Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 134
________________ १२२ टिप्पनक-परागविवृतिसंवलिता। अथोपसृत्य पुरतः सत्वरेण स्खलत्पदप्रसरया गिरा गत्या च सूचितहृदयहर्षप्रकर्षेण 'देव ! दिष्ट्या वर्धसे, परागतो युवराजः समरकेतुः' इत्यावेदिते गन्धर्वकेण संभ्रान्तचेताः सहसैव हरिवाहनः परित्यज्य तया राजकन्यया सह प्रवृत्तां कथां 'कथय कथय, क वर्तते क वर्तते' इति सगद्गदं गदन्नासनादुत्तस्थौ [क]। द्वारदेशावस्थापितेक्षणश्च दृष्टवानीषदवनतदृष्टिम् , आपतन्तमभिमुखं, दुःखविधृतकण्ठदेशागतोद्गाढवाष्पवेगम् , अकृत्रिमानुरागेण सुहृदा प्रथममेव प्रणयिनीकृताया विद्याधरविषयभूमेर्महादेवीपदाभिषेकमिव कर्तुं तुषारनिःष्यन्द शिशिरैरानन्दाश्रुवारिभिराकर्णमायते नयनपात्रे पूरयन्तम् , अविरलकरामुलीगलन्नखमयूखजालजलधारेण रोमाञ्चजालकमुचा मन्दं मन्दं दोलायमानेन प्रांशुना भुजादण्डद्वयेन सद्य एव प्रतीर्णायाः प्रियसुहृद्दर्शनप्रतिज्ञापगायाः पारमाश्रयन्तमिव लक्ष्यमाणम् [ख], अतिशयकर्कशेन वातातपस्पर्शनातिमात्रकर्शितमपि जलनिधिमिवापरित्यक्तसहजलावण्यम् , अभिनवलताप्रताननद्धविकटोर्ध्वजूटम् , अधिजघन अथ अनन्तरम् , सत्वरेण अविलम्बितेन, स्खलत्पदप्रसरया स्खलन्तः-भ्रंशमानाः, पदानां-स्याद्यन्त-त्याद्यन्तानां, पक्षे पदयोः-चरणयोः, प्रसराः-विस्तराः, पक्षे विक्षेपा यस्यां तादृश्या, गिरा वाण्या, च पुनः, गत्या गमनेन, सूचितहृदयहर्षप्रकर्षेण सूचितः-प्रतीतः, हृदयहर्षस्य-हार्दिकानन्दस्य, प्रकर्षः उत्कर्षो यस्य तादृशेन, गन्धर्वकेण तदाख्यप्रकृतविद्याधरबालकेन, पुरतः अग्रे, उपसृत्य गत्वा, 'देव ! राजन् !, दिष्ट्या भाग्येन, वर्धसे, युवराजः चन्द्रकेतुनृपात्मजः, समरकेतुः, परागतः प्रत्यागतवान्' इति इत्थम् , आवेदिते विज्ञापिते सति, सम्भ्रान्तचेताः त्वराकान्तहृदयः, हरिवाहनः, तया प्रकृतया, राजकन्यया विद्याधरराजपुत्र्या, सह प्रवृत्तां प्रस्तुतां, कथां, परित्यज्य विसृज्य, 'कथय कथय ब्रूहि ब्रूहि, व वर्तते क्व वर्तते कुत्र तिष्ठति कुत्र तिष्ठति' समरकेतुरिति शेषः, इति इत्थं, सगद्गदेन हर्षजन्येन अव्यक्तखरेण सहितं यथा स्यात् तथा, गदन् ब्रुवाणः, आसनात् उपवेशनस्थानात् , उत्तस्थौ उत्थितवान् [क]। च पुनः, देशावस्थापितेक्षणः द्वारदेशे-कदलीगृहप्रवेशनिर्गमदेशे, अवस्थापिते-निहिते, ईक्षणे-नयने येन तादृशः सन्, दृष्टवान् दृष्टिगोचरीकृतवान् , 'समरकेतुम्' इत्यग्रेणान्वेति । कीदृशम् ? ईषदवनतदृष्टिं किञ्चिदधोमुखनयनम् । पुनः अभिमुखं सम्मुखम् , आपतन्तं आगच्छन्तं । पुनः दुःखविधृतकण्ठदेशागतोद्गाढवाष्पवेगं दुःखेन-क्लेशेन, विधृतः-गृहीतः, निरुद्ध इत्यर्थः, कण्ठदेशागतस्य-कण्ठपर्यन्तमागतस्य, बाष्पस्य-ऊष्मवायोः, वेगो येन तादृशम् । पुनः अकृत्रिमानुरागेण खाभाविकप्रीतिमता, सुहृदा समरकेतुना, प्रथममेव प्रागेव,प्रणयिनीकृतायाः प्रीतिविषयीकृतायाः, विद्याधरविषय विद्याधरजनपदभूमेः, महादेवीपदाभिषेकं महादेव्याः-हरिवाहनपाणिग्रहणेन महाराज्ञीभूतायास्तिलकमञ्जर्याः, यत् पद-स्थानं, तस्य, अभिषेक-वैधस्नपनं, कर्तुमिव, तुषारनिःष्यन्दशिशिरैः हिमप्रस्रवणसदृशशीतलैः, आनन्दाश्रुवारिभिः आनन्दजनितनयनजलैः, आकर्ण कर्णपर्यन्तम् , आयते दीर्घ, नयनपात्रे नेत्ररूपं पात्रद्वयं, पूरयन्तं पूर्तिमापादयन्तम् । पुनः अविरलकराङ्गुलीगलन्नखमयूखजालजलधारेण अविरलं-निरन्तरं, कराङ्गुलीभ्यः- करसम्बन्ध्यङ्गुलीभ्यः, गलन्तीपतन्ती. नखमयूखजालरूपा- नखकिरणकलापरूपा, जलधारा-जलप्रवाहो यस्य तादृशेन, पुनः रोमाञ्चजालकमुचा रोमाञ्चगणोद्गामिना, पुनः मन्दं मन्दं शनैः शनैः, दोलायमानेन उद्वेलता, प्रांशुना उन्नतेन, भुजदण्डद्वयेन बाहुरूपदण्डद्वयेन, सद्य एव तत्क्षणमेव, प्रतीर्णायाः उत्तीर्णायाः, प्रियसुहृद्दर्शनप्रतिज्ञापगायाः प्रियसुहृदः-प्रियमित्रस्य हरिवाहनस्य, यद् दर्शनं तत्प्रतिज्ञारूपायाः-तत्संकल्परूपायाः, आपगायाः- नद्याः, पारम् उत्तरतीरम् , आश्रयन्तमिव आगच्छन्तमिव, लक्ष्यमाणं प्रतीयमानम् [ख] । पुनः, अतिशयकर्कशेन अत्यन्ततीव्रण, अतिदुःसहेनेत्यर्थः, वातातपस्पर्शेन वातानांवायूनाम् , आतपानां-सूर्यतेजसां च, स्पर्शन, अतिमात्रकर्शितमपि अत्यन्ततनूकृतमपि, जलनिधिमिव समुद्रमिव, अपरित्यक्तसहजलावण्यं लावण्यं-सौन्दर्य पक्षे क्षारत्वं येन तादृशम् । पुनः अभिनवलताप्रताननद्धविकटोर्ध्वजूटम् अभिनवलताप्रतानैः-नूतनलताविस्तारैः, नद्धः-ग्रथितः, विकट:-विशालः, ऊर्ध्वजूटः-उन्नतसंयतकेशपाशो यस्य तादृशम् । पुनः अधिजघनं जङ्घोपरि, आसक्तसूक्ष्मवल्कलम् सलग्नं सूक्ष्म वृक्षत्वगंशुकम् , पुनः अनिलविलुलितेन पवनोद्भूतेन, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202