Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१०२
टिप्पनक-परागविवृतिसंवलिता । विस्मृतगतिक्रमामिव कपोललावण्यपङ्कलग्नामिव दीर्घकालविरतनिमेषस्वेदनिःसहामिव लब्धलोकोत्तरास्पदपरित्यागकातरामिव मुनीन्द्रमुखचन्द्रात् कथश्चिदनुरागनिश्चलां दृष्टिमाकृष्य [2] 'पाटलचञ्चपुटसूच्यमानशुकपेटकावस्थितिरतिप्रभादयोऽयमिन्द्रनीलमत्तालम्बश्चन्द्रिकाशकिचकोरलिझमानवदनेन्दुकान्तिरतिसुन्दरीयमिन्दुमणिशालभञ्जिका भिन्नवर्णरत्नोपलपट्टसंघटनशबलाखण्डलचापखण्डनिर्मितेवेयमाभाति स्तम्भपतिरवलम्बितोज्वलमुक्तावलीकलापमधोमुखमयूखकन्दलमिन्दुमण्डलमिवेदमानन्दयति सितदुकूलवितानम् [3] इति प्रशस्तानेकवस्तुदर्शनरसाक्षिप्तदृष्टिरसियष्टिकरालकरतलैरमलमाणिक्यस्तम्भपातिभिः स्वप्रतिमाशतैरनुगम्यमानमूर्तितया सपत्तिपरिवार इव [ड] सुचिरमितस्ततः प्रासादकुक्षिषु विहृत्य दक्षिणभित्तिप्राग्भागभाजि बद्धगुञ्जप्रभञ्जनावतारचारौ चारणाभिलिखितसुभाषितविभूषितद्वारशिरसि द्यूतरसिकसुरकुमारकोत्कीर्णविविधफलकाङ्किततले भुजङ्गकामिनीजघनपुलिनस्पर्शलालितोत्सङ्गे विनिर्यदसितागुरुधूमवर्तिभ्रान्ति
गतिक्रमः-स्यन्दनप्रकारो यया तादृशीमिव, पुनः कपोललावण्यपङ्कलग्नामिव कपोलतलयोः-गण्डस्थलयोः, यल्लावण्यंसौन्दर्य, तद्रूपे पङ्के, लग्नां-संश्लिष्टामिव, पुनः दीर्घकालविरतनिमेषखेदनिःसहामिव दीर्घकालविरतस्य-चिर निमेषखेदस्य-स्पन्ददुःखस्य, निःसहाम्-असहिष्णुमिव, पुनः लब्धलोकोत्तरास्पदपरित्यागकातरामिव लब्धस्य-अध्या. सितस्य, लोकोत्तरस्य-सर्वोत्कृष्टस्य, आस्पदस्य-स्थानस्य, परित्यागेन कातराम्-अधीरामिव, अनुरागनिश्चला स्नेहस्थिरां, दृष्टिं चक्षुः, कथञ्चित् कथमपि, मुनीन्द्रमुखचन्द्रात् मुनीन्द्रस्य-प्रकृतजिनेन्द्रस्य, मुखरूपात् चन्द्रात् , आकृष्य बलान्निवर्त्य; [टपाटलचञ्चपुटसूच्यमानशुकपेटकावस्थितिःपाटलाभ्यां-रक्तवर्णाभ्यां. चञ्चपुटाभ्यांप्रत्याय्यमाना, शुकपेटकस्य-शुकसमूहस्य, अवस्थितियस्मिंस्तादृशः, अतिप्रभाढ्यः अत्यन्तद्युतिपूर्णः, अयं प्रत्यक्षः, इन्द्रनीलमत्तालम्बः इन्द्रनीलमणिनिर्मितः, मत्तालम्बः-मत्तवारणः, उपवेशनस्थानविशेष इत्यर्थः, अस्तीति शेषः, पुनः चन्द्रिकाशकिचकोरलिह्यमानवदनेन्दुकान्तिः चन्द्रिकाशङ्किभिः-ज्योत्स्नाभ्रान्तिमद्भिः, चकोरैः-चन्द्रप्रियपक्षिविशेषैः, लिह्यमानापीयमाना, वदनेन्दुकान्तिः-मुखचन्द्रच्छविर्यस्याः तादृशी, अतिसुन्दरी परममनोहारिणी, इयम् , इन्दुमणिशालभञ्जिका चन्द्रकान्तमणिमयपुत्तलिका, अस्तीति शेषः, पुनः भिन्नवर्णरत्नोपलपट्टसंघटनशबला भिन्नवर्णाना-नानावर्णानां, रत्नोपलपट्टानां-रत्नमयानां स्तम्भोपरिस्थितानां तिरश्चां स्तम्भविशेषाणां, संघटनेन-सन्निवेशेन, शबला-चित्रवर्णा, इयं सन्निकृष्टा, स्तम्भपङ्किः स्तम्भश्रेणी, आखण्डलचापखण्डनिर्मितेव आखण्डलस्य-इन्द्रस्य, यश्चापः-धनुः, तस्य खण्डेन, निर्मितेवरचितेव, आभाति शोभते, पुनः अवलम्बितोऊवलमुक्ताकलापम् अवलम्बितः-अधोधृतः, उज्वलः-मुक्ताकलापः-मुक्तामणिगणो येन तादृशम् , अत इन्दुमण्डलमिव चन्द्रबिम्बमिव, अधोमुखमयूखकन्दलम् अधोमुखानि-अधःपातीनि, मयूखकन्दलानि-किरणाकुरा यस्य तादृशम् , इदं पुरोवर्ति, सितदुक्रलवितानं शुभ्रकौशेयवस्त्रमयोल्लोचः, इन्दुमण्डलमिव चन्द्रबिम्बमिव, आनन्दयति प्रसादयति [ठ] । इति इत्थं, प्रशस्तानेकवस्तुदर्शनरसाक्षिप्तदृष्टिः प्रशस्तानां-मनोहराणाम् , अनेकेषां-बहूनां, वस्तूनां, दर्शनरसेन-दर्शनकौतुकेन, आक्षिप्ता-आकृष्टा, दृष्टिः-चक्षुर्यस्य तादृशः; असियष्टिकरालकरतलैः असियष्ट्या-खड्गयष्टिकया, करालं-भीषणं, करतलं-हस्ततलं येषां तादृशैः, पुनः अमलमाणिक्यस्तम्भपातिभिः उज्जवलरत्नमयस्तम्भसंक्रामिभिः, स्वप्रतिमाशतैः स्वप्रतिबिम्बशतैः, अनुगम्यमानमूर्तितया अनुगम्यमानापरिवेष्ट्यमाना, मूर्तिः-शरीरं यस्य तादृशतया, सपत्तिपरिवार इव पत्तिभिः-पादगामिभिः, परिवारैः-परिवेष्टकजनैः सहित इव परिवेष्टित इवेत्युत्प्रेक्षा [ड] । इतस्ततः अत्र तत्र, प्रासादकुक्षिषु प्रकृतमन्दिरमध्येषु, सुचिरं दीर्घकालं, विहृत्य परिभ्रम्य, दक्षिणभित्तिप्राग्भागभाजि दक्षिणकुड्यपूर्वभागवर्तिनि, पुनः बद्धगुञ्जप्रभञ्जनावतारचारौ बद्धः-विहितः, गुजः-ध्वनियेन तादृशस्य, प्रभञ्जनस्य-पवनस्य, अवतारेण-आगमनेन, चारौ-मनोहरे, पुनः चारणाभिलिखितसुभाषितविभूषितद्वारशिरसि चारणैः-कीर्तिसंचारकजनविशेषैः, अभिलिखितानि-अभितो लिखितानि, यानि सुभाषितानि-यशोगानानि, तैः, भूषितम्-अलङ्कृतं, द्वारशिरः-द्वारोवभागो यस्य तादृशे, पुनः द्यूतरसिकसुरकुमारकोत्कीर्णविविधफलकाङ्किततले द्यूतरसिकैः-द्यूतक्रीडाकौतुकिभिः, सुरकुमारकैः-देवबालकैः, उत्कीर्णैः-उत्खातैः, फलकैः-द्यूतपट्टकैः, अङ्कितं-चिह्नितं, तलम्-अधोदेशो यस्य तादृशे, पुनः भुजङ्गकामिनीजघनपुलिनस्पर्शलालितोत्सङ्गे भुजङ्गकामिनीनां-सर्पस्त्रीणां, जघन
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202