Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी स्येवावगमितमार्गसहस्यशिशिरसुरभेः, दक्षिणायनान्तविनकृत इव प्रवर्धमानेन तेजसा प्रतिविषसमुत्तर ककुभमाक्रामतः क्रमेण मासाः षडतिजग्मुः [औ]।
__ अथास्ति पश्चिमेनाष्टापदशैलमनतिदूरवर्ती वैताढ्यपर्वतस्य, शिखरोच्छ्रायखर्वितान्तरिक्षो, नितान्तविततावकाशः शिरसि स्निग्धहरिताभिः सर्वत एवान्धकारितो वनलेखाभिः, अनुमेखलं सिद्धायतनमण्डलेषु सिद्धमिथुनैः सततारब्धमङ्गलगीतिः, अगाधसलिलेन सितविशालवालुकापुलिनशालिना समाधिसुखसाधनाय संनिधानाश्रमनिवासिभिस्तापसैः स्थानस्थानरचितचारुमणिशिलावेदिकेन त्रिदशसिन्धुस्रोतसा परिगतः, प्रान्तेष्वविश्रान्तनिर्झरनिनादो, नित्यमुदितनृत्यन्मयूररुतमुखरितासंख्यकन्दरो, लतामन्दिरच्छन्नसुन्दरानेक. सानुरेकशृङ्गो नाम शिखरी [अं]।
तस्य सर्वदा कुसुमफलसमृद्धशाखिनि शिखरपृष्ठे प्रस्थितः समरकेतुरेकदा निदाघसमये महाभोग
टिप्पनकम्-बालचन्दनवृक्षषण्डस्येवाध्वगमितमार्गसहस्यशिशिरसुरभेः एकत्र पथिकक्षुन्नमार्गसमर्थस्य, तथा शीतलसुगन्धेः, अन्यत्र मार्गनीतमृगसिरः पौष-माघ-फाल्गुन-चैत्र-वैशाखस्य [औ]।
व्यतीताः, मार्गसहस्यशिशिरसुरभयः-मार्गः- मार्गशीर्षमासः, सहस्यः-पौषमासः, तदुभयात्मको हेमन्त इत्यर्थः, शिशिरः-माघ
सरभिः-चैत्र-वैशाखात्मको वसन्तऋतश्च येन तादृशस्य, पक्षे अध्वनि-पथि, गमिताः-प्रयापिताः, मार्गसहाः-शैत्यसौरभसाहाय्येन मार्गसहनकर्तारः, पथिका येन तादृशस्य, पुनः शिशिरसुरभेः शीतसुगन्धेः; पुनः दक्षिणायनान्तदिनकृत इव दक्षिणं यत् अयनं-गतिः, मकरसंक्रमणमासादारभ्य मीनसंक्रमणमासपर्यन्तं मासषट्कम् , तस्यान्ते यो दिनकृत्-सूर्यः, तस्यैव, प्रवर्धमानेन अतिदीप्यमानेन, तेजसा मरीचिना, पक्षे उत्साहेन, प्रतिदिवसं प्रतिदिनम् , उत्तरी ककुभं दिशम् , आक्रामतः व्यामुवतः, पक्षे गच्छतः [ औ] ।
अथ अनन्तरम् , अष्टापदशैलं तन्नामकं सुवर्णपर्वतं, पश्चिमेन अदूरपश्चिमदिग्वी; पुनः वैताठ्यपर्वतस्य तन्नामकरूप्यपर्वतस्य, अनतिदूवर्ती किञ्चिदूरस्थः, एकशृङ्गो नाम तत्संज्ञकः, शिखरी पर्वतः, अस्ति वर्तते । कीदृशः ? शिखरोच्छ्रायखर्वितान्तरिक्षः शिखरस्य-शृङ्गस्य, उच्छायेण-औन्नत्येन, खर्वितं-ह्रखतामापादितम् , अन्तरिक्षं-गगनं येन तादृशः; पुनः नितान्तविततावकाशः अत्यन्तविस्तृतचत्वरः; पुनः स्निग्धहरिताभिः स्निग्धाभिः-सरसाभिः, अत एव हरिताभिः-हरितवर्णाभिः, वनलेखाभिः वनपङ्किभिः, सर्वत एव परित एव, अन्धकारितः आवृतः पुनः अनुमेखलं प्रतिनितम्बप्रदेश, सिद्धायतनमण्डलेषु सिद्धानां-देवविशेषाणां यानि आयतनानि-भवनानि, तन्मण्डलेषु-तत्समूहेषु, सिद्धमिथुनैः सिद्धदम्पतिभिः, सततारब्धमङ्गलगीतिः सततम्-अविरतम् , आरब्धा-प्रवर्तिता, मङ्गलगीतिः-माङ्गलिकगानं यस्मिंस्तादृशः; पुनः त्रिदशसिन्धुस्रोतसा त्रिदशसिन्धोः-सुरनद्याः, गङ्गाया इत्यर्थः, स्रोतसा-प्रवाहेण, प्रान्तेषु-सीमास्थानेषु, परिगतः व्याप्तः, कीदृशेन ? अगाधसलिलेन निम्नसीमरहितजलेन, अतिगम्भीरजलेनेत्यर्थः, पुनः सितविशालवालकापुलिनशालिना सिता-शुभ्रा, विशाला-विपुला, वालुका-सिकता, तस्याः पुलिनैः-जलादचिरोत्थितस्थलैः, शालते-शोभते यस्तादृशेन, पुनः समाधिसुखसाधनाय समाधिसौविध्यसम्पादनाय, सन्निधानाश्रमनिवासिभिः समीपस्थाश्रमस्थैः, तापसैः तपखिभिः, स्थानस्थानरचितचारुमणिशिलावेदिकेन स्थाने स्थाने-प्रतिस्थानं, रचिता-कल्पिता, चारुमणिशिलावेदिका-प्रशस्तमणिरूपप्रस्तरमयचतुरस्रभूमियस्मिंस्तादृशेन; पुनः कीदृशः ? अविश्रान्तनिर्झरनिनादः अविश्रान्ताःअविच्छिन्नाः, निर्झराणां-वारिप्रवाहाणां, निनादाः-ध्वनयो यस्मिंस्तादृशः; पुनः नित्यमुदितनृत्यन्मयूररुतमुखरितासंख्यकन्दरः नित्यं-सततं, मुदितानां-मेघागमहृष्टानां, मयूराणां, रुतैः-कूजितैः, मुखरिताः-वाचालिताः, असंख्याः-बहवः, कन्दराः-गुहा यस्मिंस्तादृशः; पुनः लतामन्दिरच्छन्नसुन्दरानेकसानुः लतामन्दिरैः-लतापिहितोदरगृहैः, छन्नाःआवृताः, सुन्दराः-मनोहराः, अनेके सानवः-समभूभागा यस्मिंस्तादृशः [अं]।
सर्वदा सर्वस्मिन् काले, कुसुमफलसमृद्धशाखिनि कुसुमैः-पुष्पैः, फलैश्च समृद्धाः-शाखिनो-वृक्षा यस्मिंस्तादृशे, तस्य प्रकृतपर्वतस्य, शिखरपृष्ठे शिखरो_भागे, प्रस्थितः प्रयातः, समरकेतुः, एकदा एकस्मिन् समये, निदाघसमये
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202