Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
११४
टिप्पनक-परागविवृतिसंवलिता। कुसुमसमृद्धपादपोत्तरमुत्तरं भूभागमध्यास्ते [क्ष ]।' इत्यावे दिते समरकेतुरेकहेलयोत्तीर्णनिखिलदुःखभारः प्रशान्तनिःशेषहृदयातङ्कतया क्षीरसागरोदर इव क्षिप्तममृतनिर्झरैरिव प्लावितं हरशिरःशशाङ्केनेवाङ्कमारोपितमुद्वहन्नानन्दनिर्भरमात्मानमतिदूरविकसितेक्षणो मत्तवारणकादुदतिष्ठत् [ज्ञ] ।
निर्गत्य च मठात् प्रत्यअखं प्रचलितः क्रमेण तेषां प्रागुपवर्णितानामा दिदेवायतनपर्यन्तवर्तिनां स्फाटिकप्रासादानामन्तःप्रतिष्ठिताः काश्चित् पुष्परागनिर्मिताः समन्ततः प्रसृतबहलोद्दयोतबद्धपरिवेषमण्डलतया समवसतिसालमध्यवर्तिनीरिव विराजमानाः, काश्चित् पद्मरागमयीमहानीलसिंहासनोल्लसितकान्तिसंततिसंगत्या परित लिनकालमेघपटलान्तरितविग्रहं ग्रहग्रामण्यमिव निगृह्णतीः, काश्चिञ्चन्द्रकान्तनिर्वृताः सर्वपथीनदीप्तिपटलाप्लावितभद्रपीठतया क्षीरोदसलिलक्षाल्यमानमेरुपृष्ठां जन्माभिषेकलीलामिव दर्शयन्तीः, काश्चिन्मरकतप्रभवाः प्रभाप्रवाहहरितायमानकान्तिनिर्भरतया शेवालितलावण्यजलानीवाङ्गानि दधती:,
टिप्पनकम्-ग्रहग्रामण्यं चन्द्रम् [अ]।
पोत्तरम् अनेकैः-बहुभिः, फलकुसुमसमृद्धैः-फलपुष्पपूर्णैः, पादपैः-वृक्षैः, उत्तरम्-उत्कृष्टम् , उत्तरम् उदीच्यम् , भूभाग. भूमिप्रदेशम् , अध्यास्ते अधितिष्ठति [क्ष]। इति इत्थम् , आवेदिते विज्ञापिते सति, समरकेतुः, एकहेलया युगपत् , उत्तीर्णनिखिलदुःखभारः उत्तीर्णः-त्यक्तः, निखिलानां-समस्तानां, दुःखानांभारो येन तादृशः, प्रशान्तनिःशेषहृदयातङ्कतया प्रशान्तः-निवृत्तः, निःशेषः-समस्तः, हृदयातङ्कः-हृदयतापो यस्य तादृशतया, क्षीरसागरोदरे क्षीरसमुद्रमध्ये, क्षिप्तमिव निहितमिव, पुनः अमृतनिझरैः अमृतप्रवाहैः, प्लावितमिव प्रवाहितमिव, पुनः हरशिरःशशाङ्केन शिवमस्तकवर्तिचन्द्रेण, अङ्क स्वक्रोडम्, आरोपितमिव अध्यासितमिव, आनन्दनिर्भरम् आनन्दपूर्णम् , आत्मानं स्वम्, उद्वहन् धारयन् , अतिदूरविकसितेक्षणः अत्यन्तदूरपर्यन्तविस्तृतदृष्टिः सन् , मत्तवारणकात् स्थानविशेषात् , उदतिष्ठत् उत्थितवान् [ज्ञ]|
च पुनः, मठात् निरुक्तनिवासात् , निर्गत्य निःसृत्य, प्रत्यङ्मुखं पश्चिममुखं यथा स्यात् तथा, प्रचलितः प्रयातः, क्रमेण पर्यायेण, तेषां प्रकृतानां, प्रागुपवर्णितानां वर्णितपूर्वाणाम् , आदिदेवायतनपर्यन्तवर्तिनाम् आदिदेवस्यनाभिनन्दनस्य, यत् आयतनं- मन्दिरं, तत्पर्यन्तवर्तिनां-तत्प्रान्तवर्तिनाम् , स्फाटिकप्रासादानां स्फाटिकाख्यमणिमयमहागृहाणाम् , अन्तः मध्ये, प्रतिष्ठिताः अधिष्ठिताः, काश्चित् कतिपयाः, पुष्परागनिर्मिता पद्मरागाख्यरक्तमणिमयीः, अत एव समन्ततःप्रसृतबहलोद्योतबद्धपरिवेषमण्डलतया समन्ततः-सर्वतः, प्रसृतैः-विस्तृतैः, बहलैः-प्रचुरैः, उद्योतैःप्रकाशैः, बद्ध-रचितं, परिवेषमण्डलं-परिधिविस्तारो याभिस्तत्तया, समवसतिसालमध्यवर्तिनीरिव समवसरणप्रकारान्तर्वर्तिनीरिव, विराजमानाः शोभमानाः। पुनः काश्चित् कतिपयाः, पद्मरागमयीः रक्तमणिनिर्मिता अपि, स्वयं रक्तकान्तीरपीत्यर्थः, महानीलसिंहासनोल्लसितकान्तिसन्ततिसङ्गत्या महानील:-इन्द्रनीलमणिः, तन्मयं यत् सिंहासनं-महाऽऽसनं, तस्य या उल्लसिता उज्वलिता, कान्तिसन्ततिः-द्युतिधारा, तत्सङ्गत्या- तन्मिश्रणेन, परितलिनकालमेघपटलान्तरितविग्रहं परितलिनं-सर्वतः खच्छं विरलं वा, यत् कालं-श्यामलं, मेघपटलं-मेघमण्डलं, तदन्तरितविग्रह-तत्तिरोहितमूर्ति, ग्रहग्रामण्यं ग्रहपति, सूर्यमित्यर्थः, निगृह्णातीरिव तिरस्कुर्वन्तीरिव । पुनः काश्चित् का अपि, चन्द्रकान्तनिवृता चन्द्रकान्तमणिमयीः, सर्वपथीनदीप्तिपटलाप्लावितभद्रपीठतया सर्वपथीनानां-सकलमार्गव्यापिनीनां, सर्वतोमुखीनामित्यर्थः, दीप्तीनां-कान्तीनां, पटलेन-पुजेन, आप्लावितं-व्याप्तं, भद्रपीठं-सिहासनं यासां तादृशतया, क्षीरोदसलिलक्षाल्यमानमेरुपृष्ठां क्षीरोदसलिलैःक्षीरसागरजलैः, क्षाल्यमानं-सिच्यमानं, मेरुपृष्ठ-सुमेरुसानुर्यस्यां तादृशी,जन्माभिषेकलीलां जन्मकालिकाभिषेकोत्सवं, दर्शयन्तीरिव प्रकटयन्तीरिव । पुनः काश्चित् का अपि, मरकतप्रभवाः हरितमणिमयीः, प्रभाप्रवाहरितायमानकान्तिनिर्भरतया प्रभाप्रवाहेण-दीप्तिधारया, हरितायमाना-हरितरूपतयाऽवभासमाना या कान्तिः, तन्निर्भरतया-तत्पूर्णतया, शेवलितलावण्यजलानीव सञ्जातः, शेवल:-जलतृणविशेषो यस्मिंस्तादृशं, लावण्यजलं-सौन्दर्यरूपं जलं येषु तादृशानीव, अङ्गानि
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202