Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
श्रवसि गृहीतसविशेषभूषणया स्मरप्रणयिन्या शतशोऽवतंसिता किसलयस्य दिङ्मुखविसर्पणक्षीणपरिमलेन मलयमरुता सततमापीतपरिमलस्य परिमण्डलतयातिमनोहरस्य नातिमहतः पारिजातकतरोर्निरन्तराभिरविरलस्तबकभारखर्वितशिखाभिः शाखाततिभिः समन्ततः स्थगितम् [ ऋॠ ] उभयतः कृतोर्ध्वावस्थानैः पृथुतरोरुस्तम्भशोभिभिः शरन्नभः सन्निभासितपत्रप्रभाश्यामायमानशरीरकान्तिभिः कदलीद्रुमैरिवापरैरुपरचितपङ्क्तिभिः पुरुषैः पुरोदर्शितदीर्घरध्यामुखम् [ ऌ ] अजिरकुट्टिमोपविष्टनिभृतभूपाललोकम्, एकदेशारब्धमधुरगानगाथकपेटकोपजुष्टम्, उद्धुष्टजयशब्द बन्दिवृन्दाध्यासितसविधभूभागमागृहीत कनकदण्डप्रतीहारमण्डलाधिष्ठितद्वारदेशम्, अभिरामदर्शनम्, आरामलक्ष्म्याः साक्षादिव चतुःशालम्, अतिविशालम्, अकठोर हारीतहरितप्रभं रम्भागृहमपश्यत् [ ऌ ] ।
तस्य च मध्यभागे कृतावस्थानम्, अमलांशुकच्छादिते किंशुकच्छविनि चरणारविन्द रुचिसंतान इव
एकम्,
११९
मुनिजनमनः स्खलितमार्गणप्रसरामर्षितेन मुनिजनानां - मुनिव्यक्तीनां मनोभ्यः - हृदयरूपलक्ष्येभ्यः, स्खलितेनच्युतेन व्यर्थीभूतेनेत्यर्थः, मार्गणप्रसरेण-बाणगणेन, अमर्षितेन क्रुद्धेन, कुसुमधनुषा कामदेवेन, असकृत् मुहुर्मुहुः, सायकीकृतकुसुमस्य सायकीकृतं - बाणरूपतामापादितं, कुसुमं - पुष्पं यस्य तादृशस्य, पुनः दक्षिणश्रवसि दक्षिणकर्णे, गृहीतसविशेषभूषणया गृहीतं धृतं सविशेषं प्रशस्तं भूषणम् - अलङ्करणं यया तादृश्या, स्मरप्रणयिन्या रतिसंज्ञिकया कामदेवप्रियया, शतशः शतधा, अवतंसिताः अलङ्करणीकृताः, अग्र किसलयाः पल्लवाग्रभागा यस्य तादृशस्य, पुनः दिङ्मुखविसर्पणक्षीणपरिमलेन दिङ्मुखविसर्पणेन-दिगन्तपर्यन्तवहनेन, क्षीणः- ध्वस्तः, परिमल:- श्रीखण्ड सौरभं यस्य तादृशेन, मलयमरुता मलयाचलपवनेन सततं निरन्तरम्, आपीतपरिमलस्य आपीतः - अपहृतः, परिमलो यस्य तादृशस्य, पुनः परिमण्डलतया वर्तुलाकारतया, अतिमनोहरस्य अतिसुन्दरस्य पुनः नातिमहतः अनतिदीर्घस्थूलस्य । कीदृशीभिः शाखाततिभिः ? निरन्तराभिः अतिसान्द्राभिः पुनः अविरलस्तबकभारखर्वितशिखाभिः अविरलानांनिरन्तराणां, स्तबकानां-पुष्पगुच्छानां भारेण, खर्विताः - हस्वीकृताः, अधोनमिता इत्यर्थः, शिखाः - अग्रभागा यासां तादृशीभिः [ऋ]। पुनः कीदृशं रम्भागृहम् ? कदलीद्रुमैरिव कदली वृक्षैरिव, उभयतः पार्श्वद्वये, कृतोर्ध्वावस्थानैः कृतम्, ऊर्ध्वम्उपरि, अवस्थानं-स्थितिर्यैस्तादृशैः पुनः पृथुतरोरुस्तम्भशोभिभिः पृथुतरः- अतिविशालो य ऊरुः - जानूपरिभागः, तद्रूपस्तम्भशोभि, पुनः शरन्नभःसन्निभासितपत्रप्रभाश्यामायमानशरीरकान्तिभिः शरन्नभसा - शरत्कालिका काशेन, तत्कान्त्येत्यर्थः, सन्निभा सिता - सम्यगुपमिता, पत्रप्रभाश्यामायमाना - पत्रप्रभाभिः - पत्रद्युतिभिः, श्यामायमाना - श्यामतामापाद्यमाना, शरीरकान्तिः - शरीरशोभा येषां तादृशैः, यद्वा शरन्नभः सन्निभा - शरत्कालिकगगनतुल्या, असितपत्राणां - श्यामकदलीदलानां, या कान्तिस्तया श्यामायमाना शरीरकान्तिर्येषां तादृशैः, पुनः उपरचितपङ्गिभिः वद्धश्रेणीकैः, अपरैः अन्यैः पुरुषैः पुरोदर्शितदीर्घरथ्यं पुरः - अग्रे, दर्शिता - दृष्टिगोचरकारिता, दीर्घा - विस्तृता, रथ्या- कदलीगृहमध्यवर्तिमार्गों यस्य तादृशम् [ल]। पुनः अजिरकुट्टिमोपविष्टनिभृतभूपाललोकम् अजिरकुट्टिमे प्राणवर्तिमणिबद्धभूमौ उपविष्टाः, निभृताः-स्थिराः, भूपाललोकाः- नृपजना यस्य तादृशम् । पुनः एकदेशारब्धमधुरगानगाथकपेटकोपजुष्टम् एकदेशे - एकभागे, आरब्धं - प्रवर्तितं मधुरं - श्रवणप्रियं, गानं यैस्तादृशानां, गायकानां - गाथकानां, पेटकैः - बाह्यमञ्जूषाभिः समूहैर्वा, उपजुष्टम्अधिष्ठितम् । पुनः उद्धुष्टजयशब्द बन्दिवृन्दाध्यासितसविधभूभागम् उद्घुष्टः - उच्चारितः, जयशब्दो बन्दिवृन्देन - स्तुतिपाठकजनगणेन, अध्यासितः - अधिष्टितः, सविधभूभागः - निकट भूमिप्रदेशो यस्य तादृशम् । पुनः आगृहीत कनकदण्डप्रतीहारमण्डलाधिष्ठितद्वारदेशम् आगृहीतः - उत्थापितः, कनकदण्डः - सुवर्णमयदण्डो येन तादृशेन, प्रतीहार मण्डलेन-द्वारपालगणेन, अधिष्ठितः - आक्रान्तः, द्वारदेशः - अन्तः प्रवेशनिर्गमदेशो यस्य तादृशम् । पुनः अभिरामदर्शनम् अभिरामं - मनोहरं, दर्शनं यस्य तादृशम् । पुनः आरामलक्ष्म्या : उद्यानश्रियः, साक्षात्, चतुःशालमिव अन्योन्याभिमुखशालचतुष्टयात्मकगृहविशेषमिव । पुनः अतिविशालम् अतिविस्तृतम् । पुनः एकम् अद्वितीयम् । पुनः अकठोरहारीतहरितप्रभम् अकठोरा - अतीत्रा, हारीतस्येव - पक्षिविशेषस्येव, हरितप्रभा - हरितकान्तिर्यस्य तादृशम् [ ] | तस्य निरुक्तकदलीगृहस्य, मध्यभागे अभ्यन्तरप्रदेशे, कृतावस्थानम् अवस्थितं, हरिवाहनम् अद्राक्षीत् दृष्टवान्,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202