Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता। परिसरम् , अविरतास्फालिततरङ्गततिना तरलितबालपुष्करेण प्रबलसीकरासारसिक्तककुभा वन्यद्विरदयूथेनेव सद्यो जलादुत्तीर्णेन मरुता दूरत एव सूच्यमानं [अ], निरन्तराभिस्तरुणकुन्तलीकुन्तलकलापकान्तिभि
र्ध्वान्तमालाभिरिव रसातलोल्लासिताभिरुल्लसन्मयूरकेकारवमुखराभिः शिखरदेशविश्रान्तमत्तसारसाभिरिभकलभकरावकृष्टिविघटमानविटपाभिश्चटुलवानरवाह्यमानलतादोलाभिरम्भःपानानन्दनिद्रायमाणश्वापदसंकुलाभिरम्बुगर्भनिर्भरनिभृताभ्रमण्डलीविभ्रमाभिर्वनराजिभिरन्धकारितया भुजङ्गराजमूर्येव मथनायासमण्डलीभूतयाऽभ्रंलिहशिखरोपशल्यया पाल्या परितः परिक्षिप्तम् [क], अर्णःपूर्णमालवालमिव त्रिलोकीलतायाः, कान्तिसंततितिरोहितान्तरालं नाभिमण्डलमिव भूतधात्र्याः, विलासरौप्यदर्पणमिव दिशां, प्रतिबिम्बमिवा
टिप्पनकम्-अविरतास्फालिततरङ्गततिना तरलितबालपुष्करेण प्रबलसीकरासारसिक्तककुभा वनद्विरदयूथेनेव सद्यो जलादुत्तीर्णेन मरुता सूच्यमानं समानि विशेषानि, केवलमेकत्र तरलितबालपुष्करेण चञ्चलीकृतपुच्छशुण्डाग्रेण, अन्यत्र तरलितबालपझेन [अ] । उपशल्यं-समीपम् [क] ।
ग्रीष्मसमये, अदृष्टपाराभिधानं न दृष्टः पारः-अग्रिमोऽवधिर्यस्य तादृशं, सरः कासार, दृष्टवान् नयनगोचरीकृतवान् , इत्यप्रेणान्वेति; कीदृशम् ? महाभोगपरिसरं महान् भोगः-विस्तारो यस्य तादृशः परिसरः-प्रान्तभूमिर्यस्य तादृशम् ; पुनः मरुता पवनेन, दूरत एव सूच्यमानं प्रत्याय्यमानम् , कीदृशेन ? अविरतास्फालिततरङ्गततिना अविरतं-निरन्तरम् , आस्फालिता-संघट्टिता, तरङ्गततिः-तरङ्गश्रेणिर्येन तादृशेन, पुनः तरलितबालपुष्करेण तरलितानि-व्याधूतानि, बालपुष्कराणि बालकमलानि येन तादृशेन, पुनः प्रबलसीकरासारसिक्तककुभा प्रबलानां स्थूलानां, सीकराणां-जलकणानाम् , यद्वा प्रबलैः-अव्याहतैः, शीकराणाम् , आसारैः-धारापातैः, सिक्ताः-क्षालिताः, ककुभः-दिशो येन तादृशेन, पक्षे चञ्चलीकृतपुच्छशुण्डाग्रभागेन, पुनः वन्यद्विरदयूथेनेव वन्यानां-वने भवानां, द्विरदानां-हस्तिनां, यूथेनेव-वृन्देनेव, सद्यः तत्क्षणे, जलात्, उत्तीर्णेन ऊर्वमागतेन; पुनः कीदृशम् ? पाल्या दुर्गस्थानीयरक्षकप्रान्तभागेन, परिक्षिप्तं परिवेष्टितम् , कीदृश्या ? वनराजिभिः वनश्रेणिभिः, अन्धकारितया आवृतया, कीदृशीभिः ? निरन्तराभिः अविच्छिन्नाभिः, पुनः तरुणकुन्तलीकुन्तलकलापकान्तिभिः तरुण्याः-युवत्याः, कुन्तल्याः-कुन्तलाख्यजनपदस्त्रियाः, कुन्तलकलापस्येव-केशपाशस्येव, कान्तिः-शोभा यासां तादृशीभिः, पुनः रसातलोल्लासिताभिः पातालोन्नीताभिः, ध्वान्तमालाभिरिव अन्धकारपङ्किभि- - -रिवेत्युत्प्रेक्षा, पुनः उल्लसन्मयूरकेकारवमुखराभिः उल्लसतां-प्रमोदमाप्तानां, नृत्यतामित्यर्थः, मयूराणां, केकारवैः-केकाशब्दैः, मुखराभिः-वाचालाभिः, पुनः शिखरदेशविश्रान्तमत्तसारसाभिः शिखरदेशे-ऊर्ध्वप्रदेशे, विश्रान्ताः-श्रमापनयनाय स्थिताः, सारसाः-पक्षिभेदा यासु तादृशीभिः, पुनः इभकलभकरावकृष्टिविघटमानविटपाभिः इभकलभानां-हस्तिशावकानां, करावकृष्टिभिः-शुण्डादण्डाकर्षणैः, विघटमाना-विश्लिष्यन्तः, विटपाः-शाखा यासां तादृशीभिः, पुनः चटुलवानरवाह्यमानलतादोलाभिः चटुलै:-चापल्यशीलैः, वानरैः-मर्कटैः, वाह्यमाना-आन्दोल्यमाना, लतारूपा दोला यासु तादृशीभिः, पुनः अम्भःपानानन्दनिद्रायमाणश्वापदसंकुलाभिः अम्भःपानानन्देन-जलपानजनिततृया, निद्रायमाणैः-निद्रामनुभवद्भिः, श्वापदैः-हिंस्रपशुभिः, संकुलाभिः-व्याप्ताभिः, पुनः अम्बुगर्भनिर्भरनिभृताभ्रमण्डलीविभ्रमाभिः अम्बुगर्भाणांजलपूर्णोदराणां, निर्भरनिभृतानाम्-अत्यन्तनिःशब्दानाम्, अभ्रमण्डलीनामिव-मेघमालानामिव, विभ्रमः-विलासः शोभेत्यर्थः, यासां तादृशीभिः, पुनः कीदृश्या ? मथनायासमण्डलीभूतया मथनायासेन-समुद्रमन्थनश्रमेण, मण्डलीभूतया-पुञ्जीभूतया, भुजङ्गराजमूत्यैव सर्पराजमूर्येवेत्युत्प्रेक्षा, पुनः अभ्रंलिहशिखरोपशल्यया अभ्रंलिहस्य-गगनचुम्बिनः, शिखरस्यशृङ्गस्य, उपशल्यया-समीपवर्तिन्या; [क] । पुनः कीदृशम् ? अर्णःपूर्ण अर्णसा-जलेन, पूरितोदरम् , किमिव ? त्रिलोकीलतायाः त्रयाणां लोकानां समाहारः-त्रिलोकी त्रिभुवनं, तद्रूपाया लतायाः, आलवालमिव मूलस्थजलाधारमिव; पुनः भूतधाच्या भूताना-प्राणिनां, धात्र्याः-जनन्या उपमातुर्वा पृथिव्याः, कान्तिसन्ततितिरोहितान्तरालं कान्तिसन्तत्या-कान्तिकलापेन, तिरोहितम्-आवृतम् , अन्तरालं-मध्यं यस्य तादृशं, नाभिमण्डलमिव मण्डलाकारनाभिप्रदेशसदृशम् ;
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202