Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
१२९ दरीगृहप्रस्तरगलितगुञ्जाफलकाञ्चीसूचितवनेचरीचित्ररतविमर्दाभिर्गवयखुरखण्डितमनःशिलाशिलातलतलिनितोदेशाभिः क्षुण्णहरितालपिञ्जरजटालजरदृक्षप्रेक्षणीयाभिररण्यमहिषविषाणशिखरोत्खातनीलगिरिकूटाट्टहासिनीभिः कवलितपृदाकुदर्दुरदारणोद्यतनिषादनादितानूपाभिर्वनस्थलीभिरुद्भासिताम् , उर्वीनिर्व्याजभूषणैश्चानेकरूपैर्जातरूपजन्महेतुभिश्च, दुर्वर्णजननवर्णनीयवीर्यैश्च, शुल्वात्मलाभदायिभिश्च, रीत्युपादानकारणैश्च, वङ्गप्रसविभिश्च, नागप्रभवैश्च, कङ्कादिलोहोल्लासकल्पैश्च, नष्टशल्याकृष्टिकृष्टिभिश्चाश्मसारभूमिदृष्टसारैश्च, स्पर्शवेधिभिश्च, पद्मरागादिरत्नपरीक्षाक्षमैश्च, क्षुद्रोपलैरलङ्कृतम् , अनेकसिद्धिश्रद्धालुसिद्धान्विष्यमाणाभिश्च, विचित्रपत्रपुष्पफलमूलोपलक्ष्याभिरक्षुण्णनामभिरवग्रहग्रहादिनिग्रहोपयोगिनीभिश्च, सकलदुष्टदृष्टिमोहदृष्ट
मञ्जिष्ठायाः-तदाख्यौषधिविशेषस्य, अङ्कुरजालैः-अङ्कुरकलापैः, जालकितः-संजातजालकाकारः, जलाशयोपशल्यः-जलाशयसमीपदेशो यासु तादृशीभिः; पुनः निपतिततिरश्चीनप्राचीनामलकतिलकितक्षितितलाभिः निपतितैः-अधोगलितैः, तिरश्चीनैः-कुटिलैः, प्राचीनामलकैः-कालामलकैः, तिलकितं-सञ्जाततिलकाकार, क्षितितलं-भूतलं, यासु तादृशीभिः; पुनः दरीगृहप्रस्तरगलितगुआफलकाञ्चीसूचितवनेचरीचित्ररतविमर्दाभिः दरीगृहप्रस्तरेषु-गुहागृहपाषाणेषु, गलि. ताभिः-पतिताभिः, गुञ्जाफलकाञ्चीभिः-गुञ्जाफलरचितमेखलाभिः, सूचितः-प्रतीतः, वनेचरीणां-शबरस्त्रीणां, चित्ररतविमर्दःविलक्षणकामकेलियुद्धं यासु तादृशीभिः; पुनः गवयखुरखण्डितमनःशिलाशिलातलतलिनितोद्देशाभिः गवयानांवन्यगवाकारपशूनां, खुरैः, खण्डितानां-विदारितानां, मनःशिलाख्यानां शिलाना-प्रस्तराणां, तलैः-स्वरूपैः, तलिनितः-स्वच्छीकृतः, उद्देशः-प्रदेशो यासा तादृशीभिः; पुनः क्षुण्णहरितालपिञ्जरजटालजरदृक्षप्रेक्षणीयाभिः क्षुण्णहरितालवत्-चूर्णितहरितालाख्यद्रव्यविशेषवत्, पिजरा-पीता, जटा येषां तादृशैः, जरद्भिः-जीर्णावस्थैः, ऋक्षः-भल्लूकैहेतुभिः, प्रेक्षणीयाभिः-दर्शनीयाभिः; पुनः अरण्यमहिषविषाणशिखरोत्खातनीलगिरिकटावहासिनीभिः अरण्यमहिषस्य-वन्यमहिषस्य. विषाणशिखरेण-शशो_भागेन, उत्खातस्य-उत्पाटितस्य, नीलगिरिकूटस्य-नीलपर्वतशृङ्गस्य, अट्टहासिनीभिः-महाहास्यकरणशीलाभिः, अत्यन्तनीलाभिरित्यर्थः; पुनः कवलितपृदाकुदर्दुरदारणोद्यतनिषादनादितानूपाभिः कवलितः-भक्षितः, पृदाकुः-सर्पो यैस्तादृशानां, दर्दुराणां-मण्डूकानां, दारणे भेदने, उद्यतैः-उद्युक्तैः, निषादैः-चण्डालैः, नादिताः-ध्वनिताः, अनूपाः-जलाशया यासु तादृशीभिः [थ] । पुनः कीदृशीमटवीम् ? क्षुद्रोपलैः सूक्ष्मप्रस्तरैः, अलङ्कतां विभूषिताम् , कीदृशैः ? उर्वीनिर्व्याजभूषणैः उर्व्याः-पृथिव्याः, निर्व्याजभूषणैः- वास्तविकाभरणरूपैः, पुनः अनेकरूपैः विविधरूपैः, पुनः जातरूपजन्महेतुभिः जातरूपस्य-जातं प्रशस्तं रूपं वर्णो यस्य तादृशस्य, सुवर्णस्य, जन्महेतुभिः-उत्पत्तिकारणैः, च पुनः, दुर्वर्णजननवर्णनीयवीर्यः दुर्वर्णस्य-दुष्टः-सुवर्णापेक्षया निन्धः, वर्णो यस्य तादृशस्य, रजतस्य, जननेन-उत्पादनेन, वर्णनीयं-कीर्तनीयं, वीय-सामर्थ्य येषां तादृशैः, च पुनः,शुल्वात्मलाभहेतुभिः शुल्वस्य-ताम्रस्य, य आत्मलाभः-ताम्रत्वपरिणामस्तस्य हेतुभिः-सम्पादकैः; च पुनः, रीत्युपादानकारणैः रीतेः-पीतलोहस्य, उपादानकरणैः-समवायिकारणैः; च पुनः, वङ्गप्रसविभिः त्रपुजनकैः; च पुनः, नागप्रभवैः नागं-सीसकं, प्रभवः-उत्पत्तिस्थानं येषां तादृशैः; च पुनः, कङ्कादिलोहोल्लासकल्पैः ईषदूनकङ्कादिलोहविशेषाविष्कारात्मकैः; च पुनः, नष्टशल्याष्टिकृष्टिभिः नष्टानां-गाढं निमग्नतया दृष्टिपथातीतानां, शल्यानां-कण्टकानाम् , आकृष्टौ-उद्धरणे, कृष्टिभिः-कुशलैः; च पुनः, अश्मसारभ्रमिदृष्टसारैः अश्मसारस्य-लोहस्य, या भ्रमिः-इतस्ततो गमनं, भ्रमणसम्पादनमित्यर्थः, तत्र दृष्टः सारः-बलं येषां तादृशैः; च पुनः, स्पर्शवेधिभिः स्पर्शाख्यमणिविशेषमित्रैः; च पुनः, पद्मरागादिरत्नपरीक्षाक्षमैः पद्मरागादीनां-पद्मरागाख्यमणिप्रभृतीनां रत्नानां, परीक्षायां-सम्यक्त्वासम्यक्त्वविवेचने, क्षमैःकुशलैः [द]। पुनः कीदृशीम् ? ओषधीभिः फलपाकशोषिवृक्षैः, अवन्ध्यां सफला, सहितामित्यर्थः, कीदृशीभिः ? अनेकसिद्धिश्रद्धालुसिद्धान्विष्यमाणाभिः अनेकासु-बह्वीषु, सिद्धिषु-अणिमादिषु, श्रद्धालुभिः-प्रीतिमद्भिः, सिद्धः विद्यासिद्धादिजनैः, अन्विष्यमाणाभिः इतस्ततो गवेष्यमाणाभिः, पुनः विचित्रपुष्पफलमूलोपलक्ष्याभिः विचित्रैःविलक्षणैः, पुष्पैः, फलैः, मूलैश्च, उपलक्ष्याभिः-परिचेयाभिः; पुनः अक्षुण्णनामभिः अनभ्यस्तसंज्ञकाभिः; च पुनः, अनवग्रहावग्रहग्रहादिनिग्रहोपयोगिनीभिः अनवग्रहः-उच्छृङ्खलो यः, अवग्रहः-वृष्टिप्रतिबन्धः, ग्रहः-सूर्यादिः, तदादेः निग्रहे-वारणे, उपकारिणीभिः, च पुनः, सकलदुष्टदृष्टिमोहदृष्टशक्तिभिः सकलानां-सर्वेषां, दुष्टदृष्टीना-दुष्टदृष्टिमतां, मोहे
१७ तिलक.
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202