Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता । ____ अनन्तरं च निरन्तरोदञ्चदुच्चरोमाङ्करकदम्बकेन कदम्बकेसरोपहारमिव किरता विग्रहेणोदग्रपक्ष्माग्रलग्नोज्वलाश्रुजलविग्रुषा महार्घमुक्ताफलार्घमिवोरिक्षपता चक्षुर्द्वयेनोपलक्ष्यमाणहृदयानन्दथुना मन्थरमुपसृत्य शिरसि विरचिताञ्जलिमुकुलकरालभालपट्टस्तटघटितैकशुक्तिसंपुट इव जलराशिरतुलया भक्त्या प्रणम्य [च] प्रणतसुरमुकुटकोटिचुम्बितचरणपरागमपरागं तृणवदुज्झितानन्तरायमनन्तरायं त्रिभुवनभवनदीपमभवनदीपं संसारजीर्णरण्यैकपारिजातमपारिजातं सकलभव्यलोकनयनाभिनन्दनं नाभिनन्दनम् [छ] । आनन्दगद्गदया नवोदभारालसरसत्पयोदनादमेदुरया प्रासादभित्तिप्रतिनादच्छलेन सकलमपि गुणकलाप
टिप्पनकम्-विग्रहेण शरीरेण, चक्षुर्द्धयेन चोपलक्ष्यमाणहृदयानन्द इति चकारो द्रष्टव्यः [च] । यदि चुम्बितचरणपरागं कथम् अपरागम् अविद्यमानपरागम् ?, अन्यत्र अपगतरागम् । यदि उज्झितान्तरायं कथम् अनन्तरायम् अनन्तद्रव्यम् ? अन्यत्र अविद्यमानान्तरायकर्माणम् । यदि त्रिभुवनभवनदीपं जगत्रयगृहप्रदीपं, तत् कथम् अभवनदीपं न गृहदीपम् ? अन्यत्र अविद्यमानसंसारसमुद्रम् । यदि संसारजीर्णारण्यैकपारिजातं तत् कथम् अपारिजातं न पारिजातम् ? अन्यत्र अपगतबाह्याभ्यन्तरशत्रुसमूहम् । यदि सकलभव्यलोकनयनाभिनन्दनं तत् कथं नाभिनन्दनं न अभिनन्दनम् ? अन्यत्र नाभिकूलकरपुत्रम्
च पुनः, अनन्तरं प्रकृतप्रतिमादर्शनाव्यवहितोत्तरम् , निरन्तरोदश्चदुच्चरोमाकुरकदम्बकेन निरन्तरम्-अनवरतम् , उदञ्चत्-उद्गच्छत् , उच्चानाम्-उन्नतानां, रोमाङ्कराणां-पुलकाङ्कराणां, कदम्ब-समूहो यस्मिंस्तादृशेन. अत एव कदम्ब केसरोपहारं कदम्बाख्यकुसुमकिजल्करूपमुपहार, किरतेव विक्षिपतेवेत्युत्प्रेक्षा, विग्रहेण शरीरेण, पुनः उदग्रपक्ष्माग्रलग्नोज्वलाश्रुजलविपुषा उदग्रयोः-उन्नतयोः, पक्ष्मणोः-नयनरोमराज्योः, अने, लग्नाः-सङ्गताः, उज्ज्वलाः-भास्वराः, अश्रुजलविनुषः-नयनस्यन्दिजलबिन्दवो यस्मिंस्तादृशेन, अत एव महार्घमुक्ताफला प्रशस्तमुक्तामणिरूपमघम् , उत्क्षिपतेव उत्सृजतेवेत्युत्प्रेक्षा, चक्षुद्धयेन नेत्रयुगलेन, च, उपलक्ष्यमाणहृदयानन्दथुना प्रतीयमानहृदयानन्देन, मन्थरं मन्दम् , उपसृत्य समीपं गत्वा, 'उपलक्ष्यमाणहृदयानन्दः' इति पाठे तु निरुक्तेन शरीरेण चक्षुयेन च प्रतीयमानो हृदयानन्दो यस्य तादृशः समरकेतुरित्यर्थो ज्ञेयः,शिरसि मस्तके, विरचिताञ्जलिमुकुलकरालभालपट्टः विरचितेन-निर्मितेन, अञ्जलिमुकुलेन-अञ्जलि रूपकुङ्मलेन, काराल:-भीषणः, तुङ्गो वा, भालपट्टः-ललाटफलकं यस्य तादृशः सन् , अत एव तटघटितैकशुक्तिसम्पुटः तटेतीरे, घटितः-मिलितः, एकः शुक्तिसम्पुटः-संश्लिष्टशुक्तिर्यस्य तादृशः, जलराशिरिव समुद्र इवेत्युत्प्रेक्षा, नाभिनन्दनं नाभिसुतम् , ऋषभदेवमित्यर्थः, अतुलया अनुपमया, भक्त्या प्रीत्या, प्रणम्य नमस्कृत्य [च], कीदृशम् ? प्रणतसुरमुकुटकोटिचुम्बितचरणपरागं प्रणतानां-नमस्कृतवतां, सुराणां-देवानां, मुकुटकोटिभिः-कोटिमस्तकालङ्करणैः, चुम्बितः-स्पृष्टः, चरणयोः-पदकमलयोः, परागः-धूलियस्य तादृशमपि, अपरागं परागरहितमिति विरोधः, तदुद्धारे तु अप-अपगतो रागः-विषयाद्यभिलाषो यस्य तादृशम् , पुनः तृणवदुज्झितानन्तरायं तृणवत्-तृणमिव, उज्झितः-त्यक्तः, अनन्तः-अप्रमितः, रा:-धनं येन तादृशं, तथापि अनन्तरायम् अनन्तधनकमिति विरोधः, तदुद्धारे तु अविद्यमानः, अन्तरायः-विघ्नो विघ्नजनकमन्तरायकर्म वा यस्य तादृशम् , पुनः त्रिभुवनभवनदीपं त्रिभुवनरूपस्य-लोकत्रयात्मकस्य, भवनस्य-गृहस्य, दीपं - ज्ञानालोकजनकं, यद्वा भुवनत्रयस्य भवनदीपं-गृहदीपं, तथापि अभवनदीपं भवनदीपभिन्नमिति विरोधः, तत्परिहारे तु अभवनस्य-भवो नामोत्पत्तिः, तद्विरुद्धस्य मोक्षसुखस्य, नदीपं-सागरम् , यद्वा न विद्यते भवात्मकः सागरो यस्य तादृशम् , पुनः संसारजीारण्यैकपारिजातं संसाररूपस्य, जीर्णस्य-प्राचीनस्य, अरण्यस्य-वनस्य, एकम्-अद्वितीयं, पारिजातं-देववृक्ष, तथापि अपारिजातं पारिजातभिन्नमिति विरोधः, तत्परिहारे तु अप-अपगतम् , अरिजातं-बाह्याभ्यन्तरशत्रुवर्गो यस्य तादृशम् , पुनः सकलभव्यलोकनयनाभिनन्दनं सकलानां-सर्वेषां, भव्यलोकाना-मोक्षगमनाहजनानां, नयनाभिनन्दनं नयनप्रसादकम् , तथापि नाभिनन्दनं अभिनन्दनभिन्नमिति विरोधः, तत्परिहारे-नाभेः-नाभिनामककुलकस्य, नन्दन-पुत्रम् , ऋषभदेवमित्यर्थः [छ] । आनन्दगद्गदया आनन्दरूपहेतुना अव्यक्तरूपया, पुनः नवोदभारालसरसत्पयोदनादमेदुरया नवोदभारेण-नवीनजलगौरवेण, अलसानां-मन्थराणां, रसतां-ध्वनतां च, पयोदानां-मेघानां, नादवत्-वनिवत् , मेदुरया-सान्द्रया, पुनः सकल
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202