Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
दायिना मरीचिचक्रवालेन धूम्रीकृताहिमांशुमहसि महीयसि महानीलवातायने ससंभ्रमोत्पतितदुर्लक्षपारापतमिथुनपक्षरवचकितचक्षुः कृतस्मितमुपाविशत् [ ढ ] |
मत्तवारणोत्सङ्गसमर्पिताङ्गभारश्च तस्य वातायनस्य पाश्चात्यभित्तिगर्भविन्यस्ते स्त्यानचन्द्रिकापटलत्विषि स्फाटिकशिलापट्टे निकुट्टितामतिस्पष्टवर्णतया तद्दिनोत्कीर्णामिव मरकतद्रुतिपूरितनिखिल रेखारन्ध्रमांसलाभिरत्यच्छतयाश्रयस्य निरालम्बाभिरिवाम्बरतलोत्कीर्णाभिरिव समतया प्राञ्जलतया च यत्राकृष्टाभिरिव सरस्वतीकण्ठमणिकण्ठिकानुकारिणीभिर्वर्णपङ्क्तिभिरुद्भासितां प्रशस्तिमैक्षत [ ण ] । तत्क्षणमात्रमर्पितेक्षणश्च तस्यामानन्दनिर्भरेण चेतसा चिन्तां विवेश - ' किं तदस्ति नाम रमणीयमद्भुतं वा जगति यन्न दर्शयतीन्द्रजालिक इव मायाप्रगल्भः शुभकर्मणामासादितोदयः परिणामो, येन यानि वार्तास्वप्यनाकर्णनीयानि स्वप्नेऽप्यनुपलभ्यानि मनसाप्यसंकल्पनीयानि वर्षशतैरप्यननुभवनीयानि जन्मान्तरैरप्यनवलोकनीयानि मर्त्यलोके तान्ये
१०३
टिप्पनकम् - स्त्याना - घना [ण ] ।
पुलिनस्य- जलादचिरोद्गतस्थालायमान कटिपुरोभागस्य, स्पर्शेन - शीतलस्पर्शसौख्येन, लालितः-उल्लासितः, उत्सङ्गः- मध्यभागो यस्य तादृशे, पुनः विनिर्यदसितागुरुधूमवर्तिभ्रान्तिदायिना विनिर्यती - उद्गच्छन्ती, या असितागुरोः - कालागुरुसम्बन्धिनी, धूमवर्तिः-धूमधारा, तद्भान्तिदायिना-तमकारिणा, मरीचिचक्रवालेन - किरणमण्डलेन, धूम्रीकृता हिमांशुमहसि धूम्रीकृतं - कृष्णसम्वलितरक्तवर्णीकृतम्, अहिमांशोः - अहिमः - उष्णः, अंशुः - किरणो यस्य तस्य, सूर्यस्येत्यर्थः, महः - तेजो येन तादृशे, महीयसि विशालतमे, महानीलवातायने इन्द्रनीलमणिमयगवाक्षे, ससम्भ्रमोत्पतितदुर्लक्षपारावतमिथुन पक्षरवचकितचक्षुः कृतस्मितं ससम्भ्रमं - संवेगं यथा स्यात् तथा, उत्पतितस्य - उड्डीनस्य, दुर्लभस्य - दुःखेन लक्षितुं शक्यस्य, पारावतमिथुनस्य- कपोतद्वन्द्वस्य, पक्षरवेण पक्षोत्क्षेपेण ध्वनिना, चकितं विस्मितं चक्षुः नेत्रं यस्य तादृशः सन् कृतस्मितं कृतं स्मितं-मन्दहासो यस्मिंस्तादृशं यथा स्यात् तथा, उपाविशत् उपविष्टवान् [ ८ ] |
च पुनः मत्तवारणोत्सङ्गसमर्पिताङ्गभारः मत्तवारणस्य-मत्तं प्रमत्तं वारयतीति मत्तवारणं, वरण्डिकाख्यं स्थानं तस्य, उत्सङ्गे-मध्यभागे, समर्पितः - निहितः, अङ्गभारः - स्वशरीरभारो येन तादृशः, तस्य - प्रकृतस्य, वातायनस्य गवाक्षस्य, पाश्चात्यभित्तिगर्भ विन्यस्ते पश्चिमकुष्यमध्य निहिते, पुनः स्त्यानचन्द्रिकापटलत्विषि स्त्यानस्य - संहतस्य, चन्द्रिकापटलस्य-ज्योत्स्नागणस्येव, त्विट् - कान्तिर्यस्य तादृशे, स्फटिकशिलापट्टे स्फटिकमणिमयफलके, निकुट्टिताम् उट्टङ्कितां, प्रशस्ति प्रशंसात्मक पदावलीम्, ऐक्षत दृष्टवानित्यग्रेणान्वेति कीदृशीम् ? अतिस्पष्टवर्णतया अत्यन्तोज्ज्वलवर्णतया, तद्दिनोत्कीर्णामिव तद्दिने-तस्मिन् दिने, उत्कीर्णा - उत्खातामिव, विन्यस्तामिवेत्यर्थः इत्युत्प्रेक्षा, पुनः मरकतद्रुतिपूरितनिखिलरेखारन्ध्रमांसलां मरकद्रुतिभिः - नीलमणिपङ्कैः, पूरितैः -पूर्णैः, निखिलरेखारन्त्रैः- समस्तरेखाच्छिद्रैः, माँसलाभिः-स्थूलाभिः, पुनः आश्रयस्य- आधारफलकस्य, अत्यच्छतया अत्युज्वलतया, निरालम्बाभिरिव निराधाराभिरिव पुनः अम्बरतलोत्कीर्णाभिरिव गगनतले उत्खाताभिरिव, तत्रोल्लिखिताभिरिवेत्यर्थः पुनः समतया निम्नोन्नतभावशून्यतया, च पुनः प्राञ्जलतया ऋजुता, यन्त्राकृष्टाभिरिव मुद्रणयन्त्रमुद्रिताभिरिवेत्युत्प्रेक्षा सरस्वतीकण्ठमणिकण्ठिकानुकारिणीभिः सरस्वत्याः वागधिष्ठातृदेव्याः, कण्ठे - प्रीवायां, या मणिकण्ठिका - मणिमयकण्ठाभरणम्, तदनुकारिणीभिः - तदनुकर्त्रीभिः, वर्णपङ्गिभिः अक्षरश्रेणीभिः, उद्भासिताम् उद्दीपिताम् [ण ] । च पुनः, तस्यां प्रकृतप्रशस्तौ क्षणमात्रं क्षणमेकम्, अर्पितेक्षणः निहितदृष्टिः सन्, आनन्दनिर्भरेण प्रमोदपूर्णेन चेतसा मनसा, चिन्ताम् आलोचनां विवेश प्रविष्टवान् कर्तुं प्रवृत्त इत्यर्थः । तथाहि-जगति लोके, रमणीयं मनोहरम्, वा अथवा, अद्भुतम् आश्चर्य, तत् किम् अस्ति, नामेति वाक्यालङ्कारे, यत् इन्द्रजालिक इव इन्द्रजालविद्याभिज्ञ इव, मायाप्रगल्भः मायायां सपदि विविधाद्भुतदृश्योपस्थापने, प्रगल्भः-पटीयान्, आसादितोदयः प्राप्तावसरः, शुभकर्मणां पुण्यकर्मणां, परिणामः परिपाकः, न दर्शयति मुपस्थापयति, येन यस्माद्धेतोः, मर्त्यलोके मर्त्यभवने, यानि वस्तूनि वार्तास्वपि गोष्ठीकथास्वपि, अनाकर्णनीयानि आकर्णयितुं श्रोतुमशक्यानि, पुनः स्वप्नेऽपि स्वप्नावस्थायामपि, अनुपलभ्यानि उपलब्धुम् - अनुभवितुमशक्यानि, पुनः मनसापि,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202