Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी द्युतिमालम्बते, मृगाङ्कबिम्बचुम्बी कलङ्कोऽप्यलङ्कारकरणिं धत्ते, कुरङ्गलोचनालोचनलब्धपदमञ्जनमपि मण्डनायते [उ ], इत्यादिसंकल्पजालसंकुलेन रसाकुलीभूतसकलेन्द्रियवृत्तिना तत्कालमन्यतामिवापन्नेनान्तरात्मना मदनमयमिव शृङ्गारमयमिव प्रीतिमयमिवानन्दमयमिव विलासमयमिव रम्यतामयमिवोत्सवमयमिव सकलजीवमाकलयन् , अनिलोद्भूतैः समन्ततः प्रचलितैरतिप्रबलतयाऽकालनीहारवृष्टिमिव दर्शयद्भिः कुसुमधूलिपटलैर्धवलीकृतविग्रहो वसन्त इव विग्रहवान् , इतस्ततः षट्चरणमालास्पर्धयेव धावन्त्या कुसुमनिर्भरद्रुमावकृष्टया दृष्टया कदीमानः [ऊ] । प्रतिलतादोलमुत्पद्यमानान्दोलनस्पृहः, प्रतिदीर्घिकमाविर्भवज्जलक्रीडाभिलाषः, प्रतितरुच्छायमुपजायमानविश्रामेच्छः, प्रतिपत्रमण्डपमुल्लसदिवसातिवाहनवाञ्छः, स्वच्छन्दनिपतितानेकतरुकुसुमप्रकरमेदुरितमेदिनीपृष्ठचारुणा चरणपातमझुशिञ्जानसुकुमारसिकतेन तस्योद्यानस्य मध्यभागेन कतिपयशरक्षेपमात्रमध्वानमतिक्रान्तः [ऋ] । कदाचिददृष्टपूर्वमितरतरुविलक्षणाकार
टिप्पनकम्-असतोऽपि असाधोरपि । करणिः-सादृश्यम् [उ] ।
मेवाचरति जाउयाति
हि यतः, प्रथितगुणस्थानस्थितस्य प्रथितः-प्रख्यातो गुणो यस्य तादृशे, स्थाने स्थितस्य, असतोऽपि महत्त्वशून्यस्यापि, माहात्म्यं महिमा, आविर्भवति प्रकाशते, तथाहि-पद्मिनीदलोत्सङ्गसङ्गी कमलिनीपत्रमध्यवर्ती, जलबिन्दुरपि जलकणोऽपि, मुक्ताफलद्युति मुक्तामणिच्छविम् , आलम्बते प्राप्नोति; पुनः मृगाङ्कबिम्बचुम्बी चन्द्रमण्डलसंसर्गी, कलङ्कोऽपि लाञ्छनमपि, अलङ्कारकराणं अलङ्कारक्रियां, धत्ते पुष्णाति; पुनः कुरङ्गलोचनालोचनलब्धपदं कुरङ्गलोचनानां-मृगाक्षीणां, लोचनयोः-नयनयोः, लब्ध-प्राप्त, पद-स्थानं येन तादृशम् , अञ्जनमपि, मण्डनायते अलङ्करण
इत्यादिसंकल्पजालसंकुलेन इत्यादिना, संकल्पजालेन-आलोचनाचयेन, संकुलेन-व्याप्तेन, रसाकुलीभूतसकलेन्द्रियवृत्तिना रसाकुलीभूताः-अद्भुतरसाप्लाविताः, सकलाः-समस्ताः, इन्द्रियवृत्तयः-इन्द्रियव्यापारा यस्य तादृशेन, तत्कालं तत्क्षणम् , अन्यतामिव अन्यथात्वमिव, आपन्नेन प्राप्तेन, अन्तरात्मना अन्तःकरणेन, सकलजीवं सर्वप्राणिनं मदनमयमिव कामदेवप्रायमिव, पुनः विलासमयमिव शृङ्गारचेष्टाप्रधानमिव, पुनः रम्यतामयमिव सौन्दर्यमयमिव, पुनः उत्सवमयमिव उत्सवाकुलमिव, आकलयन् अवगच्छन् ; अनिलोद्भूतः पवनविक्षिप्तैः, पुनः समन्ततः सर्वतः, प्रचलितैः प्रसृतैः, पुनः अतिप्रबलतया अत्यन्तप्रचुरतया, अकालनीहारवृष्टिमिव असमयहिमवर्षणमिव, दर्शयद्भिः प्रत्याययद्भिः, कुसुमधूलिपटलैः परागपुजैः, धवलीकृतविग्रहः शुक्लीकृतकलेवरः, अत एव विग्रहवान् मूर्तिमान् , वसन्त इव तदाख्यऋतुराज इवेत्युत्प्रेक्षा; षट्चरणमालास्पर्धयेव भ्रमरपकिस्पर्धयेव, धावन्त्या सत्वरं सर्पन्त्या, कुसुमनिर्भरदुमावकृष्टया कुसुमनिर्भरैः-पुष्पपूर्णैः, द्रुमैः-वृक्षैः, अवकृष्टया-आकृष्टया, दृष्टया लोचनेन, कदर्थ्यमानः व्याकुलीक्रियमाणः[ऊ: पुनः प्रतिलतादोलं प्रत्येकलतारूपदोलासु, उत्पद्यमानान्दोलनस्पृहः उत्पद्यमाना-जायमाना, आन्दोलनस्पृहा-उत्कूर्दनाभिलाषो यस्य तादृशः; पुनः प्रतिदीर्घिकं प्रतिवापिकम् , आविर्भवजलक्रीडाभिलाषः आविर्भवन्प्रादुर्भवन् , जलक्रीडाभिलाषः-जलकेलिस्पृहा यस्य तादृशः; पुनः प्रतितरुच्छायं प्रत्येकवृक्षच्छायासु, उपजायमानविश्रामेच्छः उपजायमाना-उत्पद्यमाना, विश्रामेच्छा-श्रमापनोदनाकाङ्क्षा यस्य तादृशः; पुनः प्रतिपत्रमण्डपं प्रत्येकपत्रमयगृहे, उल्लसद्दिवसातिवाहनवाञ्छः उल्लसन्ती-उद्भवन्ती, दिवसातिवाहनस्य-दिनातिक्रमणस्य, वाञ्छा-अभिलाषो यस्य तादृशः; पुनः स्वच्छन्दनिपतितानेकतरुकुसुमप्रकरमेदुरितमेदिनीपृष्ठचारुणा स्वच्छन्दपतितानां-स्वच्छन्द-स्वतन्त्र, निष्प्रयासमित्यर्थः, यथा स्यात् तथा, पतितानां-गलितानां, अनेकतरुकुसुमानाम्-अनेकवृक्षपुष्पाणां, प्रकरण-समूहेन, मेदुरितं-व्याप्तं, यद् मेदिनीपृष्ठं-भूपृष्ठं, तेन चारुणा-मनोहरेण, पुनः चरणपातमाशिानसुकुमारसिकतेन चरणपातेन-पादारोपणेन, मञ्ज-मनोहरं यथा स्यात् तथा, शिक्षाना-ध्वनन्ती, सुकुमारा-स्निग्धा, सिकता-बालुका यस्मिंस्तादृशेन, तस्य प्रकृतस्य, उद्यानस्य उपवनस्य, मध्यभागेन अन्तःप्रदेशेन, कतिपयशरक्षेपमात्रं कतिपयबाणप्रक्षेपपरिमाणम्, अध्वानं मार्गम् , अतिक्रान्तः कृतलङ्घनः सन् , कल्पतरुखण्डं कल्पवृक्षवनम् , अपश्यत् दृष्टवानित्यग्रेणान्वेति [क]। कीदृशम् ? कदाचित् कदापि, अदृष्टपूर्व पूर्वमनवलोकितम् ; पुनः इतरतरुविलक्षणाकारतया इतरतरुभ्यः-अन्यवृक्षेभ्यः, विल
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202