Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
११२
टिप्पनक-परागविवृतिसंवलिता । सार्धमधुनैव कृत्वा संलापमुत्फुल्ललोचनः किमपि हर्षेणावतीर्णो भवान्' [प] इत्यादिपृष्टः सविस्तरं सिंहलेन्द्रसूनुना गन्धर्वकः स्थित्वा मुहूर्तमवचनः सत्रप इव शनैरवोचत्-'आर्य ! किं ब्रवीमि, बुद्धिरपि मे न पश्यति वक्तव्यम् , विवक्षापि न प्रवर्तयति वाचम् , वागपि न संसृज्यते जिह्वाग्रेण । प्रनष्टनिःशेषकष्टरूपः प्राक्तनावस्थः स्वस्थचेतास्तथाविधाकार एवाद्य दृष्टः, किमुत्तरं प्रयच्छामि, वितथभाषी च विधिना कृतः, किं तदानीमनागमनकारणमात्मनः कथयामि, अनुपजातप्रतिज्ञातार्थनिर्वाहेण युक्तियुक्तमप्युच्यमानं कीदृशं, किं पुनरसंभाव्यमानतया शिशुजनस्यापि हास्यरसवृद्धिहेतुरीदृशं, यञ्च विशदप्रतिभासमतिदीर्घकालमनुभूतमात्मनापि शक्यते न श्रद्धातुम् , तद् विचारचतुरबुद्धेः कथ्यमानं महाभागस्य कथमिव प्रतीतिपथमवतरिष्यति [स] । तथाहि- दिव्यैरप्यशक्यप्रतीकारं व्यसनमापन्नोऽस्मीति प्रत्यक्षविरुद्धम् , त्वत्कार्यसाधनपराधीनतैव विघ्नहेतुरित्यप्रातीतिकम् , जीवन्नेव पञ्चत्वमापन्न इत्युन्मत्तप्रलापः, शरीरमपि तन्नैतदिति प्रत्यभिज्ञानानुपपत्तिः, एवं च सर्वतो निरवकाशवाक्प्रवृत्तिः, किमनागमनकारणं कथयामि, सर्वथा तिष्ठत्वेषा
सञ्चरणसमुचितः-सञ्चारयोग्यः, पृष्ठदेशः-ऊर्ध्वदेशो यस्य तादृशस्य, च पुनः, काष्ठाधिरूढशोभासम्पदः काष्ठाधिरूढ़ाउत्कर्षापन्ना, शोभासम्पत्-सौन्दर्यसमृद्धिर्यस्य तादृशस्य, अस्य प्रत्यक्षस्य, मठस्य छात्रऋष्यादिनिवासाश्रमस्य, शिखरभूमिकाम् ऊर्श्वभूमिम् , कः, अधितिष्ठति अध्यास्ते, येन सार्ध सह, अधुनैव सम्प्रत्येव, संलापं सम्भाषणं, कृत्वा, उत्फुल्ललोचनः विकसितनयनः सन् , किमपि अनिर्वचनीयेन, हर्षेण प्रमोदेन, भवान् , अवतीर्णः अधस्तादागतः [ष]। इत्यादि अनेन प्रकारेण, सिंहलेन्द्रसूनुना सिंहलेन्द्रस्य-सिंहद्वीपाधिपतेः, चन्द्रकेतोरित्यर्थः, सूनुना-पुत्रेण, समरकेतुना, सविस्तरं सप्रपञ्चं, पृष्टः स्वजिज्ञासां ज्ञापितः, गन्धर्वकः, मुहूर्त क्षणम् , अवचनः मूकः सन् , स्थित्वा, सत्रप इव लज्जित इव, शनैः मन्दम् , अवोचत् उक्तवान्, किमित्याह-आर्य श्रेष्ठ !, किं ब्रवीमि कथयामि, मे मम, बुद्धिः अन्तःकरणम् , अपि, वक्तव्यं प्रतिवक्तुमुचितं वाक्यं, न पश्यति, किञ्च, विवक्षापि वक्तुमिच्छापि, वाचं वाणी, न प्रवर्तयति प्रेरयति, अपि च वागपि वाण्यपि, जिह्वाग्रेण जिह्वान्त्यभागेन, न संसृज्यते सम्बध्यते, प्रनष्टनिःशेषकष्टरूपः प्रनष्टम्-अत्यन्तविलीनं, निःशेषंसमग्रं, कष्टरूपं-क्लेशरूपं यस्मिंस्तादृशः, अत एव प्राक्तनावस्थः प्राचीनावस्थापन्नः, पुनः स्वस्थचेताः प्रकृतिस्थहृदयः, पुनः तथाविधाकार एव तथाविधः-पूर्वप्रकारक आकारो यस्य तादृश एव, अद्य दृष्टः दृष्टिपथावतीर्णः, अहमिति शेषः, किम् , उत्तरं प्रतिवाक्यं, प्रयच्छामि ब्रवीमि । विधिना देवेन, वितथभाषी मिथ्यावादी कृतः, अहमिति शेषः, आत्मनः स्वस्य, तदा प्रतिज्ञातकाले, अनागमनकारणम् आगमनभावहेतुं, किं कथयामि ब्रवीमि । अनुपजातप्रतिज्ञातार्थनिर्वाहेण अनुपजातः-अनुत्पन्नः, प्रतिज्ञातस्य-कर्तव्यत्वेनाध्यवसितस्य, अर्थस्य-वस्तुनः, निर्वाहः-सम्पादनं यस्य तादृशेन, जनेन, युक्तियुक्तमपि सङ्गतमपि, सत्यमपीत्यर्थः, उच्यमान-कथ्यमानं, कीदृशं किंतुल्यम् , मिथ्याकल्पमित्यर्थः, स्यादिति शेषः, पुनः असम्भाव्यमानतया सम्भावनाऽविषयतया, शिशुजनस्यापि बालजनस्यापि, हास्यरसवृद्धिहेतुः हास्यात्मकरसविस्तारकम् , ईदृशम् अनुपदमुच्यमानप्रकारकं, किं कीदृशं भवेत् , च पुनः, यत् दुर्घटनं, विशदप्रतिभासं स्फुटावभासम्, अपरोक्षावभासमित्यर्थः, यथा स्यात् तथा, दीर्घकालम् अधिककालम् , अनुभूतम् अनुभवगोचरीकृतम्, साक्षात्कृतमपीत्यर्थः, आत्मनापि खेनापि, श्रद्धातुं विश्वसितुं, न शक्यते, तत्, विचारचतुरबुद्धेः विवेकनिपुणबुद्धः, महाभागस्य महोदयस्य, तवेति शेषः, कथ्यमानं निवेद्यमानं, कथमिव इवेति वितर्के, केन प्रकारेणेव, प्रतीतिपथं विश्वासमार्ग, तद्विषयतामित्यर्थः, अवतरिष्यति आगमिष्यति [स]। तदेव दर्शयति-तथाहीति । दिव्यैरपि देवैरपि, अशक्यप्रतीकारम् अशक्यः शक्त्यासाध्यः, प्रतीकारः-निवर्तनं यस्य तादृशं, व्यसनं कष्टम् , आपन्नः प्राप्तः, अनुभूतवान् इत्यर्थः, अस्मि, इति प्रत्यक्षविरुद्धं तात्कालिकप्रत्यक्षप्रतिकूलम् । त्वत्कार्यसाधनपराधीनता भवदीयकार्यसम्पादनव्यग्रता एव, विघ्नहेतुः प्रकृतव्यसनकारणम् , इति अप्रातीतिकं प्रतीत्यगोचरम् , अविश्वसनीयमिति यावत् । जीवन्नेव प्राणान् धारयन्नेव, पञ्चत्वं मृत्युम्, आपन्नः प्राप्तवान् , इति उन्मत्तप्रलापः उन्मत्तानां-उन्मादग्रस्तानां, प्रलापः-व्यर्थवचनम् । एतत् प्रत्यक्षभूत, शरीरमपि, तन्न न पूर्वशरीरभिन्नम् ; इति प्रत्यभिज्ञानुपपत्तिः तदेवेदमिति प्रत्यक्षवुद्धिविशेषा सङ्गतिः, तद्विरुद्धमित्यर्थः । एवं च अनेन प्रकारेण, सर्वतः सर्वांशतः, निरवकाशवाकप्रवृत्तिः अवरुद्धवचनव्यापारः, अनागमनकारणम् आग
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202