Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
८९
समृद्धिभिरन्योन्यबद्धस्पर्धेरिवाध्युष्यमाणम्, एकमन्दिरमिव सकलवनदेवतानां, नन्दनमिव नन्दनस्य, तिलकमिव त्रिलोक्याः, रतिगृहमिव रते:, आयुधागारमिव कुसुमायुधस्य, राजधानीनगरमिव मधोः समन्ततोऽर्धगव्यूतिमात्र परिणाहमशेषतः क्रकचक्षतकरिदन्तक्षोदपाण्डुरतरेण क्षोदीयसा मौक्तिकचूर्णवालुकाप्रकरेण समसुकुमारभूतलमतिबहुलस्निग्धपादपाभिराममाराममद्राक्षीत् [ ज्ञ ] ।
तस्य चारामस्य रमणीयतानिधानं, नानाविधाभिधानत रुसहस्र संबाधमप्यन्धकारनिर्भरतया तमालमयमिवोपलक्ष्यमाणम्, अतिशीतलतया च कन्दरमित्र हिमाद्रेः, उदरमिव क्षीरोदस्य, हृदयमिव हेमन्तस्य, शरीरान्तरमिव शिशिरानिलस्य, तुषार गिरिजन्मभूमिभूतमभ्यन्तरमवततार [ अ ] ।
अवतीर्णश्च तस्मिंस्तापमतापमातपमनातपं तपनमतपनं दिवसमदिवसं ग्रीष्ममग्रीष्मं कालमकालं तुषारपातमतुषारपातं त्रिभुवनमत्रिभुवनं सर्गक्रमममंस्त [ आ ] | समचिन्तयच्च —
टिप्पनकम्-अध्युप्यमाणम् - आश्रीयमाणम् । क्रकचं - करपत्रम्, क्षोदीयसा अतिसूक्ष्मेण [ज्ञ ] ॥
व्यवहितः, रविकरप्रवेशः–सूर्यकिरणप्रवेशो यैस्तादृशैः, विटपैरपि शाखाभिरपि, ईर्ष्याप्रसारितकरसहस्रैरिव ईर्ष्यया-परस्परस्पर्धया, प्रसारितं विस्तारितं, करसहस्रं - हस्तसहस्रं यैस्तादृशैरिव, त्रियमाणं स्वीक्रियमाणम् : पुनः दर्शितनिजनिज द्रुमकुसुमसमृद्धिभिः दर्शिता - आविष्कृता, निजनिजद्रुमाणां - वस्वोचितवृक्षाणां, कुसुमसमृद्धिः - पुष्पसम्पत्तिर्यैस्तादृशैः, ऋतुभिरपि ऋतुषट्केनापि, अन्योन्यबद्ध स्पर्धेरिव परस्परकृतेष्यैरिव, अध्युष्यमाणम् अधिष्ठीयमानम्; पुनः सकलवनदेवतानाम् अशेषवनाधिष्ठातृदेवानाम्, एकमन्दिरमिव प्रधानभवनमिव; पुनः नन्दनस्य इन्द्रोपवनस्यापि नन्दनमिव अभिनन्दकमिव, ततोऽप्युत्कृष्टमित्यर्थः ; पुनः रतेः कामदेवपत्न्याः, रतिगृहमिव रमणमन्दिरमिवः पुनः कुसुमायुधस्य पुष्पवाणस्य, कामदेवस्येति यावत्, आयुधागार मित्र बाणगृहमिव; पुनः मधोः वसन्तस्य, राजधानीनगरमिव राजधानीरूपं नगरमिव; पुनः समन्ततः चतुर्दिक्षु, अर्धगव्यूतिमात्रपरिणाहं गव्यूतिर्नाम क्रोशयुगं तदर्धः - कोशः, तत्परिमाणः, परिणाहः-विस्तारो यस्य तादृशम् ; पुनः क्रकचक्षतकरिदन्तक्षोदपाण्डुरतरेण क्रकचेन करण्त्रेण, क्षतस्य - विदीर्णस्य, करिदन्तस्य - हस्तिदन्तस्य यः क्षोदः - चूर्णं, तद्वत् पाण्डुरतरेण- पीतसंवलितातिश्वेतवर्णेन, क्षोदीयसा अतिसूक्ष्मेण, मौक्तिकचूर्णवालुकाप्रकरेण मुक्तामणिचूर्णरूपसिकतासमूहेन, अशेषतः सर्वतः, समसुकुमारभूतलं समं - निम्नोन्नतभावरहितं, सुकुमारं - मृदुलं च भूतलं - पृथ्वीतलं यस्मिंस्तादृशम् ; पुनः अतिबहलस्निग्धपादपाभिरामम् अतिबलैःअत्यधिकैः, स्निग्धैः - सरसैः पादपैः- वृक्षैः, अभिरामं - मनोहरम् [ज्ञ ] 1
च पुनः, तस्य प्रकृतस्य, आरामस्य उपवनस्य, अभ्यन्तरम् मध्यम्, अवततार प्रविष्टवान् कीदृशम् ? रमणीयतानिधानं रमणीयतायाः - सौन्दर्यस्य, निधानं - निधिभूतम्, पुनः नानाविधाभिधानत रुसहस्त्रसंबाधमपि नानाविधानि-बहुविधानि, अभिधानानि - नामानि यस्य तादृशेन तरुसहस्रेण - वृक्षसहस्रेण, संबाधमपि संकीर्णमपि, अन्धकारनिर्भरतया अन्धकारातिशयेन, तमालमयमिव तमालाख्यवृक्षप्रायमिव उपलक्ष्यमाणं प्रतीयमानम् च पुनः, अतिशीतलतया अत्यन्तशैत्येन, हिमाद्रेः हिमाचलस्य, कन्दरमिव गुहारूपमिव, कन्दमिव इति पाठे मूलभूतमिव, पुनः क्षीरोदस्य क्षीरसागरस्य, उदरमिव मध्यमिव पुनः हेमन्तस्य तदाख्यशीतऋतोः, हृदयमिव अभ्यन्तरमिव, पुनः शिशिरानिलस्य शिशिर ऋतुसम्बन्धिवायोः, शरीरान्तरमिव रूपान्तरमिव, पुनः तुषारगिरिजन्मभूमिभूतं तुषारगिरेःहिमालयस्य, जन्मभूमिभूतं - जन्मक्षेत्ररूपम् [ अ ] ।
च पुनः तस्मिन् निरुक्तोपवनाभ्यन्तरे, अवतीर्णः प्रविष्टः सन् तापम्, अतापं तापभिन्नम्, पुनः आतपं सूर्यप्रकाशम्, अनातपम् आतपभिन्नम्, पुनः तपनं सूर्यम्; अतपनं तत्रान्तरितप्रकाशतया सूर्यभिन्नम्, पुनः दिवसं दिनम्, अदिवस दिनभिन्नम्, ग्रीष्मम् उष्णम्, अग्रीष्मं ग्रीष्मभिन्नम् कालं समयम्, अकालम् असमयम्, पुनः तुषारपातं हिमस्यन्दम्, अतुषारपातम् तुषारपातभिन्नम् त्रिभुवनं स्वर्गमर्त्यपातालाख्यभुवनत्रयम्, अत्रिभुवनं त्रिभुवनभिन्नं, सर्गक्रमं विपरीतसृष्टिप्रकारम्, अमंस्त मेने च पुनः, समचिन्तयत् समालोचितवान् किमित्याह-मन्ये
१२ तिलक०
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202