Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी म्बरतलस्य लीलादुकूलवितानमिव फणीन्द्रस्य, अट्टहासमिव पातालत्र्यम्बकस्य, निःसरणवर्मेव बलिकीर्तिकलापस्य, रसातलप्रवेशद्वारमिव मन्दाकिनीप्रवाहस्य [ख], शेषाहिफणाचक्रवालद्युतिजालमिवोच्छलितं, विधुन्तुदग्रासभयादिन्दुचन्द्रिकापटलमिव गलितं, प्रलयदिवसकरोष्मणाकाशमिव स्रुतम् , अदभ्राभ्रदहनसंपर्केण शरदभ्रवृन्दमिव द्रुतं, मैनाकवियोगदुःखरुदितहिमाचलाश्रुजलमिव संगलितम् [ग], अभ्रमण्डलस्थलमिव जलीभूतम् , अवदाततया स्वच्छतया च सैन्धवीकपोलच्छविभिरिव केरलीदशनकिरणैरिव लाटीकटाक्षच्छटाभिरिव निर्मितं, सर्वतश्च सोपानक्रमरचिता भिराभोगविजितैः पयोधिभिरुपायनप्रहिताभिरिव तरङ्गमालाभिरिन्द्रनीलशिलाश्रेणिभिरवनद्धस्य रोधसो विसारिणा प्रभावितानेन हरितायमान लशैवलमिव सपद्मिनीदलमिव तीरवारि बिभ्राणम् , अदभ्रविस्तारतिरस्कृतेन सेवाविधित्सयेव समग्रग्रहचक्रपरिवृतेन वियता प्रतिमाव्यपदेशेन सर्वात्मना कृतानुप्रवेशं, प्रत्यग्रपलशकलपाटलैरुपान्ततरुपल्लवप्रतिबिम्बैर्विप्रलभ्यमानमुग्धमीनम् [घ ], अम्भःप्रतिफलनच्छलेन च क्वचित्पवनतरलिततरङ्गसङ्गभङ्गुरैः पूगतरुभिस्तरन्महा
पुनः दिशां लिङ्गसाम्याद् दिगङ्गनानां, विलासरौप्यदर्पणमिव विलासोपकरणभूतं रजतमयदर्पणमिव; पुनः अम्बरतलस्य गगनतलस्य, प्रतिबिम्बमिव; पुनः फणीन्द्रस्य सपेराजस्य, लीलादुकूलवितानमिव लीलाये-विलासाय, दुकूलस्यपट्टवस्त्रस्य, वितानम्-उल्लो चमिव; पुनः पातालत्र्यम्बकस्य पातालवास्तव्यशिवस्य, अट्टहासमिव शौक्लयाद् महाहास्यमिव; पुनः बलिकीर्तिकलापस्य बले:-पातालाधिष्ठातुर्दैत्यस्य, यः कीर्तिकलापः-कीर्तिराशिः, तस्य निःसरणवमव निर्गमनमार्गमिव; पुनः मन्दाकिनीप्रवाहस्य गङ्गाप्रवाहस्य, रसातलप्रवेशद्वारमिव पातालप्रवेशद्वारमिव [ख]; पुनः उच्छलितम् उत्पतितं, शेषाहिफणाचक्रवालद्युतिजालमिव शेषाहे:-शेषनागस्य, यत् फणाचक्रवालं-फणामण्डलं, तदीयं द्युतिजालं-कान्तिकलापमिव; पुनः विधुन्तुदग्रासभयात् विधुन्तुदेन-राहुणा यः, ग्रासः-भक्षणं, तद्भयात्, गलितं पतितम् , इन्दुचन्द्रिकापटलमिव इन्दोः-चन्द्रस्य, या चन्द्रिका-ज्योत्स्ना, तस्याः पटलं-समूहमिव; पुनः प्रलयदिवसकरोष्मणा प्रलयकालिकसूर्यतापेन, नृतं स्यन्दितम्, आकाशमिव गगनमण्डलमिव; पुनः अदभ्राभ्रदहनसम्पर्केण अदभ्रस्य-प्रचुरस्य, अभ्रदहनस्य-इरम्मदाख्यस्य मेघस्याग्नेः, सम्पर्केण-संयोगेन, द्रतं गलितं, शरदभ्रवृन्दमिव स्वच्छतया शरत्कालिकमेघमण्डलमिव; पुनः संगलितं सम्पतितं, मैनाकवियोगदुःखरुदितहिमाचलाश्रुजलमिव मैनाकस्यतदाख्यस्वप्रसूतपर्वतस्य, वियोगेन-विश्लेषेण, यदुःखं तेन रुदितस्य-विमुक्ताश्रुकस्य, हिमाचलस्य-हिमालयपर्वतस्य, अश्रुजलमिव [ग]; च पुनः, जलीभूतं जलीभावमापन्नम् , अभ्रमण्डलस्थलमिव मेघमण्डलस्थलमिवः पुनः अवदाततया धवलतया, च पुनः, स्वच्छतया निर्मलतया, सैन्धवीकपोलच्छविभिरिव सैन्धवीनां-सिन्धुदेशस्त्रीणां, कपोलयोःगण्डस्थलयोः, छविभिः-कान्तिगिरिव; पुनः केरलीदशनकिरणैरिव केरलीनां-केरलदेशस्त्रीणां, दशन किरणैः-दन्तरश्मिभिरिव, पुनः लाटीकटाक्षच्छटाभिरिव लाटीनां-लाटदेशस्त्रीणां, कटाक्षच्छटाभिः-अपाङ्गदर्शनशोभाभिरिव, निर्मितं उत्पादितम् ; च पुनः, सोपानक्रमरचिताभिः सोपानक्रमेण-अवतरणिकाऽऽकारेण, रचितामिः-कल्पिताभिः, पुनः आभोगविजितैः स्वविस्तारपराजितैः, पयोधिभिः समुद्रैः, उपायनप्रहिताभिः प्राभृतरूपेण प्रेषिताभिः, तरङ्गमालाभिरिव तरङ्गपति भिरिवेत्युत्प्रेक्षा, इन्द्रनीलशिलाश्रेणिभिः तदाख्यविशिष्टशिलापङ्गिभिः, अवनद्धस्य आबद्धस्य, रोधसः तटस्य, विसारिणा विस्तारिणा, प्रभावितानेन कान्तिकलापेन, हरितायमानं हरितमिवावभासमानम् , अत एव सशैवलमिव तदाख्यजलतृणसंवलितमिव; पुनः सपद्मिनीदलमिव कमलिनीपत्रावृतमिवेत्युत्प्रेक्षा, तीरवारि तटस्थजलं, बिभ्राणं दधानम् ; पुनः अदभ्रविस्तारतिरस्कृतेन अदभ्रेण-भूयसा, विस्तारेण, तिरस्कृतेन-निर्जितेन, अत एव सेवाविधित्सयेव सेवाचिकीर्षयेव, समग्रग्रहचक्रपरिवृतेन अखिलग्रहमण्डलपरिवेष्टितेन, वियता आकाशेन, प्रतिमाव्यपदेशेन प्रतिबिम्बव्याजेन, सर्वात्मना सर्वाकारेण, कृतानुप्रवेशं कृतः, अनुप्रवेशः-पश्चात् प्रवेशो यस्मिस्तादृशम् । पुनः प्रत्यग्रपलशकलपाटलैः अभिनवमांसद्रक्तवणः, उपान्ततरुपल्लवप्रतिबिम्बैः समीपस्थवृक्षनूतनपत्रप्रतिबिम्बः, विप्रलभ्यमानमुग्धमीनं विप्रलभ्यमानाः-प्रतार्यमाणाः, मुग्धाः-असंजातविवेकाः, मीनाः-मत्स्या यस्मिंस्तादृशम् [घ] पुनः अम्भःप्रतिफलनच्छलेन
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202