Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी आरब्धस्फोटनमिव प्रतिवेलास्फालितशिलातलोर्मिदण्डैः, कृतकटाक्षक्षेपमिव विवर्तनोत्तानतिमिगणैः, उपक्रान्तताण्डवमिव पवनाहतोद्दण्डवानीरवनैः [छ ], इतस्ततो नभस्तलादवतरतामानतपक्षपुटकण्ठनालानां जलचरपतत्रिमण्डलानां हेलानिपातजन्मना जर्जररवेण मुखरितोद्देशम् , आराधनोद्यतविद्याधरावर्जितहृदयतथा वैताढ्यमधिवसन्तीनां विद्यादेवतानामनवरतमापतद्भिर्वाहनैर्विहितानेकवृत्तान्तम् [ज] । तथाहि-- कचिद्धरणमहिषीफणीन्द्रपीतारविन्दवातम् , कचिच्चक्रायुधागरुडकृतक्रीडाजलप्रपातम्, क्वचिन्महामानसीसिंहचपेटास्फालितघनघटम् , कचिदच्युतातुरगखुरनाट्यवाचालितशिलातटम् , क्वचिन्मानसीहंसजग्धमुग्धमृणालम् , क्वचिद्ववाङ्कशीकुञ्जरकुम्भसिन्दूररञ्जितोर्मिजालम् [झ ], सौमित्रिचरितमिव विस्तारितो
टिप्पनकम् -[फणीन्द्रः-] पारिन्द्रः । अच्युता-अच्छुप्ता । जग्धं-भक्षितम् [झ] ।
पुजैः, आमुक्ताट्टहासमिव आमुक्तः-आविष्कृतः, अट्टहासः-महाहासो येन तादृशमिव; पुनः प्रतिवेलास्फालितशिलातलोर्मिदण्डैः प्रतिवेलं-प्रतितटम् , आस्फालितानि-आहतानि, शिलातलानि-पाषाणतलानि यस्तादृशैः, ऊर्मिदण्डैः-तरङ्गरूपैर्दण्डैः,
आरब्धस्फोटनमिव आरब्धं-कृतम् , आस्फोटन-पाषाणदारणादिजन्यगम्भीरध्वनिर्येन तादृशमिव पुनः विवर्तनोत्तानतिमिगणैः विवर्तनेन-पार्श्वपरिवर्तनेन, उच्छलनेनेति यावत् , उत्तानानां, तिमीना-शतयोजनविस्तारिणां मत्स्यानां, गणैः, कृतकटाक्षक्षेप मिव कृतः, कटाक्षस्य-अपाङ्गभागस्य, क्षेपः-विस्फारणं येन तादृशमिव; पुनः पवनाहतोहण्डवानीरवनैः पवनेनवायुना, आहतानाम्-उद्भूतानाम्, अत एव उद्दण्डानां-उद्धताना, वानीराणां-वेतसानां, वनैः, उपक्रान्तताण्डवमिव उपक्रान्त-प्रवर्तितं, ताण्डवं-नृत्यं येन तादृशमिवेति सर्वत्रोत्प्रेक्षा [छ पुनः इतस्ततः अत्र तत्र, नभस्तलात गगनतलात्, अवरतां आपतताम्, पुनः आनतपक्षपुटकण्ठनालानाम् आ-समन्तात् , नतम्-अधःपतनाय नम्रीभूतम् , पक्षपुट-परस्परसंश्लिष्टपक्षः, कण्ठनालं-कण्ठदण्डश्च येषां तादृशानां, जलचरपतन्त्रिमण्डलानां जलीयपक्षिगणानां, हेलानिपातजन्मना हेलया-क्रीडया, यो निपातः-जले स्खलनं, तजन्मना-तजनितेन, जर्जररवेन परिणतध्वनिविशेषेण, मुखरितोदेशं मुखरितःवाचालितः, उद्देशः-प्रदेशो यस्य तादृशम् ; पुनः आराधनोद्यतविद्याधरावर्जितहृदयतया आराधनाय- अर्चनाय प्रसन्नीकरणाय वा, उद्यतैः-प्रवृत्तैः, विद्याधरैः-वैताब्यवासिविद्याशालिजनैः, आवर्जितम्-आकृष्टं, हृदयं यासां तादृशतया, वैताढ्यं तत्संज्ञकपर्वतम् , अधिवसन्तीनां अधितिष्ठन्तीनां, विद्यादेवतानां विद्याधिष्ठात्रीणां, देवतानाम् , अनवरतं निरन्तरम् , आपतद्भिः आगच्छद्भिः, वाहनैः यानभूतैजींवैः, विहितानेकवृत्तान्तं विहिता:-कृताः, अनेके वृत्तान्ताः-प्रवृत्तयो यस्मिंस्तादृशम् [ज] । विहितवृत्तान्तानेव दर्शयति-तथाहीति । क्वचित् कस्मिंश्चिद् भागे, धरणमहिषीफणीन्द्रपीतारविन्दवातं धरणस्य-नागकुमाराधिपतेः, या महिषी-पट्टराज्ञी, तस्याः फणीन्द्रेण-सर्पराजेन, पीतः-पानकर्मीकृतः, अरविन्दवातःकमलपरिमलाढ्यपवनो यस्य तादृशम् , पुनः क्वचित् कस्मिंश्चित् प्रदेशे, चक्रायुधागरुडकृतक्रीडाजलप्रपातं चक्रायुधायाःचक्रमेव आयुधः-बाणो यस्यास्तादृश्याः, तत्संज्ञकदेवतायाः, गरुडेन-वाहनभूतपक्षिराजेन, कृतः क्रीडया जले, प्रपातः-प्रपतनं यस्मिंस्तादृशम् ; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, महामानसीसिंहचपेटास्फालितघनघटं मनसि भवा मानसी, महती चासौ मानसी महामानसीत्यन्वर्थसंज्ञकदेवतायाः, वाहनभूतस्य सिंहस्य चपेटाभ्यां प्रसृताङ्गुलिकपाणितलाभ्याम् , आस्फालिताआहता, घनघटा-मेघमण्डली यस्मिंस्तादृशम् । पुनः क्वचित् कस्मिंश्चित् प्रदेशे, अच्युतातुरगखुरनाट्यवाचालितशिलातटं अच्युतायाः-खपदादस्खलिततयाऽन्वर्थतत्संज्ञिकाया, देवतायाः, तुरगस्य-बाहनभूताश्वस्य, खुरयोः, नाट्येन-नर्तनेन, वाचालितं-निनादितं, शिलातट-पाषाणमयं-तट-तीरं यस्य तादृशम् । पुनः क्वचित् कस्मिंश्चित् स्थाने, मानसीहंसजग्धमुग्धमृणालं मानस्याः-अनुपदोक्तान्वर्थताकतत्संज्ञकदेवतायाः, वाहनभूतेन हंसेन, जग्धाः-भक्षिताः, मृणाला:-कमलदण्डा यस्मिंस्तादृशम् ; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, वज्राङ्कुशीकुञ्जरकुम्भसिन्दूररञ्जितोर्मिजालं वज्राङ्कुश्याः-वज्रमयाकुशरूपास्त्रवत्तयाऽन्वर्थतत्संज्ञिकायाः, देवतायाः, वाहनभूतस्य कुञ्जरस्य, गजस्य कुम्भसिन्दूरैः-मस्तकस्यन्दिसिन्दूरैः, रञ्जितं-रक्तीकृतम्, ऊर्मिजालं-तरङ्गराशियस्य तादृशम् [स] पुनःसौमित्रिचरितमिव सुमित्राया अपत्यं सौमित्रिः-लक्ष्मणः, तस्य चरितं
१० तिलक०
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202