Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 78
________________ टिप्पनक-परागविवृतिसंवलिता । वीभुवा प्रावर्तत []। विलचितालघुपथश्च व्रजन्नपराह्नसमये वनविहारविनिर्गतेन मार्गवर्तिना प्राग्ज्योतिषेश्वरानुजेन मित्रधरनाम्ना समदृश्यत । परिवारविरहाच 'कोऽयम्' इति मुहूर्तमानं कृतविमर्शेन प्रत्यभिज्ञाय विहितप्रणामेन 'युवराज! किंनिमित्तमेवमेकाकिना समागत्य नित्यमसदाचारवनचरप्रचारकलुषा विगतकल्मषा कृतेयमस्मद्भूमिः, अपि कुशली कुमारः' इति ससाध्वसेन पृष्टः समरकेतुरुपविश्य विविक्तदेशे हरिवाहनस्य हस्तिनापहरणमात्मनश्च वैताढ्यभूधरगमनमादितः प्रभृति सप्रपञ्चमाचचक्षे । श्रुताकस्मिकस्वामिदुर्जातजातव्यथेन च स्थित्वा मुहूर्तमवनताननेन तेनोत्थाप्य नीतो निजनिवासमादरेण गृहानीतहरिवाहनप्रायोग्यपूजानिर्विशेषां सपर्यामन्वभूत् [ए]। प्रभाते च तं कृतगतिप्रतिबन्धमुपपत्तिभिरनेकधा संबोध्य विनिवर्त्य च सुदूरं कृतानुव्रजनमनपेक्षित बाणसंघातयोग्यया ? जठरजीर्णानेकदिव्यौषधिसमूहयापि व्याधीनां गणैराकान्तया या किल उदरपरिणतनानादिव्यौषधिसंघाता सा कथं रोगैाप्ता, अन्यत्र मध्यशीर्णानेकदिव्यौषधिसमूहया, लुब्धकभार्यासमूहैाप्ता [ल.]। टिप्पनकम्-दुर्जात-दुःखम् [ए] । भल्लशरभरोचितया गौरखरैः-गिलहरीति प्रसिद्धवन्यजन्तुभिः, अच्छभल्लैः-भल्लुकैः, शरभैः-मृगविशेषैश्च, रोचितया-दीप्तया, पक्षे गौरी-उज्ज्वलौ श्वेतौ, खरौ-तीक्ष्णौ, अच्छौ -निर्मलौ च यौ भल्ल-शरौ-कुन्त-बाणौ, तयोर्भरः-पूर्णता, यद्वा-धारणम् , उचितःयोग्यः, यद्वा अभ्यसतः, यद्वा ताभ्यां भरः उत्कर्षों यस्यास्तादृश्या; पुनः जठरजीर्णानेकदिव्यौषधिसमूहयापि जठरेउदरे, जीर्णः- पक्कः, अनेकासां, दिव्यानाम्-उत्तमानाम् , औषधीनां-हरीतक्यादीना, समूहो यस्यास्तादृश्यापि, व्याधीनां रोगाणां, गणैः समूहैः, आक्रान्तया व्याप्तयेति विरोधः, औषधस्य ओषधिविकारतया जीर्णोषधस्य व्याधिगणाक्रमणस्य विरुद्धत्वात् , तत्परिहारस्तु जठरे-मध्ये, जीर्णाः-फलपाकेन शुष्काः, ओषधीनां-फलपाकेन पर्यवसानशीलानां, व्रीहियवादिवृक्षाणां समूहो यस्यास्तादृश्या, व्याधीनां-व्याधस्त्रीणां, गणैः, आक्रान्तयेत्यर्थेन बोध्यः [ल]। च पुनः, विलचितालघुपथः विलचितः-अतिक्रान्तः, अलघुः-गुरुभूतः, पन्थाः-वन्यमार्गों येन तादृशः, समरकेतुरिति शेषः, व्रजन् गच्छन् , अपरालसमये दिनपश्चाद्भागसमये, वनविहारविनिर्गतेन वनविहारात् प्रत्यागतेन, मार्गवर्तिना मागेस्थेन, प्राग्ज्योतिषेश्वरानुजेन प्राग्ज्योतिषेश्वरस्य-आसामप्रदेशाधिपस्य, अनुजेन-कनिष्ठभ्रात्रा, मित्रधरना केन, समदृश्यत सम्यग् दृष्टः । च पुनः, परिवारविरहात् दृष्टपूर्वादसीयपरिजनाभावात् , 'अयं कः' इति महतमात्रं क्षणमात्रं, कृतविमर्शन विहितभावनेन, प्रत्यभिज्ञाय दृष्टपूर्वः समरकेतुरयमिति प्रतीत्य, विहितप्रणामेन कृतनमस्कारेण, मित्रधरेणेति शेषः, युवराज! कुमार !, एवं अनेन प्रकारेण, एकाकिना अद्वितीयेन, भवतेति शेषः, समागत्य अत्रोपस्थाय, नित्यं अनवरतम् , असदाचारवनचरप्रचारकलुषा असदाचाराणां-दुराचाराणां, वनचराणां-शबरनिषादादीनां, प्रचारैः-गमनागमनैः, कलुषा-दूषिता, इयं प्रत्यक्षभूता, अस्मभूमिः अस्माकं भूमिः, किंनिमित्तं किमर्थ, विगतकल्मषा स्वपादारोपणेन निष्पापा पापरहिता पवित्रेति यावत् , कृता सम्पादिता । अपि किमु, कुमारः हरिवाहनः, कुशली कुशलवान , अस्तीति शेषः, इति इत्थं, ससाध्वसेन तदीयाकुशलभयसहितेन, पृष्टः जिज्ञासां ज्ञापितः, समरकेतुः, विविक्तदेशे विजने स्थाने, उपविश्य, हरिवाहनस्य, हस्तिना वैरियमदण्डाभिधानेन प्रकृतप्रधानगजेन, तत्कर्तृकमित्यर्थः, अपहरणं अपहारवार्ताम् , च पुनः, आत्मनः खस्य, वैताठ्यभूधरगमनं तदाख्यपर्वतगमनवार्ताम् , आदितः प्रभृति आरभ्य, सप्रपञ्चं सविस्तरम् , आचचक्षे उक्तवान् । श्रुताकस्मिकस्वामिदुर्जातजातव्यथेन श्रुतेन-श्रवणगोचरीकृतेन, आकस्मिकेन-अतर्कितोपनतेन, वामिनः-हरिवाहनस्य, दुर्जातेन-दुर्घटनया, जाता-उत्पन्ना, व्यथा-दुःखं यस्य तादृशेन, अत एव अवनताननेन नम्रीकृतमुखेन, तेन मित्रधरेण, महत क्षणं, स्थित्वा मौनमास्थाय, उत्थाप्य उन्नीय, आदरेण प्रीत्या, निजनिवासंखभवन, नीतः प्रापितः, गृहानीतह रिवाहनप्रायोग्यपूजानिर्विशेषाम् , गृहानीतस्य-स्वगृहमुपस्थापितस्य, हरिवाहनस्य-प्रायोग्याप्रयोक्तुमुचिता, या पूजा तनिर्विशेषां-तत्तुल्या, सपर्या पूजाम् , अन्वभूत् प्राप्तवान् [ए] च पुनः, प्रभाते प्रातः समये "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202