Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१०८
टिप्पनक - परागविवृतिसंवलिता ।
शिशिरमुद्दाम कुसुमप्रकरशोभनं सुरभिमासन्ननभसं शुचिमशेषमणिशिलाविशेषकृतनिर्माणमुदङ्मुखद्वार मङ्गभारभङ्गुरितकमठराज पृष्ठमलघिष्ठमभिनवं मठमैक्षिष्ट [ब] । प्रविष्टमात्र एवात्र पुरतो दत्तदृष्टिरुत्कृष्टवसनधारिणमुदारदिव्याभरणभूषिताङ्गमङ्गरागपरिम लामोदितदिगन्तरमवतीर्य मणिशिलासोपानमालया शिखरशालायास्तत्क्षणमेव द्वाराभिमुखपरिवर्तिताननमवतरणकम्पादीषदव स्रस्तकुसुमस्रजः शिरसिजकलापस्य तिर्यगुन्नमितेन वामपाणिना शनैः शनैरारब्धसंवरणमानन्दनिर्भरतया हृदयस्य ताम्बूलगर्भतया च गण्डद्वयस्य किञ्चिदविशदोच्चारितपदं प्रत्यङ्गमर्पितेन चक्षुषा प्रसादलब्धामिवावलोक्य वारंवारमनुपमामात्मनो वेषलक्ष्मीमुपजातविस्मयमिमां द्विपदिकां पठन्तमतिसगर्वं गन्धर्वकमपश्यत् [भ] |
अन्यत्र विटङ्कसहितम् । उल्लसितकोमलार्करोचिषं शिशिरम्, विस्फुरित सुकुमारादित्यकिरणं शिशिरमासमिव, अन्यत्र प्रसृतमनोज्ञस्फटिकरश्मिकम् । उद्दाम कुसुमप्रकरशोभनं सुरभि वसन्तमिव उद्भटपुष्पप्रकरमनोज्ञम्, उभयत्र तुल्यम् । आसन्ननभसं शुचिम्, आषाढमिव, कीदृशम् ? सन्निहितश्रावणम्, अन्यत्र सन्निहिताकाशम् [ब] | शिखरशालाशिरोगृहम् [भ] |
ऊर्ध्वभागस्य, मञ्जरीरूपस्य अंशुभिः - प्रभाभिः; पक्षे सकलेन - सम्पूर्णेन, शशिना - चन्द्रेण, खरांशुना -सूर्येण च, भूषितम्- अलङ्कृतम् ; पुनः विपिनमिव वनमिव, कपोतपालीकलितं कपोतपाल्या - गृहैकदेशस्थपक्षिस्थानविशेषेण, पक्षे कपोताना - पारावतश्रेष्ठानाम्, आल्या-पङ्ख्या, कलितम् - अधिष्ठितम् पुनः उल्लसितकोमलार्करोचिषम् उल्लसितं कोमलस्य- मनोहरस्य, अर्कस्य - स्फटिकस्य रोचिः-रश्मिर्यत्र तादृशम्, अत एव शिशिरं शीतलं पक्षे उल्लसितम् - उद्वासितम्, कोमलम् - अतीक्ष्णम्, अर्कस्य - सूर्यस्य, रोचिः-प्रकाशो यस्मिंस्तादृशम्, शिशिरं शिशिरमासमिव, पक्षे पुनः उद्दामकुसुमप्रकरशोभनं उद्दानाम् उत्कृष्टं दाममाला येषां तादृशानां यद्वा उत्कटानां कुसुमानां प्रकरैः - समूहैः, शोभनं -मनोहरं, अत एव सुरभिं गन्धाढ्यम् पक्षे सुरभिं - वसन्तमिव; पुनः आसन्ननभसम् आसन्नं - सन्निहितं नभः- आकाशं यस्य तादृशम् गगनस्पृशमित्यर्थः, अत एव शुचिं शुभ्रम्, पक्षे आसन्नो नभाः-श्रावणमासो यस्य तादृशम्, शुचिम् - आषाढमिव पुनः अशेषमणिशिलाविशेषकृतनिर्माणम् अशेषैःसमस्तैः, मणिशिलाविशेषैः - विशिष्टमणिप्रस्तरैः, कृतं, निर्माणं - रचना, यस्य तादृशम् ; पुनः उदङ्मुखद्वारं उदङ्मुखम् - उत्तराभिमुखं, द्वारं-प्रवेशनिर्गमस्थानं यस्य तादृशम् ; पुनः अङ्गभारभङ्गुरितकमठराजपृष्ठम् अङ्गभारेण - स्वकीयावयवसंस्थानं, भारेण, भङ्गुरितं—भग्नं, कमठराजस्य - कूर्मराजस्य, पृष्ठं येन तादृशम् ; पुनः अलघिष्ठं विशालतमम् ; पुनः अभिनवं नूतनम् [ब] ।
अत्र अस्मिन् मठे, प्रविष्टमात्रे कृतप्रवेशमात्रे सति, पुरतः अग्रे, दत्तदृष्टिः विक्षिप्तलोचनः, गन्धर्वकं वर्णितपूर्वं तदाख्यचित्रपटोपहारकविद्याधरबालकम् अपश्यत् दृष्टवानित्यग्रेणान्वेति कीदृशम् ? उत्कृष्टवसनधारिणम् उत्तमवस्त्रधारिणम् ; पुनः उदारदिव्याभरणभूषिताङ्गम् उदारैः - प्रशस्तैः, दिव्याभरणैः --मनोहरालङ्करणैः, भूषितानि अङ्गानि यस्य तादृशम् ; पुनः अङ्गरागपरिमलामोदितदिगन्तरम् अङ्गरागपरिमलेन - अङ्गविलेपनद्रव्यसौरभेण, आमोदितं - सुरभीकृतं, दिगन्तरंदिङ्मध्यं येन तादृशम् ; पुनः शिखरशालायाः ऊर्ध्वभागवर्तिगृहात्, मणिशिलासोपानमालया मणिरूपपाषाणमयनिश्रेणिकपतिद्वारा, अवतीर्य अधस्तादागत्य, तत्क्षणमेव तत्कालमेव; द्वाराभिमुखपरिवर्तिताननं द्वाराभिमुखं तद्वारदेशाभिमुखं परिवर्तितं - प्रत्यवस्थापितम्, आननं मुखं येन तादृशम् पुनः अवतरणकम्पात् अधस्तादागमन जन्यकम्पकारणात्, ईषत् किञ्चित्, अवस्त्रस्तकुसुमस्रजः अवस्रस्ता- अधः स्खलिता, कुसुमस्रक् पुष्पमाला यस्मात् तादृशस्य, शिरसिजकलापस्य केशराशेः; तिर्यगुन्नमितेन कुटिलं यथा स्यात् तथा उत्क्षिप्तेन वामपाणिना वामहस्तेन, शनैः शनैः मन्दं मन्दं, आरब्धसंवरणम् आरब्धं - प्रवर्तितं संवरणं - संयमनं येन तादृशम् ; पुनः हृदयस्य चित्तस्य, आनन्दनिर्भरतया आनन्दपूर्णतया, च पुनः, गण्डद्वयस्य कपोलयुगलस्य, ताम्बूलगर्भतया ताम्बूलपूर्णाभ्यन्तरतया, किञ्चित् ईषत् अविशदोच्चारितपदम् अविशदम् - अस्फुटम्, उच्चारितम्, कण्ठताल्वाद्यभिघातेनाभिव्यक्तं पदं येन तादृशम् ; पुनः प्रत्यङ्गं प्रत्यवयवम्, अर्पितेन प्रक्षिप्तेन, चक्षुषा नेत्रेण, प्रसादलब्धामिव प्रसन्नतया प्राप्तामिव, अनुपमाम् उपमाशून्याम्, आत्मनः स्वस्य, वेषलक्ष्मीं कृत्रिमाङ्गशोभां वारं वारं अनेकवारम्, अवलोक्य दृष्ट्वा, उपजातविस्मयम् उत्पन्नाश्चर्यम्, इमाम् अनुपदमेव वक्ष्यमाणाम्, द्विपदिकां छन्दोविशेषणम्, उच्चारयन्तम् ; अतिसगर्वम् अत्यन्तमदान्वितम् [भ] ।
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202