Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 110
________________ ९८ टिप्पनक-परागविवृतिसंवलिता। विभाव्यमाननिरुपमरूपशोभामभिमुखीमभितः प्रतिष्ठितयक्षदेवताप्रतियातनासनाथद्वारभागस्य नागदन्तावसक्तधवलचामरार्चितचारुभित्तेरेकपाविलम्बमानसंकोचितदेवाङ्गजवनिकापटस्य जयन्तिकावलम्बिजाम्बूनदशृङ्खलाकलितवाचालवज्रघण्टस्य दह्यमानप्रबलकालागुरुधूपधूमान्धकारमन्दायमानरत्नदीपदीधितिसंदर्भस्य गर्भवेश्मनो गर्भभागमलङ्कुर्वाणां [ख], ग्रहचक्रालंकृते मृगभाजि सिंहोद्भासिते नभस्तल इवालघीयसि सिंहासने निबद्धपद्मासनाम् , उपर्युपरि विरचितोत्तानकरयुगलकिसलयिताङ्कमध्याम् , [ग] आभङ्गिनीभिः कृष्णागुरुपङ्कलिखिताभिरिव पत्रभङ्गलताभिः केशवल्लरीभिरध्यासितोभयांशपीठाम् , अपाङ्गभागचुम्बितश्रवणान्तेन किञ्चिन्नतपक्ष्मणा निर्विकारतारकेण चक्षुषा विद्योतितवदनेन्दुबिम्बाम् , अंसावलम्बिधवलचामरसुरेन्द्रसेवितसव्यापसव्यपावा, प्रभापहृतबिम्बलक्ष्मीलाभाय भास्वतेव सेवागतेनातिभास्वराकृतिना प्रभा टिप्पनकम्-गृहचक्रालङ्कते मृगभाजि सिंहोद्भासिते नभस्तल इवालघीयसि सिंहासने एकत्र आदित्यादिग्रहशोभिते मृगशिरोयुक्ते सिंहराशिराजिते, अन्यत्र नवग्रहराजिते हरिणयुग्मयुक्ते सिंहद्वयशोभिते [ग]। विभाव्यमाननिरुपमरूपशोभां विभाव्यमाना-प्रतीयमाना, दृश्यमानेत्यर्थः, निरुपमा-अनन्यसदृशी, रूपशोभा-आकारसौन्दर्य यस्यास्तादृशीम् ; पुनः अभिमुखीम् सम्मुखीम् ; पुनः गर्भवेश्मनः अन्तर्वतिगृहस्य, गर्भभागम् अभ्यन्तरभागम् , अलङ्कर्वाणां विभूषयन्तीम् , कीदृशस्य ? अभितःप्रतिष्ठितयक्षदेवताप्रतियातनासनाथद्वारभागस्य अभितः-सर्वतः, प्रतिष्ठिताभिः-अवस्थिताभिः, यक्षदेवताना-यक्षरूपदेवतानां, प्रतियातनाभिः-प्रतिमाभिः, सनाथः-साध्यक्षः, द्वारभागःद्वारदेशो यस्य तादृशस्य, पुनः नागदन्तावसक्तधवलचामरार्चितचारुभित्तेः नागदन्तेषु-हस्तिदन्तमयघोटकेषु, अवसक्तैः-अवलम्बितैः, धवलचामरैः-श्वेतचामरैः, अर्चिता-शोभिता, चारुः-मनोहरा, भित्तिः-कुडयं यस्य तादृशस्य, पुनः एकपाश्र्वावलम्बमानसंकोचितदेवाङ्गजवनिकापटस्य एकपार्श्वे-एकस्मिन् कक्षाऽधोभागे, अवलम्ब्यमानः-अवनमन्, संकोचितदेवाङ्गः-संकोचितं-तिरोहितं देवानं-देवमूत्यैकदेशो येन तादृशः, जवनिकापटः-तिरस्करिणीवस्त्रं यस्मिंस्तादृशस्य, पुनः जयन्तिकावलम्बिजाम्बूनदशङ्खलाकलितवाचालवज्रघण्टस्य जयन्तिका-पट्टपाशकः, तदवलम्बिनी या जाम्बूनदशृङ्खला-सुवर्णमयरज्जुः, तत्कलिता-तदवष्टब्धा, वाचाला-वनन्ती, वज्रघण्टा-हीरकाख्यरत्नमयवाद्यविशेषो यस्मिंस्तादृशस्य, पुनः दह्यमानप्रबलकालागुरुधूपधूमान्धकारमन्दायमानरत्नदीपदीधितिसन्दर्भस्य दह्यमानस्य-वह्निसंताप्यमानस्य, कालागुरुधूपस्य-कालागुरुसंज्ञकसुगन्धिद्रव्यस्य, धूमः,मन्दायमाना-मान्द्यमापद्यमाना, रत्नदीपस्य-मणिरूपदीपस्य, दीधितिसन्दर्भ:प्रकाशपरम्परा यस्मिंस्तादृशस्य [ख] पुनः कीदृशीम् ? नभस्तल इव गगनतल इव, ग्रहचकालते ग्रहचक्रेण-सूर्यादिनवग्रहाकृतिभिः, अलते-शोभिते, मृगभाजि मृगाभ्यां-हरिणाकृतिद्वयेन, पक्षे मृगेण-मृगशिरोनक्षत्रेण, विचित्रे, पुनः सिंहोद्भासिते सिंहाभ्यां-सिंहाकृतिद्वयेन, पक्षे सिंहराशिना, उद्भासिते-उद्दीपिते, पुनः अलघीयसि विस्तृते, सिंहासने महासने, निबद्धपद्मासनां निबद्धं-रचितं, पद्मासनं-आसनविशेषो यया तादृशीम : पुनः उपर्यपरि ऊर्ध्वमूर्च, विरचितोत्तानकरयुगलकिसलयिताङ्कमध्यां विरचितेन-निर्मितेन, सन्निवेशितेनेत्यर्थः, उत्तानेन, करयुगलेन-हस्तद्वयेन, किसलयितं-सञ्जातपल्लवमिव, अङ्कमध्यं-कोडमध्यं यस्यास्तादृशीम् [ग]; पुनः आसङ्गिनीभिः संश्लिष्टाभिः, कृष्णागुरुपङ्कलिखिताभिः कालागुरुकर्दमकल्पिताभिः, पत्रमङ्गलताभिरिव पत्रविशेषाकृतिपतिभिरिव, केशवल्लरीभिः केशपाशैः,अध्यासितोभयांसपीठाम् , अध्यासितम्-अधिष्ठितम् , उभयांसरूपं-स्कन्धद्वयरूपं पीठम्-आसनं यस्यास्तादृशीम् ; पुनः अपाङ्गभागचुम्बितश्रवणान्तेन अपाङ्गभागाभ्यां नयनप्रान्तभागाभ्यां, चुम्बितः-स्पृष्टः, श्रवणान्तः-कर्णान्तो येन तादृशेन, पुनः किञ्चिन्नतपक्ष्मणा किञ्चिन्नतम्-ईषन्ननं, पक्ष्म-नयनरोमराजिर्यस्य तादृशेन, पुनः निर्विकारतारकेण निर्विकारा-निर्मला तारका-कनीनिका यस्य तादृशेन, चक्षुषा नेत्रेण, विद्योतितवदनेन्दुबिम्बां विद्योतितः-विभासितः, वदनेन्दुबिम्बः-मुखचन्द्रमण्डलं यस्यास्तादृशीम् ; पुनः अंसावलम्बिधवलचामरसुरेन्द्रसेवितसव्यापसव्यपा.म.अंसावलम्बी-स्कन्धनम्रः धवलः-श्वेतः, चामरः-बालव्यजनं यस्य तादृशेन, सुरेन्द्रेण-देवराजेन, सेविते-अधिष्ठिते, सव्यापसव्ये-दक्षिणवामे, पार्श्व-कक्षाऽधो भागौ यस्यास्तादृशीम् ; पुनःप्रभापहृतबिम्बलक्ष्मीलाभाय प्रभया-कान्त्या, अपहृतायाः-चोरितायाः, बिम्बलक्ष्म्याः-स्वबिम्ब "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202