Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता । वलमानस्तब्धकर्णशुक्तियुगलमनवरतचरणाग्रवल्गनायासितवल्गावलग्नप्रेष्यपुरुषपरुषहुङ्कारपुनरुक्तोन्नमनिमांसमुखनालमापूरितवनान्तरालतरुतलमतुलमश्ववृन्दमद्राक्षीत् [इ]।
___दृष्ट्वा च विस्मितमनसः 'सरस्तीरातिमुक्तकलतामन्दिरोदरप्रसुप्तेन निद्राविरामे मया श्रुतो यः श्रुतिपथोन्माथी हेषाध्वनिः स नूनममुना सरोभ्यर्णचारिणा प्रथममिदमुद्यानमवतरता तुरङ्गव्यूहेन कृतः' इति वितर्कयत एवास्य मकरकेतुसैन्यास्फालितचापसहस्रनि?षमांसलो गृहागतहरिवाहनप्रहर्षप्रनृत्ताया रसनाकलापरव इवोद्यानश्रियो दशनार्धगृहीतदर्भगर्भस्थलीस्थितप्रोथपुटान्युत्कोटिविषाणच्छलेन स्थूलशूलप्रोतानीवातिनिश्चलानि मुखान्युहमानैरामीलित दृष्टिभिः कृष्णसारैः श्रूयमाण इतस्ततस्तारकितभूतलमानन्दाश्रुबिन्दुविसरमिव कुसुमप्रकरमनवरतमुत्सृजद्भिः विरहकविटपैः सूच्यमानपञ्चमस्वरप्रवृत्तिरामन्द्रास्फालितमृदङ्गनादोत्कण्ठितानां च शितिकण्ठवयसामुदञ्चितकण्ठकन्दलीदीर्पण क्रियमाणषड्जस्वरानुवाद इव कूजितेन
wwwww
टिप्पनकम्-प्रोथं-तुण्डम् , उदञ्चिता-दीर्घाकृता [ई ] ।
त्वरया, वलमान-कम्पमानं, स्तब्धं-निश्चलं, कर्णरूपं,शुक्तियुगलं-शुक्तिद्वयं यस्य तादृशम् ; पुनः अनवरतचरणाग्रवल्गनायासितवल्गावलग्नप्रेष्यपुरुषपरुषहुङ्कारपुनरुक्तोन्नमन्निौंसमुखनालम् अनवरतं-निरन्तरं, चरणाग्रवल्गनेन-खुराप्रोत्क्षेपणेन, आयासितस्य-श्रमितस्य, वल्गावलग्नस्य-अश्वमुखरजुधारकस्य, प्रेष्यपुरुषस्य-भृत्यजनस्य, परुषैः-कठोरैः, हुङ्कारैःपुनरुक्तः-पुनर्मुखरितः, उन्नमन् , निर्मासः-मांसशून्यः, मुखनालः-मुखकाण्डो यस्य तादृशम् ; पुनः आपूरितवनान्तरालतरुतलम् आपूरितं-व्याप्त, वनान्तरालतरुतलं-बनमध्यवर्तिवृक्षाधःस्थलं येन तादृशम् [3]
__च पुनः, दृष्ट्वा अश्ववृन्दं दृष्टिगोचरीकृत्य, विस्मितमनसः आश्चर्यापन्नहृदयस्य, सरस्तीरातिमुक्तकलतामन्दिर उप्तेन सरसः-निरुक्तसरोवरस्य, तीरे यत् अतिमुक्तकलतामन्दिरं-माधवीलतामण्डपः, तदुदरे-तन्मध्ये, प्रसप्तेननिद्राणेन. मया निद्राविरामे निद्राक्षये सति, श्रुतिपथोन्माथी श्रवणमार्गव्यथकः, हेषाध्वनिः अश्वशब्दः, श्रुतः श्रवणगोचरीकृतः, सः, सरोऽभ्यर्णचारिणा प्रकृतसरोवरान्तिके भ्रमणकारिणा, अमुना दूरपुरोवर्तिना, तुरङ्गव्यूहेन अश्ववृन्देन, इदं प्रत्यक्षभूतम् , उद्यानं प्रकृतोपवनम् , प्रथमम् , अवतरता प्रविशता, नूनं निश्चयेन, कृतः, इति वितर्कयत एव, अस्य समरकेतोः, गीतझात्कारः गानध्वनिः, कर्णमूलं कर्णविवरम् , अविशत् प्रविष्टवान् ; कीदृशः ? मकरकेतुसैन्या- . स्फालितचापसहस्त्रनि?षमांसल: मकरकेतोः-कामदेवस्य, सैन्यैः-सैनिकैः, आस्फालितस्य-आकृष्टस्य, चापसहस्रस्यधनुःसहस्रस्य, निर्घोषैः-टङ्कारैः, मांसलः-सान्द्रः; पुनः गृहागतहरिवाहनप्रहर्षप्रवृत्तायाः गृहागतेन हरिवाहनेन यः प्रहर्षः-अत्यन्तहर्षः, तेन प्रनृत्तायाः-अतिनृत्यप्रवृत्तायाः, उद्यानश्रियः प्रकृतोपवनलक्ष्म्याः , रसनाकलापरव इव काञ्चीनिचयझणत्कार इव; पुनः कृष्णसारैः मृगविशेषः, श्रूयमाणः, कीदृशैः? दशनार्धगृहीतदर्भगर्भस्थलीस्थितप्रोथपुटानि दशनार्धन-दन्तार्धेन, गृहीताः, दर्भाः-कुशाः, गर्भे-मध्ये, यस्यास्तादृश्यां, स्थल्याम्-अकृत्रिमभूमो, स्थितः प्रोथपुटः- नासापुटो मुखपुटो वा येषां तादृशानि, पुनः उत्कोटिविषाणच्छलेन उत्-उत्कृष्टा तीक्ष्णा, कोटि:-अग्रभागो येषां तादृशानां विषाणानां-दन्तानां, छलेन-व्याजेन, स्थूलशूलप्रोतानि इव स्थूलैः, शूलैः-बाणैः, प्रोतानि-व्याप्तानि इव, अतिनिश्चलानि अतिस्थिराणि मुखानि, उद्वहमानैः धारयद्भिः, पुनः आमीलितदृष्टिभिः आमीलिता-मुद्रिता, दृष्टि:-नेत्रं यैस्तादृशैः; पुनः कीदृशः इतस्ततस्तारकितभतलम इतस्ततः-अत्र तत्र, तारकितं-सजाततारक, भूतलं येन तादृशम् , पुनः आनन्दाथबिन्दुविसरमिव आनन्दजन्यनेत्राम्बुकणगणमिव, कुसुमप्रकरं पुष्पपुञ्जम् , अनवरतं निरन्तरम् , उत्सृजद्धिः उत्क्षिपद्भिः, विरहकविटपैः विरहवृक्षैः, सूच्यमानपञ्चमस्वरप्रवृत्तिः सूच्यमाना-प्रत्याय्यमाना, पञ्चमखरस्य-पञ्चमाख्यस्वरविशेषस्य, प्रवृत्तिः-संचारो यस्मिंस्तादृशः; च पुनः, आमन्द्रास्फालितमृदङ्गनादोत्कण्ठितानाम् आमन्द्रम्-अतिगम्भीरं यथा स्यात् तथा, यद्वा आमन्द्रः-अतिगम्भीरैः, आस्फालितस्य-ताडितस्य, मृदङ्गस्य-तदाख्यवाद्यविशेषस्य, नादैःध्वनिभिः, उत्कण्ठितानां-घनगर्जनभ्रान्त्या तेजितानां, शितिकण्ठवयसां नीलकण्ठपक्षिणां मयूराणामिति यावत् , उदश्चित
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202