Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
६८
टिप्पनक-परागविवृतिसंवलिता । रागकुसुमादिभिरापाद्यमानचित्तप्रसादस्य, कदाचित् प्रेतसाधकस्येव नक्तञ्चराध्यासितासु भूमिषु कुशसंस्तराननुचितानलङ्कणिस्य, कदाचिद् विपक्षभीतभिल्लपतेरिव प्राकृतजनदुरारोहानुपलपल्यङ्कानधिशयानस्य [ऐ], सुहृद्वार्तापलब्धये च मार्गवर्तिषु ग्रामेषु वृद्धार्यलोकानुपसर्पतो, बृहत्सु नगरेषु त्रिचतुराण्यहानि यात्राभङ्गमाचरतः, शबरपल्लीषु रणपराजयप्रतिपन्नदास्यान दस्युसेनापतीनितस्ततः प्रेषयतः, तापसाश्रमपदेषु पृष्टनिमित्तकुलपतिप्रेरितस्य पुरः पुरो गच्छतः, शीघ्रतरलङ्घितानेकसुन्दरार्यजनपदस्य, श्रुतिपरिचितेषु च प्रान्तप्रदेशेषु विकृतभाषावेषसविशेषजनितकौतुकान् कचिदेकचरणान् क्वचिदश्वाननान् कचित् करभकन्धरोदग्रग्रीवान् कचिल्लोमलुप्तसकलावयवदर्शनान् मानुषसमूहानीक्षमाणस्य [ओ], बालचन्दनवृक्षखण्ड
नक्तञ्चराध्यासितासु भूमिषु कुशसंस्तराननुचितानलं कुर्वाणस्य एकत्र नक्तञ्चराः-राक्षसाः, अन्यत्र सिंहादयः, भूमिषु-श्मशानेषु, धरासु, एकत्र संस्तरान् कुर्वाणस्य-विधानस्य, कथम् ? अनुचितानलं-चिताग्निं लक्ष्यीकृत्य, अन्यत्र संस्तरान् अनुचितान्-अयोग्यान् , अलङ्कुर्वाणस्य-भूषयतः, विपक्षभीतभिल्लपतेरिव प्राकृतजनदुरारोहान् पल्लयङ्कानधिशयानस्य एकत्र सामान्यपुरुषदुःखारोहान् पल्ल्या उत्सङ्गान् , अन्यत्र नीचजनदुरारोहान् महार्हस्पस्या()[शय्याः] अधिशयानस्य-आरोहतः [ऐ]।
क्वचिदवसरे, प्रेतसाधकस्येव पिशाचादिसाधनातत्परजनस्येव, नक्तञ्चराध्यासितासु राक्षसाधिष्ठितासु, पक्षे सिंहाद्याश्रितासु, भूमिषु श्मशानभूमिषु, पक्षे पृथ्वीतलेषु, अनुचितान् राजपुत्रायोग्यान् , कुशसंस्तरान् कुशमयकटान् , अलङ्कुर्वाणस्य शोभयतः, पक्षे अनुचितानलं चिताग्निं लक्ष्यीकृत्य, कुर्वाणस्य-विदधानस्य; पुनः कदाचित् कस्मिंश्चित् काले, विपक्षभीतभिल्लुपतेरिव शत्रुत्रस्तवनेचराधिपतेरिव, प्राकृतजनदरारोहान् प्राकृतजनैः-सामान्यजनैः, दुःखेन आरोढुं शक्यान् , उपलपल्यङ्कान् प्रस्तरपर्यङ्कान्, 'प्राकृतजनदुरारोहान् पल्लयङ्कान्' इति पाठे एकत्र सामान्यजनदुःखारोहान् , अन्यत्र नीचजनदुरारोहान् ; एकत्र महार्हशय्याः, अन्यत्र पल्ल्या उत्सङ्गान् ; अधिशयानस्य स्खपतः [ऐ]; च पुनः, सुहृद्वार्तापलब्धये सुहृदः-मित्रस्य, हरिवाहनस्येत्यर्थः, वार्तायाः-समाचारस्य, उपलब्धये-ज्ञानाय, मार्गवर्तिषु मार्गस्थेषु, ग्रामेषु गृहौघेषु, वृद्धार्यलोकान् वृद्धान् आर्यान्-श्रेष्ठांश्च, लोकान्-जनान् , उपसर्पतः उपगच्छतः; पुनः बृहत्सु विशालेषु, नगरेषु, त्रिचतुराणि त्रीणि वा चत्वारि वा, अहानि दिनानि, यात्राभङ्गं प्रयाणधाराविच्छेदम् , आचरतः । कुर्वतः; शबरपल्लीषु शबरजातीयक्षुद्रग्रामेषु, रणपराजयप्रतिपन्नदास्यान् रणेषु-युद्धेषु, पराजयेन प्रतिपन्नं-स्वीकृतं, गृहीतमिति यावत् , दास्य-दासत्वं यैस्तादृशान् , दस्युसेनापतीन् रिपुसेनानायकान् , इतस्ततः अत्र तत्र, प्रेषयतः व्यापारयतः; पुनः तापसाश्रमपदेषु तापसानां-तपस्विनाम् , आश्रमस्थानेषु, पृष्टनिमित्तकुलपतिप्रेरितस्य पृष्टं-जिज्ञासितं, निमित्तं-भ्रमणहेतुर्येन तादृशेन, कुलपतिना-दशसहस्रमुनीनामन्नपानादिभिः पोषणपूर्वकमध्यापकेन प्रेरितस्य-पुरः प्रयातुं व्यापारितस्य, तदुक्तम्-'मुनीनां दशसाहस्रं योऽन्नपानादिपोषणात् । अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥; अत एव पुरः पुरः अग्रे अग्रे, गच्छतः, शीघ्रतरलवितानेकसुन्दरार्यजनपदस्य शीघ्रतरम्-अतिसत्वरं, लविताः-अतिक्रान्ताः, अनेके सुन्दरआर्याः-श्रेष्ठाश्च, यद्वा सुन्दराणाम् , आर्याः-श्रेष्ठाः, जनपदा देशा येन तादृशस्य; च पुनः, श्रुतिपरिचिते -श्रवणा मात्रेण, परिचितेषु-श्रुतपूर्वेष्वित्यर्थः, प्रान्तप्रदेशेषु वननिकटवर्तिप्रदेशेषु, विकृतभाषावेषसविशेषज
कान् विकृताभिः-बीभत्साभिः, भाषाभिः, वेषैः-कृत्रिमाङ्गमण्डनैश्च, सविशेषम्-अत्यन्तं, जनितं कौतुकं दिदृक्षारसो यैस्तादृशान् , पुनः क्वचित कुत्रचित् प्रदेशे, एकचरणान् अद्वितीयपादान , पुनः क्वचित कुत्रापि प्रदेशे, अश्वाननान् अश्वस क्वचित् कस्मिंश्चित् प्रदेशे, करभकन्धरोदयग्रीवान् करभः-उष्ट्रः, तस्य कन्धरा-ग्रीवा, तद्वत् उदग्रा-उन्नता ग्रीवा येषां तादृशान् , पुनः क्वचित क्वापि प्रदेशे, लोमलप्तसकलावयवदर्शनान् लोमभिः-रोमसमूहै:, लुप्त-निवारित, सकलावयवदर्शनं-सर्वाङ्गविलोकनं येषां तादृशान् , मानुषसमूहान् मनुष्यगणान् , ईक्षमाणस्य अवलोकमानस्य [ओ]; पुनः बालचन्दनवृक्षखण्डस्येव अभिनवचन्दनवनस्येव, अध्वगमितमार्गसहस्यशिशिरसुरभेः अध्वनि-मार्गे, गमिताः
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202