Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
१४७ भोगवाञ्छा, नाभिधावति निःसङ्गतां बुद्धिः, नाङ्गीकरोति निर्व्याबाधनित्यसुखमपवर्गस्थानमात्मा । 'सर्वथातिगहनो बलीयानेष संसारमोहः' इति परिभाव्य मनसा मुहूर्तमुत्थाय तस्मात् प्रदेशात् स्वदेशदर्शनं प्रति निराशो निकटवर्तिनं ग्रामं नगरमाश्रमं वान्वेषयितुकामो निमित्तीकृत्य दिशमेकां शनैः शनैरुदचलम् [ड]।
प्रचलितश्च स्तोकमन्तरमेकत्रातिसूक्ष्मसुकुमारसिकते निरन्तरोद्भिन्नकुसुमगुच्छलतागुल्मोपगूढपर्यन्ते गलितहंसगलरोमस्तोमपश्मलक्ष्मातले मुक्ताशुक्तिसंपुटश्रेणिशारितोदरे विरतशर्वरीविरहशोककोकमिथुनानुभूयमानसान्द्रनिद्रे द्राधीयसि सरस्तीरसैकते विभाव्यमानव्यक्ततरविन्यासा दूरविच्छिन्नान्तरतया क्षितितलाधिकनिमग्नचरणतलतया च प्रकटितगतित्वरातिरेकाः सर्वदिङ्मुखाभिमुखीरनेका मानुषपदश्रेणीरपश्यम [ ढ] ।
दृष्ट्वा च किश्चिदुच्छ्रसितहृदयो निरीक्ष्य निपुणमल्पप्रमाणतया ललितसकलावयवतया च स्त्रीजन
टिप्पनकम्-शारितं कधुरीकृतम् [6]।
भुञ्जानामपि, जन्तूनां जीवानां, चित्तं मानसं, जातुचित् कदाचित् , न विरज्यते वैराग्यमाप्नोति, पुनः विषयाभिलाषः चारुशब्दः रूपरसगन्धाकाङ्क्षा, न विशीर्यते निवर्तते, पुनः भोगवाञ्छा विषयभोगेच्छा, न भङ्गुरीभवति विनश्यति, पुनः बुद्धिः, निःसङ्गताम् अनासक्तिम् , अभिधावति सत्त्वरमभिगच्छति, प्राप्नोतीत्यर्थः; पुनः आत्मा, निाबाधनित्यसुखं नियाबाधं-दुःखासम्भिन्नं, नित्यम्-अविनश्वरं यत् सुखं तद्रूपम् , अपवर्गस्थानं मोक्षस्थानं, न अङ्गीकरोति स्वीकरोति, अभिप्रैतीत्यर्थः, सर्वथा सर्वप्रकारेण, अतिगहनः अतिनिबिडः, अत्यन्तदुःखमयो वा, पुनः बलीयान् बलवत्तरः, एषः अनुभूयमानः, संसारमोहः संसारानुरागः, इति इत्थं, मनसा हृदयेन, परिभाव्य विचार्य, पुनः तस्मात् , प्रदेशात् लतागुल्मरूपात् स्थानात् , उत्थाय, स्वदेशदर्शनं प्रति वाभिजनदर्शनविषये, निराशः आशाशून्यः सन् , निकटवर्तिनं समीपस्थं, ग्राम नगरं, वा अथवा, आश्रमम् ऋषिस्थानम्, अन्वेषयितुकामः अन्वेषयितुमिच्छुः, एका दिशं निमित्तीकृत्य लक्ष्यीकृत्य, शनैः शनैः मन्दं मन्दम्, उदचलं प्रचलितवान् [ड]।
च पुनः, स्तोकं किञ्चित् , अन्तरं दूरं, प्रचलितः प्रयातः, एकत्र एकस्मिन् , सरस्तीरसैकते कासारतटवर्तिसिकतामयप्रदेशे, मानुषपदश्रेणी: मनुष्यपदपती 'अपश्यं दृष्टवानहम्' इत्यप्रेणान्वेति, कीदृशे ? अतिसूक्ष्मसुकुमारसिकते अतिसूक्ष्माः-अत्यणुप्रमाणा;, पुनः सुकुमाराः कोमलाः, सिकताः-वालुका यस्मिंस्तादृशे; निरन्तरोद्भिन्नकुसुमगुच्छलतागुल्मोपगूढपर्यन्ते पुनः निरन्तरोद्भिन्नैः-अविरतप्ररूढैः, कुसुमगुच्छैः-पुष्पस्तबकैः, लतागुल्मैः-लताभिः, गुल्मैः-स्कन्धरहिततरुभिश्च, यद्वा लतास्तम्बैः, उपगूढः-आवृतः, पर्यन्तः-प्रान्तभूमिर्यस्य तादृशे; पुनः, गलितहंसगलरोमस्तोमपक्ष्मलक्ष्मातले गलितेन-पतितेन, हंसगलरोमस्तोमेन-हंसगण्डस्थलसम्बन्धिरोमावल्या, पक्ष्मलं-संकुलं, मातलं पृथ्वीतलं यस्मिंस्तादृशे; पुनः मुक्ताशक्तिसम्पुटश्रेणिशारितोदरे मुक्ताशुक्तीनां ये सम्पुटाः-संश्लिष्टस्वरूपाणि, तदीयश्रेण्या-तदीयपक्या, शारितं-चित्रितम् , उदरं-मध्यं यस्य तादृशे; पुनः विरतशर्वरीविरहशोककोकमिथुनानुभूयमानसान्द्रनिद्रे विरतः-निवृतः, शर्वरी विरहशोकः-रात्रिकालिकविश्लेषदुःखं येषां तादृशैः, कोकमिथुनैः-चक्रवाकदम्पतिभिः, अनुभूयमाना-प्राप्यमाणा, सान्द्रा-निबिडा, निद्रा यस्मिंस्तादृशे; पुनः द्राधीयसि अतिदीर्घे, कीदृशीर्मानुषपदश्रेणी: ? विभाव्यमानव्यक्ततरविन्यासाः विभाव्यमानःप्रतीयमानः, व्यक्ततरः-स्फुटतरः, विन्यासः-विक्षेपो यासां तादृशीः, पुनः दूरविच्छिन्नान्तरतया दूरे विच्छिन्नं- मनम् , अन्तरम्अवकाशो यासां तादृशतया, पुनः, क्षितितलाधिकनिमग्नचरणतलतया क्षितितले-भूतले, अधिकम्-अत्यन्तं, निमग्नम्अन्तलीनं, चरणतलं-पादतलं यासां तादृशतया, प्रकटितगतित्वरातिरेकाः प्रकटितः-प्रत्यायितः, गतित्वरातिरेकः-गमनवेगातिशयो यासां तादृशीः, पुनः सर्वदिङ्मुखाभिमुखीः निखिलदिगन्ताभिमुखगत्वरीः, पुनः अनेकाः अधिकाः, [ ढ]।
च पुनः, दृष्ट्वा तद्दर्शनानन्तरं, किञ्चिदुच्छसितहृदयः ईषदुज्जीवितहृदयः, निपुणं सम्यक्, निरीक्ष्य अवलोक्य, अल्पप्रमाणतया अल्पाकारतया, च पुनः, ललितसकलावयवतया मनोहरसर्वावयवतया, एताः पदपङ्कयः, स्त्रीजनस्य स्त्रीव्यक्तीनामेव, सम्भवन्ति, न तु पुरुषाणां पुंव्यक्तीनाम् , इति इत्थं, विकल्प्य विविच्य, तासु पादपतिघु मध्ये, अतिशय
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202