Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
१११ मासाः । कथय किं तदा कारणमनागमनस्य । किं सत्यमेव विस्मृता वयम् , उत अवश्यकरणीयेन वा केनापि महता कार्यान्तरेणान्तरैवोपस्थितम् , अथाध्वश्रमादिदोषोत्थापितेन प्रकृतिसुकुमारायास्तनोरपाटवेन कृतः प्रतिबन्धः [व] । किं चास्मदन्तिकादुञ्चलितेन भवता तस्मिन्नेव दिवसे समासादितः सुवेलाद्रिः, आवेदितस्तत्रभवतो विचित्रवीर्यस्य चित्रलेखासंदेशः, उपासिता द्रविडराजमहिषी गन्धर्वदत्ता, प्रापितः स तदुहितुरस्मत्प्रेषितो लेखः, कृताव स्थितिः कायां कञ्चित् कालमासादितः कोऽपि तत्रान्यत्र वा राजपुत्र्यास्तिलकमञ्जर्याः पाणिग्रहणसमुचितो राजपुत्रः, कास्ते स ते सहायश्चित्रमायः [श] । तथा च किंनामधेयोऽयममरगिरिणाप्यनपहार्यरामणीयकश्रीरहार्यः, केन खानितमिदं मानसेनाप्यखण्डितख्यातिमदमसंख्यजलचरविहङ्गवाचालितोपकण्ठकच्छमच्छस्वादुविपुलोदकं पद्मसरः, कस्य सुकृतिनः कीर्तिरेष सुरविमानकल्पः कल्पपादपप्रायतरुणा परिगतः सर्वत एव सार्वर्तुकेन दिव्यारामेण पद्मरागशिलामयः प्रासादः, कश्चास्य त्रिदशसंचरणसमुचितपृष्ठदेशस्य काष्ठाधिरूढशोभासंपदः शिखरभूमिकामधितिष्ठति मठस्य, येन
टिप्पनकम्-तत्र भवतः पूज्यस्य [श] । अनपहार्यरामणीयकश्रीरहार्यः अपराभवनीयरमणीयत्वशोभः, अहार्यः गिरिः । काष्ठा-प्रकर्षः [ष]।
मासाः, अतिगता व्यतीताः । कथय ब्रूहि, तदा प्रतिज्ञातसमये, अनागमनस्य आगमनाभावस्य, किं कारणं हेतुः । किं सत्यमेव निश्चितमेव, वयं विस्मृताः स्मरणपथात् प्रच्याविताः, उत अथवा, अवश्यकरणीयेन अवश्यसम्पादनीयेन, केनापि केनचित् , महता गुरुतरेण, कार्यान्तरेण अन्यकार्येण, अन्तरैव मध्य एव, उपस्थितम् उपस्थानं कृतम् , अथ अथवा, अध्वश्रमादिदोषोत्थापितेन मार्गगमनखेदादिदोषोत्पादितेन, प्रकृतिसुकुमारायाः स्वभावकोमलायाः, तनोः शरीरस्य, अपाटवेन आलस्येन, प्रतिबन्धः प्रत्यागमनप्रतिरोधः कृतः [व] च पुनः, अस्मदन्तिकात् अस्मत्समीपात्, उच्चालितेन प्रयातेन,भवता त्वया, तस्मिन्नेव प्रयाणसम्बन्धिन्येव, दिवसे दिने, सुवेलाद्रिः सुवेलपर्वतः, समासादितः, सम्प्राप्तः किम् ? पुनः तत्रभवतः श्रेष्ठस्य, विचित्रवीर्यस्य तन्नाम्नः पत्रलेखापितुः, चित्रलेखासन्देशः चित्रलेखोक्तसमाचारः, आवेदितः; पुनः द्रविडराजमहिषी द्रविड देशाधिपस्य कुसुमशेखरस्य पट्टराज्ञी गन्धर्वदत्ता, उपासिता आराधिता, पुनः अस्मत्प्रेषितः अस्माभिः सन्दिष्टः, सः प्रकृतः, लेखः पत्रं, तदुहितुः तत्कन्यकायाः, मलयसुन्दयो इत्यर्थः, प्रतिपादित उपस्थापितः; पुनः काश्यां तन्नामकनगर्याम् , कश्चित् कतिपयं, कालं, कृतावस्थितिः कृतनिवासः, राजपुत्र्याः चक्रसेनाख्यनृपकन्यकायाः, तिलकमञ्जर्याः, पाणिग्रहणसमुचितः विवाहयोग्यः, कोऽपि अविज्ञातनामा, राजपुत्रः, तत्र काश्चयां, वा अथवा, अन्यत्र स्थानान्तरे, आसादितः उपलब्धः; पुनः ते तव, सहायः सहगामी, सः प्रकृतः, चित्रमायः तदाख्यो विद्याधरः, व कस्मिन् स्थाने, आस्ते तिष्ठति [श]च पुनः, तथा तेन प्रकारेण, अमरगिरिणापि सुमेरुपर्वतेनापि, अनपहार्यरामणीयकश्री: अनपहार्या-अतिरस्कार्या, रामणीयकश्रीः-सौन्दर्यसम्पत्तिर्यस्य तादृशः, अयं सन्निकृष्टः, अहार्यः पर्वतः, किंनामधेयः किंसंज्ञकः ।मानसेनापि मानससरोवरेणापि, अखण्डितख्यातिमदम् अखण्डितःअव्याहतः, ख्यातिमदः-प्रसिद्धिगर्यो यस्य तादृशम् , पुनः असंख्यजलचरविहङ्गवाचालितोपकण्ठकच्छम् असंख्यैःसंख्यातीतैः, जलचरैः-मत्स्यमकरादिजलजीविजन्तुभिः, विहङ्गैः-पक्षिभिः, वाचालितः-नादितः, उपकण्ठकच्छः-निकटजलप्रायस्तटप्रदेशो यस्य तादृशम् , पुनः अच्छस्वादुविपुलोदकम् अच्छानि-निर्मलानि, स्वादूनि-मिष्टानि, विपुलानि-प्रचुराणि, उदकानिजलानि यस्य तादृशम् , इदं प्रत्यक्ष, पद्मसरः कमलमयकासारः, केन खानितं खननकर्मीकारितम् । पुनः सुरविमानकल्पः सुराणां-देवानां, यो विमानः-व्योमयानं, तत्कल्पः-तत्सदृशः, पुनः कल्पपादपप्रायतरुणा कल्पपादपप्रायाः-कल्पवृक्षकल्पाः, तरवो यस्मिंस्तादृशेन. सार्वर्तकेन षड़तुभाविना, सर्वदैव पुष्पफलसमृद्धिशालिनेत्यर्थः । दिव्यारामेण मनोहरोद्यानेन, सर्वत एव सर्वेष्वेव भागेषु, परिगतः व्याप्तः, पुनः पद्मरागशिलामयः रक्तमणिमयः, एषः निकटतरवर्ती, प्रासादः देवभवनं, कस्य सुकृतिनः पुण्यशालिनः, कीर्तिः-स्मारक यशः, पुनः त्रिदशसञ्चरणसमुचितपृष्ठदेशस्य त्रिदशाना-देवानां,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202