Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता । मिलास्यशोभम् , विलासिनीगमनमिव कलहंसकलापकृतक्षोभम् , कुलाचलत्रयमिव केसरिमहापद्मतिगिञ्छिभूषितं गगनमिव मकरमिथुनाध्यासितम् , दिनकरमिवानेकपत्ररथचक्राक्रन्दमुखरिताम्बरम् , रणाङ्गणमिवोत्कटशरारिबलाकाण्डकबरम् , मद्गुरुतरुचितमपि नमद्गुरुतरुचितम् , बकैरवभासितमपि नवकैरवभासितम् , विषैकसदनमप्यमृतमयम् , शङ्खनिधानमपि स्थैर्योपेतम् , गाम्भीर्येण सत्त्वबहुलतया प्रसादवत्त्वेन
टिप्पनकम्-सौमित्रिचरितमिव विस्तारितोर्मिलास्यशोभम् एकत्र विस्तारितलक्ष्मणभार्यामुखविभूषम् , अन्यत्र विस्तारितकल्लोलनर्तनशोभम् । विलासिनीगमनमिव कलहंसकलापकृतक्षोभम् , एकत्र मधुरनूपुरशब्दविहितक्षोभम् , अन्यत्र मधुरहंसशब्दकृतक्षोभम् । कुलाचलत्रयमिव केसरिमहापद्मतिगिञ्छिभूषितम् , एकत्र केशरिमहापद्म-तिगिञ्छिना हृदालङ्कृतम् , अन्यत्र केशरवबृहत्कमलकिञ्जल्कशोभितम् । गगनमिव मकरमिथुनाध्यासितम् एकत्र मकर-मिथुनराशिसङ्गतम् , अन्यत्र मकरजलचरयुगलाध्यासितम् । दिनकर मिवानेकपत्ररथचक्राक्रन्दमुखरिताम्बरम्, एकत्र नानाश्वस्यन्दनरथानचीत्कारमुखरीकृताकाशम् , अन्यत्र नानापक्षिसंघातमुखरितगगनम् । गगनमिवोत्कटशरारिबलाकाण्डकवरम् एकत्रोद्भटबाणशत्रुसैन्यासमयकर्बुरम्, अन्यत्रोन्मदा बलाकापक्षि-अण्डकश्रेष्ठम् । महुरुतरुचितमपि न महुरुतचितम् मद्गुः-जलवायसः, यदि मद्गुशब्दितशोभितं कथं न मद्गुरुतचितम् , अन्यत्र नम्रमहावृक्षव्याप्तम् । बकैरवभासितमपि न बकैरवभासितम् यदि बकौघैः शोभितं कथं न बकैः शोभितम्, अन्यत्र नूतनकुमुदभूषितम् । विषैकसदनमपि अमृतमयं, विरोधः प्रकट एव, परिहारस्तु जलैकस्थानम् , अमृतेनैव निवृत्तं सुस्वादुजलत्वात् ।
जीवनोपाख्यानमिव, विस्तारितोर्मिलास्यशोमं विस्तारिता, उर्मीणां-तरङ्गाणां, लास्यस्य-नृत्यस्य, शोभा येन तादृशम् , पक्षे विस्तारिता-वर्णिता, ऊर्मिलायाः-लक्ष्मणपत्न्याः, आस्यस्य-मुखस्य शोभा कान्तियस्मिंस्तादृशम् ; पुनः विलासिनीगमनमिव विलासिनीनां-विलासशीलानां नारीणां, गमनमिव, कलहंसकलापकृतक्षोभं कलहंसानां-कादम्बजातीयपक्षिभेदानां, यद्वा कलानांमनोहरणां, हंसानाम् , कलापेन-मण्डलेन, कृतः क्षोभः-संचारो यस्मिंस्तादृशम् , पक्षे कलेन-अव्यक्तमधुरेण हंसकयोःनू पुरयोः, लापेन-ध्वनिना, कृतः क्षोभः-विलासिजनहृदयसम्भ्रमो येन तादृशम् ; पुनः कुलाचलत्रयमिव विन्ध्यशुक्तिमन्मलयेति महापर्वतत्रयमिव, केसरिमहापद्मतिगिञ्छिभूषितं केसरः-किअल्कोऽस्ति येषु तादृशाना, महापद्मानांमहतां कमलानां, तिगिञ्छिः-किजल्को यस्मिन् तादृशं, पक्षे केरि-महापद्मतिगिञ्छिनामकैः, हृदैः, भूषितं-अलङ्कृतम् ; पुनः गगनमिव आकाशमिव, मकरमिथुनाध्यासितं मकराणां-तजातीयजलचरजातिविशेषाणां, मिथुनैः-द्वन्द्वैः, पक्षे मकरमिथुनाभ्यां राशिभ्याम् , अध्यासितम्-अधिष्ठितम् ; पुनःदिनकरमिव सूर्यमिव, अनेकपत्ररथचक्राक्रन्दमखरिताम्बरं अनेकेषां-बहुविधानां पत्ररथानां-पतन्तं त्रायन्त इति पत्राणि-पक्षाः, तान्येव रथा येषां तादृशानां पक्षिणां, चक्रस्य-मण्डलस्य, पक्षे अनेकानि-बहूनि, सप्तेत्यर्थः, पत्राणि-अश्वरूपवाहनानि यस्य तादृशस्य रथस्य यच्चक्रम्-अङ्गविशेषः, तस्य आक्रन्देनकोलाहलेन पक्षे चीत्कारेण, मुखरितं-वाचालितम् , अम्बरं--गगनं येन तादृशम् । पुनः रणाङ्गणमिव रणक्षेत्रमिव, उत्कटशरारिबलाकाण्डकबरं उत्कटैः-उत्कृष्टैः, शरारीणां-पक्षिविशेषाणां, बलाकानां-बकपतीनां च, यद्वा बकजातिविशेषविसकण्ठिकानां च, अण्डकैः, पक्षे उत्कटाः-दुःसहाः, शरा:-बाणा यस्य तादृशेन, अरिबलेन-शत्रुसेनया, अकाण्डे-अनवसरे, वरं-श्रेष्ठम् , अन्यत्र कबरं-शबलम् ; पुनः महरुतरुचितमपि मद्नां-जलवायसानां, रुतैः-शब्दैः, रुचितमपि-मनोहरमपि. नमहरुतरुचितमिति विरोधः, तदुद्धारस्तु नमद्भिः-फलसम्पदा लम्बमानैः, गुरुभिः-विशालैः, यद्वा फलभारजन्यगुरुत्वविशिष्टैः, तरुभिः-वृक्षैः, चितं-व्याप्तम् , इत्यर्थेन; पुनः बकैः पक्षिविशेषैः, अवभासितमपि सुशोभितमपि, नवकैरवभासितमिति विरोधः, तदुद्धारे तु नवैः, कैरवैः-कुमुदैः, भासितम् । पुनः विषैकसदनमपि विषाणां-गरलानाम् , एकप्रधानं, सदनं-स्थानमपि, अमृतमयं सुधामयमिति विरोधः, विषसुधयोः परस्परविरुद्धतयैकत्रसहावस्थानायोगात्, तत्परिहारे तु विषस्य-जलस्य, यद्वा विषाणां-पद्मकेसराणां मृणालानां वा, एकसदनम् , तथा अमृतं-सुधा, तन्मयं-तेनेव निर्वृत्तं सुखादु
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202