Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१३८
टिप्पनक-परागविवृतिसंवलिता। प्रतिपक्षमिव हिमवतः, पूर्वापरोदधिवेलावलग्नमुदकपानतृष्णया जीर्णसंवर्तकाम्बुदसंघातमिव युगान्तसमयमुदीक्ष्यमाणम् , इन्दुद्युतिमुषा देहप्रभोल्लासेन पौलस्त्यहस्तोल्लासितं कैलासमिव हसन्तं, प्रकटितबहुस्रोतसा निर्झरनिवहेन तुहिनशैलस्पर्धया जाह्नवीसहस्राणीव सृजन्तं [प], दिगन्तरव्यापिभिर्दरीमुखसमीरैः सुमेरुमहिमाभ्यसूयया निःश्वासानिव विमुञ्चन्तम् , अश्रान्तसन्ततिभिः शकुनिकोलाहलैः केशवभुजायन्त्रमन्दीरितं, मन्दरमिवाधिक्षिपन्तं, कुलिशकृत्तपक्षव्रणनिभासु गम्भीरगैरिकखनिषु लम्बमाननिश्चलनिरायताङ्गैरजगरकुलै१ष्टरक्तापकर्षणार्थमायोजितैर्जलौकैरिव दुरालोकपार्श्वभागम् [स], कैश्चिदुद्भिन्नवैडूर्यरत्नाङ्करकलापैरधःकरालकन्दरादर्शनजातरोमाञ्चैरिवातीततारापथैः पृथुपराक्रमाणि क्रीडाकिरातवंश्यानि शबरवृन्दानि, कैश्चिदितस्ततश्चलिततनुसरिद्वेणिकैः स्खलनपर्यस्तसूर्यरथपताकैरिव पतनभीतविद्याधरसङ्घपरिहृतलङ्घनानि सिद्धायत
टिप्पनकम्-भुजायन्त्रमेव मन्दीर-शृङ्खलं संजातमस्य स तथोक्तः [स]। क्रीडाकिरातः-शङ्करः । लयनंगृहम् [ ह]।
मणिमयकङ्कणेन, आक्रान्तम्-अधिष्ठितम् , क्षीरोदस्य क्षीरसागरस्य, वाहुमिव; पुनः भूगोलस्य भूमण्डलस्य, पातालावधिप्रविष्टमूलनिश्चलबन्धमिव पातालावधिप्रविष्टेन-पातालपर्यन्तमग्नेन, मूलेन, निश्चल:-स्थिरो यो बन्धः बन्धनं, तमिव पुनः विशालकटकावष्टब्धभूतलं विशालेन-विस्तृतेन, कटकेन-नितम्बेन, पक्षे सेनया, अवष्टब्धम्-आक्रान्तम् . भूतलं येन तादृशं, हिमवतः हिमाचलस्य, प्रतिपक्षं रिपुमिव; पुनः उदकपानतृष्णया जलपिपासया, पूर्वापरोदधिवेलावलग्नं पूर्वपश्चिमसमुद्रतटसंसक्तं, युगान्तसमयं प्रलयावसरम् , उदीक्षमाणं प्रतीक्षमाणं, जीर्णसंवर्तकाम्बुदसंघातमिव पुराणप्रलयकालिकमेघराशिमिव; पुनः इन्दुद्युतिमुषा चन्द्रच्छविहारिणा, देहप्रभोल्लासेन शरीरदीप्युन्नमनेन, पौलस्त्यहस्तोल्लासितं पौलस्त्यस्य-रावणस्य, हस्तेन-उल्ला सितम्-उद्धृतं, कैलासं तदाख्यं रजतपर्वतं, हसन्तमिव तिरस्कुर्वन्तमिव; पुनः प्रकटितबहुस्रोतसा प्रकटितानि-प्रादुर्भावितानि, बहूनि, स्रोतांसि-प्रवाहमार्गा येन तादृशेन, निर्झरनिवहेन प्रवाहसमूहेन, तुहिनशैलस्पर्धया हिमाचलाभिभवेच्छया, जाह्नवीसहस्राणि गङ्गासहस्राणि, सृजन्तमिव आविष्कुर्वन्तमिव [ष]। पुनः दिगन्तरव्यापिभिः दिङ्मध्यव्यापकैः, यद्वा अन्यान्यदिग्व्यापकैः, दरीमुखसमीरैः कन्दराग्रभागोद्गतपवनैः, सुमेरुमहिमाभ्यसूयया सुमेरुपर्वतमहत्त्वजनितखदेन, निःश्वासान् नासिकापवनान् , विमुञ्चन्तमिव निस्सारयन्तमिव पुनः अश्रान्तसन्ततिभिः अविच्छिन्नपरम्परैः, शकुनिकोलाहलैः पक्षिकूजितैः, केशवभुजायन्त्रमन्दीरितं केशवस्य-विष्णोः, यो भुजायन्त्रः-बाहुरूपसंयमनसाधनं, स एव मन्दीरं-शृङ्खलं संजातमस्य तादृशं, मन्दरं तदाख्यसमुद्रमन्थाचलम् , अधिक्षिपन्तमिव तिरस्कुर्वन्तमिव; पुनः कुलिशकृत्तपक्षवणनिभासु वज्रच्छिन्नपक्षक्षतसदृशीषु, गम्भीरगैरिकखनिषु निम्नगैरिकाख्यधातुसम्बन्ध्याकरेषु, लम्बमाननिश्चल निरायताङ्गैः लम्बमानानि-अवनमन्ति, निश्चलानि-स्थिराणि, निरायतानि-अत्यन्तदीर्घाणि, अङ्गानि-अवयवा येषां तादृशैः, अज कुलैः अजगरजातीयसर्पगणैः,
दुष्टरक्तापकर्षणार्थ विकृतशोणितनिस्सारणार्थम् , आयोजितैः संश्लेषितैः, जलौकैरिव रुधिराकर्षकजलजन्तुविशेषैरिवेत्युत्प्रेक्षा, दुरालोकपार्श्व दुरालोकं-दुर्दर्श, पार्श्व-प्रान्तं यस्य तादृशम् [स]; पुनः उद्भिन्नवैडूर्यरत्नाकुरकलापैः उद्धिन्नः-उद्भिद्योद्धतः वैड्यरत्नाकराणां-विदूरात प्रभवतीति वैडूर्यम् , तद्रूपाणां रत्नानाम्, अङ्करकलापः-अङ्करसमूहो येषु तादृशैः, अत एव अधःकरालकन्दरादर्शनजातरोमाञ्चैरिव अधः-नीचैः, करालकन्दरायाः-भयानकगुहायाः, दर्शनेन, जातःउद्भूतः, रोमाञ्चो येषां तादृशैरिव, अतीततारापथैः अतिक्रान्तगगनैः, गगनादप्युन्नतैरित्यर्थः, कैश्चित् कैरपि, शिखरैरित्यग्रेणान्वेति, पृथुपराक्रमाणि विस्तृतवीर्याणि, क्रीडाकिरातवंश्यानि क्रीडाकिरातः-शङ्करः, तद्वंश्यानि-तद्वंशजानि, शबरवृन्दानि भिल्लविशेषगणान् , 'धारयन्तम्' इत्यग्रेणान्वेति, पुनः इतस्ततश्चलिततनुसरिद्वेणिकैः इतस्ततःअत्र तत्र, चलिता-विलुलिता, तन्वी-कृशा, या सरित् नदी, तदीया वेणिकाप्रवाहो येषु तादृशैः, अत एव स्खलनपर्यस्तसूर्यरथपताकैरिव स्खलनेन-आस्फालनेन, पर्यस्ता-पतिता, सूर्यरथपताका-सूर्यरथसम्बन्धिनी पताका येषु तादृशैरिवेत्युत्प्रेक्षा, कैश्चित् कैरपि, शिखरैः, पतनभीतविद्याधरसङ्घपरिहृतलङ्घनानि पतनभीतैः-अधःस्खलनभयान्वितैः, विद्याधरसङ्घः
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202