Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता । वराङ्गनावपुरिव शातकुम्भस्तम्भधृतपीवरोरुतुलं, वसन्तचूतद्रुममिव चारुमञ्जरीकम [ औ], अनेकमणिमालालकृतमपि रत्नचतुष्कराजितं ध्वजाधिष्ठितमपि सिंहाक्रान्तमङ्गीकृतविमानाकारमपि सर्वतोभद्रम् [अं], अग्रमणिभूमिनिपतितप्रतिमानिभेन च भग्नगतिना दिनकरेणापि सदैन्यमात्मरथप्रस्थानपथमिव प्रार्थ्यमानं, शिखरोल्लेखनदुःस्थितेन व्योम्नापि मन्थरतामिव ग्राह्यमाणं, कृत्रिममृगेन्द्रक्रमघातभीतेन जलदवृन्देनाप्यभयमिव याच्यमानम् , असंभावनीयोच्छ्रायजनितविस्मयेन निजप्रतिबिम्बेनाऽपि निपत्येवालोक्यमानं, प्रलयार्क
टिप्पनकम्-वैशम्पायनशापकथाप्रक्रममिव दुर्वर्णशुकनासमनोरमम् एकत्र दुःखवर्णनीयवैशम्पायनजनकतद्भार्यम् , अन्यत्र रूपमयसिंहस्थानरमणीयम् , वैशम्पायनः-शुकविशेषः । जीवमिव चित्रकर्मखचितप्रदेशम् एकत्र नानाज्ञानावरणीयादिकर्मव्याप्तप्रदेशम् , अन्यत्र आलेख्यक्रियाखचितदेशम् । विदग्धकामिनीकेलिमन्दिरमिव मणितारावभासितोदरम् एकत्र रतिकूजितारावशोभितमध्यम्, अन्यत्र रत्नतारिकाशोभितमध्यम् । उत्तमपुरुष मिव विशालनेत्रहत्कपाटम् एकत्र विस्तीर्णनयनहृदयकपाटम् , अन्यत्र विस्तीर्णनयनहारिकपाटम् । चक्रवर्तिसैन्यमिवानेकरत्नशारीकृतमत्तवारणपरिकरम् एकत्र अनेके-नानारूपाः, रत्नशारीकृताः-मणिटङ्कचेविहिताः (?) मत्तवारणा:क्षीबकरिणः, परिकरः-परिच्छदो यस्य तत् तथोक्तम्, अन्यत्र अनेकरत्नैः शारीकृतानि मत्तवारणानि-आसनस्थानविशेषाः परिकरो यस्य तत् तथोक्तम् । वराङ्गनावपुरिव शातकुम्भस्तम्भधृतपीवरोरुतुलम् एकत्र सुवर्णस्तम्भयोर्धत पीनबृहज्जङ्घाभ्यां सादृश्यं येन तथोक्तम् , अन्यत्र सुवर्णस्तम्भैर्धताः पीनाः-उर्व्यः, तुलाः-पट्टा यस्मिन् तत् । वसन्तचूतद्रममिव चारुमञ्जरीकम् रम्यमञ्जरीयुक्तम् , अन्यत्र शोभनशिखरम् [औ] । अनेकमणिमालालङ्कृतमपि रत्नचतुष्क
रत्नराशिशोभितं कथं रत्नचतुष्टयभूषितम् ? अन्यत्र रत्नरचनाविशेषशोभितम् , ध्वजाधिष्ठितमपि सिंहाक्रान्तं यदि ध्वजेनाधिष्ठितं कथं सिंहेनाक्रान्तम् ? पताकादण्डाधिष्ठित, सिंहस्थाने सिंहाक्रान्तम् । अङ्गीकृतविमानाकारमपि सर्वतोभद्रं यद्याश्रितविमानप्रासादाकारं कथं सर्वतोभद्रप्रासादम् ? अन्यत्र सर्वस्मिन् प्रदेशे कल्याणम् [अं] ।
पर्याप्ताः पूर्णा ये, मत्तवारणाः-मत्तहस्तिनः, तदात्मकः परिकरः-परिवारो यस्मिन् तादृशम् ; पुनः वराङ्गनावपुरिव वराङ्गनायाःउत्तमस्त्रियाः, वपुरिव-शरीरमिव, शातकुम्भस्तम्भधृतपीवरोरुतुलं शातकुम्भस्तम्भैः-सुवर्णमयस्थूणाभिः धृता, पीवराःपीनाः, उरवः-विशालाः, तुलाः-पट्टा यत्र तादृशम् ; पक्षे शातकुम्भस्तम्भयोः-सुवर्णस्तम्भयोः, धृता, पीवरा-महती, ऊरुभ्यांजङ्घाभ्यां, तुला-सादृश्यं येन तादृशम् ; पुनः वसन्तचूतद्रममिव वसन्ततुकालिकाम्रवृक्षमिव, चारुमञ्जरीकं चारु:मनोहरा, मञ्जरी-अभिनवफलसूक्ष्माङ्कुरश्रेणी, पक्षे तोरणलम्बितमणिमयाराकारश्रेणी शिखरं वा यस्मिंस्तादृशम् [औ] पुनः अनेकमणिमालालङ्कतमपि अनेकेषां-बहुविधानां, मणीनां, मालाभिः-पतिभिः, अलङ्कृतं-भूषितमपि, रत्नचतुष्कराजितं रत्नचतुष्केण-रत्नचतुष्टयेन, राजितं-विभासितमिति विरोधः, तत्परिहारे तु रत्नचतुष्केण-रत्नमयचतुरस्रस्थानरचनया राजितम् । पुनः ध्वजाधिष्ठितमपि ध्वजेन-पताकया, अधिष्ठितमपि-सम्बद्धमपि, सिंहाक्रान्तं सिंहव्याप्तमिति विरोधः, सिंहस्य परकीयोन्नत्यसहिष्णुत्वात् , परिहारस्तु-सिंहपदस्य कृत्रिमसिंहपरत्वेन बोध्यः, यद्वा सिंहस्थाने सिंहाक्रान्तम् ; पुनः अङ्गीकृतविमानाकारमपि अङ्गीकृतः-स्वीकृतः, विमानः-मानरहितः, आकारो येन तादृशमपि, सर्वतोभद्रं परिच्छिन्नगृहविशेषरूपम्, इति विरोधः, परिहारे तु अङ्गीकृतो विमानस्य-व्योमयानस्येवाकारो येन तादृशं, सर्वतः-सर्वस्मिन् प्रदेशे, भद्र-कल्याण चेत्यर्थः [अं] च पुनः, अग्रमणिभूमिनिपतितप्रतिमानिभेन अग्रे-सर्वोपरि, यद्वा अग्रा-चरमा, या मणिभूमिः-मणिबद्धः प्रदेशः तत्र, निपतितायाः-संक्रान्तायाः, प्रतिमायाः-प्रतिबिम्बस्य, निभेन-व्याजेन, भग्नगतिना भग्ना- तदीयशिखरेण निरुद्धा, गतिर्यस्य तादृशेन, दिनकरेणापि सूर्येणापि, सदैन्यं सदुःखम् , आत्मरथप्रस्थानपथं खकीयरथप्रयाणमार्ग, प्रार्थ्यमानमिव याच्यमानमिव; पुनः शिखरोल्लेखनदुःस्थितेन शिखरेण यदुल्लेखनम्-उद्धर्षणं, तेन दुःस्थितेन-दुःखितेन, व्योम्नाऽपि आकाशेनापि, मन्थरतां शिथिलतां, ग्राह्यमाणं-प्राप्यमाणमिव; पुनः कृत्रिममृगेन्द्रक्रमघातभीतेन कृत्रिमस्य-क्रियया निवृत्तस्य, निर्मितस्येत्यर्थः, मृगेन्द्रस्य-सिंहस्य, क्रमेण-पादविक्षेपेण, यो घातःप्रहारः, तस्माद् भीतेन, जलदवृन्देनापि मेघगणेनापि, अभयं तत्प्रहारभयाभावं, याच्यमानमिव अभ्यर्थ्यमानमिव; पुनः असम्भावनीयोच्छायजनितविस्मयेन असम्भावनीयेन-सम्भावयितुमप्यशक्येन, उच्छ्रायेण-औन्नत्येन, जनितो विस्मयः-आश्चर्य यस्य तादृशेन, निजप्रतिबिम्बेनापि खीयप्रतिच्छाययाऽपि, निपत्य नीचैः पतित्वा,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202