Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
पिण्डीभूय स्थितम् , अदभ्राभ्रभ्रमिखेदेन सौदामिनीसंदोहमिव लब्धनिद्रम् , उदधिजलात्यशनदुःखासिकया वडवामुखमिवागत्य विश्रान्तम् , उद्दण्डवात्यावर्तवशेन भोगवतीशातकुम्भाम्भोजवनरजोराशिमिवाकाशमुत्पतितम् , अमृतमथनकदर्थितमन्दरक्रोधेन निर्भय॑ वैरोचनिममरशैलमिव पातालमूलान्निर्गतम् [ल ], अशेषतश्च विसर्पता कुसुम्भरसरागलोहितेनातिबहलतया किसलयीकृतप्रान्तवनस्पतिपलाशराशिना प्रवालयष्टीकृतार्ककिरणेन सान्ध्यसमयीकृतवासरेणालक्तकतूलपटलीकृतशिखरासन्नघनमण्डलेन भक्तिभरसुरसुन्दरीसुखावतरणाय सिन्दूरकुट्टिमानीव रचयता ग्रीष्मवशविजृम्भितरजोरोधाय कुङ्कुमजलासारमिव क्षिपता गगनकुट्टिमालङ्करणाय जपाकुसुमनिकरानिव प्रकिरता दाहावलोकनसकौतुकोपवनप्रीतये मिथ्यादवाग्निमिव प्रथयता तरुतलान्धकारतिरस्काराय तरुणातपमिव वर्षता प्रभाजालेन दिवापि ज्वलितौषधिकलापमिव
टिप्पनकम् –भोगवती-पातालगङ्गा, वैरोचनि बलिम् [ल] ।
स्फुटविभाव्यमानावयवशोभम् अपरिस्फुटम्-अविस्पष्टं यथा स्यात् तथा, विभाव्यमाना-लक्ष्यमाणा, अवयवानांप्रदेशानां, शोभा यस्य तादृशम् । पुनः उद्यानजाड्यपीडया उद्यानस्य निरुक्तोपवनस्य, जाडयेन-शैत्येन, या पीडा-दुःखं तेन, पिण्डीभूय संकुच्य, स्थितं, दवाग्निशिखाखण्डमिव दवाग्नेः-वनाग्नेः, शिखाखण्डं-ज्वालाजालमिवः पुनः अदभ्राभ्रभ्रमिखेदेन अदभ्रया-बहुलया, अभ्रभ्रम्या-आकाशभ्रमेण, यः खेदः-श्रमः, तेन, लब्धनिद्रं गृहीतनिद्र, सौदामिनीसन्दोहमिव विद्युद्वन्दमिव; पुनः उदधिजलात्यशनदुःखासिकया समुद्रजलाधिकपानजन्यदुःखावेगेन, आगत्य समुद्राद् बहिर्भूय, विश्रान्तं उपनीतश्रम, वडवामुखमिव वडवायाः-समुद्रान्तरगतायाः अश्वायाः, मुखमुखमण्डलमिव; पुनः उद्दण्डवात्यावर्तवशेन उद्दण्डवात्यया-उद्धतवायुसमूहेन, य आवर्तः-जलभ्रमणं, तद्वशेन, आकाशं आकाशे, उत्पतितं उच्छलितं, भोगवतीशातकुम्भाम्भोजवनरजोराशिमिव भोगवत्याः-पातलगङ्गायाः, यत् शातकुम्भाम्भोजवनं-कनककमलकाननं, तस्य रजोराशिमिव-परागपुञ्जमिव; पुनः अमृतमथनकदर्थितमन्दरक्रोधेन अमृतमथनेन-अमृतालोडनेन, कदर्थितस्य-अवहेलितस्य, मन्दरस्य-तदाख्यपर्वतस्य, क्रोधेन, वैरोचनि बलिं, निर्भय॑ अवज्ञाय, पातालमूलात् पातालतलात् , निर्गतं निष्क्रान्तम् , अमरशैलमिव सुमेरुपर्वतमिव [ल]; च पुनः, प्रभाजालेन दीप्तिसन्दोहेन, दिवाऽपि दिनेऽपि, चन्द्रमन्तरेणापीत्यर्थः,ज्वलितौषधिकलापमिव ज्वलितः-दीप्तः, ओषधिकलापः ओषधिराशियस्मिंस्तादृशमिव, तं स्वाधिष्ठितं, प्रदेशं कुर्वाणमित्यप्रेणान्वेति, कीदृशेन ? अशेषतः सर्वतः, विसर्पता प्रसरता, पुनः कुसुम्भरसरागलोहितेन कुसुम्भस्य-वह्निशिखापरपर्यायरक्तोषधिविशेषस्य, यो रसस्तस्य, रागेण-रक्तकान्त्या, लो रक्तेन, पुनः अतिबहलतया अत्यधिकतया, किसलयीकृतप्रान्तवनस्पति पलाशराशिना किसलयीकृतः-पल्लवीकृतः, रक्कीकृत इत्यर्थः, प्रान्तवनस्पतीना-सन्निहितवृक्षाणां, पलाशराशि:-पत्रपुञ्जो येन तादृशेन, पुनः प्रवालयष्टीकृतार्ककिरणेन प्रवालयष्टीकृतः- रक्तकान्तिसन्तत्या विद्रुमदण्डतामापादितः, अर्कस्य-सूर्यस्य, किरणः-रश्मिर्येन तादृशेन, पुनः, सान्ध्यसमयीकृतवासरेण सान्ध्यसमयीकृतः-सन्ध्यासम्बन्धिसमयतामापादितः, रक्तीकृत इति यावत् , वासरः दिनं येन तादृशेन, पुनः अलक्तकतूलपटलीकृतशिखरासन्नघनमण्डलेन अलक्तकतूलपटलीकृतं-लाक्षारसालक्ततूलराशीकृतं, शिखरासन्नशिखरसन्निहितं, धनमण्डलं-मेघमण्डलं येन तादृशेन, पुनः भक्तिभरसुरसुन्दरीसुखावतरणाय भक्तिभराणां-भक्तिपूर्णानां, सुरसुन्दरीणां-देवसुन्दरस्त्रीणां, सुखावतरणाय-सुखपूर्वकमधस्तादागमनाय, सिन्दूरकुट्टिमानीव सिन्दूरबद्धभूमीरिव, रचयता सम्पादयता, पुनः ग्रीष्मवशविजृम्भितरजोरोधाय ग्रीष्मवशेन-ग्रीष्महेतुना, विजृम्भितानां-विकीर्णानां, रजसां-धूलीनां, रोधाय-नियन्त्रणाय, कुङ्कमजलासारमिव कुङ्कुमजलधारामिव, क्षिपता वर्षता, पुनः गगनकुट्टिमालङ्करणाय गगनकुट्टिमस्य-आकाशमण्डलात्मकबद्धभूमेः, अलङ्करणाय-रक्तशोभोत्पादनाय, जपाकुसुमनिकरानिव जपाकुसुमाख्यरक्तपुष्पराशीनिव, प्रकिरता प्रक्षिपता, पुनः दाहावलोकनसकौतुकोपवनप्रीतये दाहावलोकने-दाहदर्शने, सकौतुकस्य-सतृष्णस्य, उपवनस्यनिरुक्तोद्यानस्य, प्रीतये-प्रसादाय, मिथ्यादवाग्निमिव मिथ्याभूतं वनाग्निमिव, प्रथयता प्रकटयता, पुनः तरुतलान्धकारतिरस्काराय तरुतले-वृक्षाधःस्थले, येऽन्धकारास्तेषां तिरस्काराय-अन्तर्धानाय, अपनयनायेत्यर्थः, तरुणातपमिव
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202