Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता । शिवं शंसद्भिरभिप्रेतसाधकैः शैवैरिव प्रधानशकुनैः पदे पदे दत्तनिर्वृतिः शर्वरीमनयत् [ई ] । उद्गते च स्पष्टिताष्टदिङ्मुखे दशशतमयूखे पृष्ठतोऽन्वेष्टुमापतन्तमात्मनोऽभिलषितस्य प्रत्यूहभूतमभ्यूहमानो भूपतिसमूहमपहाय तमनेकपथिकलोकप्रहतमुत्पांशुलं मार्गम् , अपरेण पतितशीर्णतरुपर्णनिकरावकीर्णेन कान्तारवर्मना प्रयत्ननिहितपदपद्धतिः प्रतस्थे । लजितानेकसमविषमभूधरधराविभागलब्धश्रमश्च तिरश्चीनलुलितरविबिम्बशेखरेण विश्रामार्थमभ्यर्थित इव नतेन किञ्चिन्मध्याह्नसमयेनैकत्र पत्रललतागुल्मगुपिले विपुलसान्द्रच्छायशाखिनि सानुमत्प्रस्थे स्थितिमकरोत् [3] ।
अतिवाहितक्लमश्च कञ्चित् कालमुत्थाय गत्वा गिरिनदीस्रोतसि स्नात्वा कृत्वा च देवतार्चनादिकं क्रियाकलापमल्पप्रयत्नासादितानि स्वादुसुरभीणि पादपफलान्यभ्यवजहार । पीतनीहारशिशिरनिर्झरोदकश्च नीत्वा पराह्नसमयमुपस्थिते सायाह्नि कृतसंध्यावश्यकः प्रविश्य पर्वतगुहां सुष्वाप [ऊ] ।
क्षपावसाने च क्षपितनिद्रः श्वापदारावैरुत्थाय शयनाद् गृहीतशस्त्रस्तमेव मार्गमतिदुर्गमनुसरन् रसा
शिवं कल्याणं, पक्षे शङ्करं, शंसद्भिः सूचयद्भिः, पक्षे स्तुवद्भिः, पुनः अभिप्रेतसाधकैः वाञ्छितार्थसम्पादकैः, पक्षे अभिसमन्तात् सामीप्ये, प्रेतं-वेतालं, साधयन्ति ये ते अभिमतप्रेतसाधकास्तैः [ई]। च पुनः, स्पष्टिताष्टदिङ्मुखे स्पष्टितानि
सितानीति यावत् , अष्टानां दिशां मुखानि-अग्रभागा येन तादृशे, दशशतमयखे सहस्रकिरणे, सूर्ये इति यावत् , उद्गते उदिते सति, पृष्ठतः पश्चाद्भागे, अन्वेष्टुम् अन्वेषणार्थम् , आपतन्तं आगच्छन्तं, भूपतिसमूह नृपगणम् , आत्मनः खस्य, अभिलषितस्य अभिप्रेतस्य, प्रत्यूहभूतं विघ्नरूपम् , अभ्यूहमानः वितर्कयन् , अनेकपथिकलोकप्रहतम् अनेकैः बहुभिः पथिकलोकैः-मार्गगामिजनैः, प्रहतं-पादैरभिहतम् , अत एव उपांशुलं उद्धृतधूलिमयं, तं नृपगणानुस्रियमाणं, मार्ग पन्थानं, अपहाय त्यक्त्वा, अपरेण अन्येन, कान्तारवर्मना वन्यमार्गेण, प्रतस्थे प्रयातवान् । कीदृशः ? पतितशीर्णतरुपर्णनिकरावकीर्णेन पतितैः-गलितैः, शीर्णानां-जीर्णानां, तरूणां-वृक्षाणां, पर्णनिकरैः-पत्रगणैः, अवकीर्णेन व्याप्तेन, आवृतेनेति यावत्, प्रयत्ननिहितपदपद्धतिः प्रयत्नेन-आयासेन, निहिता-स्थापिता, पदपद्धतिः-पादपतिर्येन तादृशः। च पुनः, लजितानेकसमविषमभूधरधराविभागलब्धश्रमःलचितैः-अतिक्रान्तः, अने समस्थलरूपैः, विषमैः-निम्नोन्नतैश्च, भूधराणां-पर्वतानां, धराविभाग:-भूमिप्रदेशैः, लब्धश्रमः-अनुभूतक्लेशः, तिरश्चीनललितरविबिम्बशेखरेण तिरश्चीनं-कुटिलं यथा स्यात् तथा, लुलितं-लम्बितं, रविबिम्बमेव-सूर्यमण्डलमेव, शेखरः-शिरोऽलङ्करणं, मुकुटमित्यर्थः, यस्य तादृशेन, अत एव किश्चित् ईषत्, नतेन नम्रीभूतेन, मध्याह्नसमयेन लिङ्गसाम्यात् तत्समयरूपदयालुजनेन, विश्रामार्थ तदीयश्रमापनयनार्थम् , अभ्यर्थित इव प्रार्थित इवेत्युत्प्रेक्षा, एकत्र एकस्मिन् प्रदेशे, पत्रललतागुल्मगुपिले पत्रलाभिः-पत्राव्याभिः, लताभिः, गुल्मैः-निःस्कन्धतरुभिश्च, गुपिले-संकुले, पुनः विपुलसान्द्रच्छायशाखिनि विपुलाः-प्रचुराः, सान्द्रच्छायाः- निबिडानातपाः, शाखिनः-वृक्षा यस्मिंस्तादृशे, सानुमत्प्रस्थे पर्वतीयसमभूमिभागे, स्थिति विश्रामम् , अकरोत् कृतवान् [उ]।
च पुनः, कश्चित् कियन्तं, कालम् , अतिवाहितक्लमः निवर्तितश्रमः सन् , उत्थाय गत्वा, गिरिनदीस्रोतसि पर्वतीयनदीप्रवाहे, स्नात्वा शरीरशुद्धिं विधाय, च पुनः, देवतार्चनादिकं देवपूजनादिकं, क्रियाकलापं कार्यजातं, कृत्वा सम्पाद्य, अप्रयत्नासादितानि अनायासलब्धानि, स्वादुसुरभीणि मधुरसुगन्धीनि, पादपफलानि वृक्षफलानि, अभ्यजहार भुक्तवान् । च पुनः, पीतनीहारशिशिरनिर्झरोदकः पीतं-पानकर्मीकृतं, नीहारेण - हिमेन, शिशिरं-शीतलं, निर्झरोदकं प्रवाहजलं येन तादृशः, अपराह्मसमयं दिनपश्चिमार्धकालं, नीत्वा व्यतीत्य, सायाह्नि सन्ध्यासमये, उपस्थिते प्राप्ते सति, कृतसन्ध्यावश्यकः अनुष्ठितसायंकालिकावश्यककृत्यः, पर्वतगुहां पर्वतकन्दरां, प्रविश्य, सुष्वाप अशयिष्ट [ ऊ]।
च पुनः, क्षपावसाने रात्र्यन्ते, श्वापदारावैः हिंस्रवन्यपशुशब्दैः, क्षपितनिद्रः त्यक्तनिद्रः सन् , शयनात् शय्यातः, उत्थाय, गृहीतशस्त्रः गृहीतखड्गः सन् , अतिदुर्ग अतिदुःखेन गन्तुं शक्यं, तमेव आरूढमेव, मार्गम् , अनु
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202