Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
९४
टिप्पनक-परागविवृतिसंवलिता। पल्लवितरक्ताशोकमिव कुसुमितपलाशमिव विकसितबन्धूकमिव तं प्रदेशं कुर्वाणम् [ 0], उत्कृष्टाष्टापदघटितेन तडित्पाटलत्विषा मरकतकपिशीर्षकप्रभाजटालेन सतिमिरसन्ध्यारागवलयेनेव रविमण्डलममरगिरिरिव प्राकारेण न वप्राकारेण परिवृतम् , अन्तःप्राकारभित्ति समन्ततो निर्मितानामतिरम्याकृतीनां स्फाटिकानामपि संक्रान्ततरुपतिमाभिः श्यामायमानकान्तितया मरकतमयानामिव प्रासादानामासादितपरभागैः शिखरमण्डलाडम्बरधारिभिः प्रतिबिम्बैः परिक्षिप्तशिखरम् , अग्रशिखरसङ्गिनो मृगाङ्कमणिकलशस्य ज्योत्स्नापटलपाण्डुना द्युतिमण्डलेन महत्त्वचरितार्थतापादनार्थं धृतेन धवलातपत्रेणेव विस्तारितच्छायम् [ए] अच्छमणिकुट्टिमोच्छलत्प्रभापटलनिर्मग्नमूलतया प्लवमानमिव, सुघटितस्फटिकोपलपट्टकल्पितानल्पपीठबन्धात्यच्छतयाऽन्तरिक्षस्थितमिव विभाव्यमानं, कृतावलोकनमिवेन्द्रनीलजालकैः, विहिताह्वानमिव पवनचलितोर्ध्वध्वजपताकाञ्चलैः, प्रस्तुतप्रत्युत्थानमिव तुङ्गस्तम्बैः, आरब्धसंभाषणमिव गवाक्षमुखनिलीन
.
टिप्पनकम-अमरगिरिरिव प्राकारेण न वप्राकारेण यदि मेरुवप्राकारेण परिवृतं कथं न तटाकारेण वेष्टितम् ?, अन्यत्र नूतनप्राकारेण परिवृतं, कीदृशेन ? मेरुतटाकारेण [ए]।
परिणतप्रकाशमिव, वर्षता पातयता; पुनस्तेन तं प्रदेश कमिव कुर्वाणम् ? पल्लवितरक्ताशोकमिव पल्लवितः-सञ्जातपल्लवः, रक्तः, अशोकः-तदाख्यवृक्षविशेषो यस्मिंस्तादृशम् ; पुनः कुसुमितपलाशमिव कुसुमिताः-पुष्पिताः, पलाशाः-तदाख्यरक्तपुष्पवृक्षविशेषा यस्मिंस्तादृशम् ; पुनः विकसितबन्धूकमिव विकसिताः-पुष्पिताः, बन्धूकाः-रक्तकापरपर्यायवृक्षविशेषा यस्मिंस्तादृशम् ल पुनः उत्कृष्टाष्टापदघटितेन उत्कृष्टैः-बलवत्तरैः, अष्टापदैः-सिंहव्याघ्रादिहिंस्रवन्यपशुभिः, घटितेनअधिष्ठितेन, यद्वा उत्कृष्ट-प्रधानं, यद् अष्टापदं-सुवर्ण तेन, घटितेन-रचितेन, पुनः तडित्पाटलत्विषा तडित्वत्-विद्युद्वत् , पाटला-रक्ता, त्विट्-कान्तिर्यस्य तादृशेन, पुनः मरकतकपिशीर्षकप्रभाजटालेन मरकतकपिशीर्षकस्य-नीलमणिमयमर्कटप्रतिकृतिरूपशिरस्त्राणस्य, प्रभाभिः-कान्तिभिः, जटालेन-उन्नतेन, अमरगिरिरिव प्राकारेण सुमेरुतटाकारेण, परिवृतं परिवेष्टितम् , अथापि, न नैव, वप्राकारेण तटाकारेण, परिवृतमिति विरोधः, तत्परिहारे नवेन-नूतनेन, प्राकारेण परिवृतमिति, केन कमिव ? सतिमिरसन्ध्यारागवलयेन सतिमिरेण-अन्धकारसहितेन, सन्ध्यारागवलयेन-सन्ध्याकालिकरक्तप्रभामण्डलेन, रविमण्डलमिव सूर्यबिम्बमिव; पुनः अन्तःप्राकारभित्ति प्राकारभित्तिमध्ये,समन्ततः सर्वतः,निर्मितानां रचितानाम् , अतिरम्याकृतीनां अत्यन्तमनोहराकाराणाम् , स्फाटिकानामपि स्फटिकाख्यमणिमयानामपि, संक्रान्ततरुपतिमाभिः श्यामायमानकान्तितया संक्रान्ताभिः-संलग्नाभिः, अन्तःप्रवृष्टाभिरिति यावत् , तरुप्रतिमाभिः-वृक्षप्रतिबिम्बैः, श्यामायमाना-श्यामीभवन्ती, कान्तिर्येषां तादृशतया, मरकतमयानामिव नीलमणिमयानामिव, प्रासादानां मन्दिराणाम् , आसादितपरभागैः प्राप्तोत्कर्षः, पुनः शिखरमण्डलाडम्बरधारिभिः शिखरमण्डलस्य-शिखरसमूहस्य, य आडम्बरः-शोभाविस्तारः, तद्धारिभिः-तवाहिभिः, प्रतिबिम्बैः परिक्षिप्तशिखरं परिवेष्टितशिखरम्; पुनः अग्रशिखरसङ्गिनः चरमशिखरवर्तिनः, मृगाङ्कमणिकलशस्य चन्द्रकान्तमणिमयकलशस्य, ज्योत्स्नापटलपाण्डना ज्योत्स्नापटलेन-चन्द्रिकानिचयेन, पाण्डुना-पीतमिश्रितशुक्लवर्णन, द्युतिमण्डलेन कान्तिकलापेन, महत्त्वचरितार्थताऽऽपादनार्थ महत्त्वसार्थकतासम्पादनार्थ, धृतेन उत्थापितेन, धवलातपत्रेणेव श्वेतातपत्रेणेव, विस्तारितच्छायं विस्तारिता-प्रसारिता, छाया-अनातपो येन तादृशम् [ए] पुनः अच्छमणिकुट्टिमोच्छलत्प्रभापटलनिर्मग्नमूलतया अच्छमणिकुट्टिमात्-उज्वलमणिबद्धप्रदेशात् , उच्छलति-उद्गच्छति, प्रभापटले-द्युतिमण्डले, तद्रूपजलधावित्यर्थः, निर्मग्नं-निश्चयेन मनम्-अन्तर्भूतं मूलं यस्य तादृशतया, पवमानमिव पद्भयां सन्तरदिव, विभाव्यमानमित्यप्रेणान्वेति; पुनः सुघटितस्फटिकोपलपट्टकल्पितानल्पपीठबन्धात्यच्छतया सुघटिताः-सन्निवेशिताः, स्फटिकोपला:-स्फटिकात्मकप्रस्तरा यस्मिंस्तादृशे, पट्टे-फलके, कल्पितस्य-रचितस्य, अनल्पपीठबन्धस्य-विस्तृताधारबन्धस्य, अत्यच्छतया-अत्युज्ज्वलतया, अन्तरिक्षस्थितमिव गगनतलस्थितमिव, विभाव्यमानं प्रतीयमानम् ; पुनः इन्द्रनीलजालकैः इन्द्रनीलाख्यमणिमयगवाक्षः, कृतावलोकनमिव कृतम्, अवलोकनं-स्वस्य दर्शनं येन तादृशमिव, नेत्राकाररन्धेदृष्टव दिवेत्यर्थः; पुनः पवनचलितोर्वध्वजपताकाञ्चलैः
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202