Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी प्रत्युरसमपलप्यमानमुक्ताकलापः कूल एव मुहूर्तमानं स्थित्वा तस्य माधवीमन्दिरस्योदरालंकारभूते नभःपातमूर्छानिःस्पन्दमन्दाकिनीस्रोतस्त्विषि मुक्ताशिलातले तत्क्षणोद्धृतैरमलमौक्तिकावदातजललवावलीलाञ्छितैस्तरणितुरगखुरपुटाग्रखण्डितैराकाशशकलैरिव सतारकैरतिश्रमस्वेदकणिकाङ्कितकुन्तलीस्तनमण्डलाभोगविडम्बिभिस्तल्पीकृतैः पुटकिनीपलाशैर्निरन्तरमाच्छादिते द्वितीय इव सरसि शिरोभागनिहितपिण्डीकृतोत्तरीयांशुकः शनकैय॑षीदत् [द] ।
अथ पल्लवान्तरालपातिभिरुद्वेल्लितारविन्दिनीदलकलापैरुल्लासिताम्बुरुहपरागराशिभिरुत्सङ्गिततरङ्गशिखरशीकरासारैः सरलीकृतसारसक्रेङ्कारविरुतिभिः सौरभाहृतभ्रमरीनिकरझाङ्कारमनोहरैः संतापहारिभिः सरःसमीरैः सरभसपरिरभ्यमाणसर्वाङ्गः, प्रभूतकालपरिहृतदर्शनया प्रस्तुतपरिहासयेव कुतोऽप्यागत्य निद्रया मुद्रितनयनयुगलः, स्वप्ने रसातलात् तत्कालमेवोद्गतम्, अनेकपुष्पस्तबकसंबाधविटपच्छन्नमच्छिन्न
अमलोदबिन्दुसन्ततिभिः स्वच्छजलकणकलापैः, अनवरतं निरन्तरं, प्रत्युरसं वक्षःस्थले, अपलप्यमानमुक्ता. कलापः अपलप्यमानः-अपढूयमानः, मुक्ताकलापः-मुक्तामणिमाल्यं यस्य तादृशः, कूल एव तत्तट एव, मुहूर्तमात्रं क्षणमात्रं, स्थित्वा विश्रम्य, मुक्ताशिलातले मुक्तामणिरूपशिलापट्टे, शिरोभागनिहितपिण्डीकृतोत्तरीयांशुकः शिरोभागे-मस्तकाधस्तात्, उपधानरूपेणेत्यर्थः, निहितं-स्थापितं, पिण्डीकृतम्-आकुञ्चितम् , उत्तरीयम् अंशुकम्-सूक्ष्मश्लक्ष्णवस्त्रं येन तादृशः सन् , शनकैः शनैः, न्यषीदत् उपविष्टवान् इत्यग्रेणान्वेति, तस्य प्रकृतस्य, माधवीमन्दिरस्य माधवीलतामण्डपस्य, उदरालङ्कारभूते अभ्यन्तराभरणरूपे, पुनः नभःपातमूर्छानि स्पन्दमन्दाकिनीस्रोतस्त्विषि नभःपातेन-गगनमण्डलपतनेन, या मूर्छा-नष्टसंज्ञता, तया निःस्पन्दस्य-निश्चेष्टस्य, मन्दाकिन्याः-गङ्गायाः, स्रोतसः-प्रवाहस्येव, त्विट्-कान्तिस्मिस्तादृशे, पुनः पुटकिनीपलाशैः कमलिनीपत्रैः, निरन्तरं समग्रम् , आच्छादिते आस्तीर्णे, कीदृशैः ? तत्क्षणोद्धतैः तत्क्षणो नीतैः, पुनः अमलमौक्तिकावदातजललवावलीलाञ्छितैः अमलमौक्तिकवत्-उज्वलमुक्तामणिवत् , अवदातानां-निर्मलानां, जललवानां-जलबिन्दूनाम् , आवलीभिः-श्रेणीभिः, लाञ्छितैः-चिह्नितः, मिश्रितरित्यर्थः, पुनः तरणितरगखुरपुटाग्रखण्डितः तरणितुरगाणां-सूर्यसम्बन्धिनामश्वानां, खुरपुटैः-पुटितखुरैः, खण्डितैः-त्रोटितैः, सतारकैः तारकासहितैः, आकाशशकलैरिव आकाशखण्डैरिवेत्युत्प्रेक्षा, पुनः अतिश्रमखेदकणिकाङ्कितकुन्तलीस्तनमण्डलाभोगविडम्बिभिः अतिश्रमखेदकणिकाभिः-अत्यन्तश्रमजन्यधर्मोदकबिन्दुभिः, अक्षितानां- लाञ्छितानां, कुन्तलीस्तनमण्डलाना-कुन्त, लाख्यजनपदस्त्रीस्तनमण्डलानां, य आभोगः-विस्तारः, तद्विडम्बिभिः-तदनुकारिभिः, पुनः तल्पीकृतैः स्वशय्यारूपतामापादितैःपुनः कीदृशे ? द्वितीये प्रकृतसरोवरव्यतिरिक्ते, सरसि कासार इव [द] ।
अथ अनन्तरं, पल्लवान्तरालपातिभिः पल्लवान्तरालात्-पल्लवमध्यात्, पतनशीलैः, अवतरद्भिरित्यर्थः, पल्लवाभ्यन्तरवाहिभिरिति यावत्, पुनः उद्वेलितारविन्दिनीदलकलापैः उद्वेल्लितः-उद्धृतः, अरविन्दिनीदलकलापः-कमलिनीपत्रराशियस्तादृशैः, पुनः उल्लासिताम्बुरुहपरागराशिभिः उल्लासितः-उत्क्षिप्तः, अम्बुरुहाणां-कमलानां, परागराशि:-रजःपुजो यैस्तादृशैः, उल्लसितेति पाठे उल्लसितः- उद्गतः, पुनः उत्सङ्गिततरङ्गशिखरशीकरासारैः उत्सङ्गिताः-क्रोडीकृताः, तरङ्गशिखरवर्तिनः-तरङ्गोलस्यन्दिनः, शीकरासाराः-जलकणधारापाता यैस्तादृशैः, पुनः सरलीकृतसारसकेकारविरुतिभिः सरलीकृताः-विस्तारिताः, सारसानां-पक्षिबिशेषाणां, केकारात्मिकाः, विरुतयः-शब्दा यैस्तादृशैः, सौरभाहतभ्रमरीझाङ्कारमनोहरैः सौरभेण-परिमलेन, आहृतानाम्-आकृष्टानां, भ्रमरीणां, झाङ्कारैः-कोलाहलैः, मनोहरैः-सुन्दरैः, पुनः
न्तापहारिभिः सन्तापशमकैः, सर:समीरैः प्रकृतसरोवरपवनैः, सरभसपरिरभ्यमाणसर्वाङ्गः सरभसं-सवेगं परिरभ्यमाणानि-आलिङ्गयमानानि, सर्वाणि-समस्तानि, अङ्गानि-शरीरावयवा यस्य तादृशः, पुनः प्रभूतकालपरिहतदर्शनया प्रभूतकाल-प्रचुरकालं, परिहतं-परित्यक्तं, दर्शनं यस्यास्तादृश्या, प्रस्तुतपरिहासयेव प्रस्तुतः-प्रवर्तितः, परिहासो यया तादृश्येव, निद्रया, कुतोऽपि कस्माच्चित् स्थानात् , आगत्य उपस्थाय, मुद्रितनयनयुगलः मुद्रित-पिहितं,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202