Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता। वानिशमविश्रान्तनिनादैरापानकमर्दलैर्दूरादेव सूच्यमानसंनिवेशामिः प्रतिचुल्लि पच्यमानशूलीकृतानेकश्वापदपिशिताभिः प्रतिनिकुञ्जमाकर्ण्यमानबन्दीजनाक्रन्दाभिः प्रतिवसति विभज्यमानतस्कराहृतवापतेयाभिः प्रतिडिम्भमुपदिश्यमानमृगमोहकारिकरुणगीताभिः प्रतिजलाशयमासीनानायब डिशहस्तकैवर्ताभिः प्रतिदिवसमन्विष्यमाणचण्डिकोपहारपुरुषाभिधृताधिज्यधनुषा निभृतमुच्चारितचण्डिकास्तोत्रदण्डकेन सर्वतः प्रहितभयतरलदृष्टिना त्रयीभक्तनेव गाढाञ्चितहिरण्यगर्भकेशवेशेन देशिकजनेन लघुतरोल्लङ्घयमानपरिसरा भिः [ऋ], 'एत एत शीघ्रम् , इत इतो निरुन्ध्वमध्वानम् , अस्य हस्ते प्रभूतमृक्थम् , अयमुत्पथेन पलायितुकामः' इत्यनवरतमुच्चारयता पञ्जरशुकसमूहेन मुखरिताङ्गणवृक्षशाखाभिरधर्मनगरीभिरिव कृतयुगभयाद् गृहीतवन
. टिप्पनकम् - उपहारः-बलिः । त्रयीभक्तेनेव गाढाञ्चितहिरण्यगर्भकेशवेशेन एकत्र अत्यर्थपूजितब्रह्मविष्णुशङ्करेण, अन्यत्र निबिडाबद्धसुवर्णमध्यकचस्थानेन [ऋ]।
ब्राह्मणाः "ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः” इति वचनात् ब्राह्मण-क्षत्रिय-वैश्या वा यासु तादृशीभिः, पुनः दिवानिशं रात्रिंदिवम् , अविश्रान्तनिनादैः अविरतध्वनिभिः, आपानकमर्दलैः मदिरापानगोष्टीस्थवाद्यविशेषैः, दरादेव दूरदेशादेव, सूच्यमानसन्निवेशाभिः सूच्यमानः-प्रत्याय्यमानः सन्निवेशः-संस्थानं यासां तादृशीभिः, पुनःप्रतिल्लि प्रत्येकचुल्लिकायां. पच्यमानशलीकृतानेकश्वापदपिशिताभिः पच्यमानानि-पाकेन संस्क्रियमाणानि, शूलीकृतानां-शस्त्रविशेषहतानाम्, अनेकेषां-बहूनां, श्वापदानां-हिंस्रपशूनां, पिशितानि-मांसानि यासु तादृशीभिः, पुनः प्रतिनिकुञ्ज प्रत्येकलतापिहितोदरगृहे, आकर्ण्यमानबन्दीजनाक्रन्दाभिः आकर्ण्यमानः-श्रूयमाणः, बन्दीजनानां निगडबद्धलोकानाम् , आक्रन्दः-रोदनकोलाहलो यासु तादृशीभिः, पुनः प्रतिवसति प्रतिगृह, विभज्यमानतस्करापहृतस्वापतेयाभिः विभज्यमानानि-वण्ट्यमानानि, तस्करैः-चौरैः, अपहृतानि चोरितानि, खापतेयानि-धनानि यासु तादृशीभिः, पुनः प्रतिडिम्भं प्रतिबालकम् , उपदिश्यमान मृगमोहकारिकरुणगीताभिः उपदिश्यमानानि-शिक्ष्यमाणानि, मृगमोहकारीणि-हरिणहृदयाकर्षकाणि, करुणगीतानि-करुणरसाप्लुतगीतानि यासु तादृशीभिः, पुनः प्रांतजलाशयं प्रत्येकजलाशयेषु, आसीनानायबडिशहस्तकैवतोभिः आसीनाः उपविष्टाः, आनायबडिशहस्ताः-आनाया:-मत्स्यग्रहणार्थ सूत्रनिर्मितजालानि, बडिशानि-मत्स्यवेधकलोहकण्टकमयाः पदार्थाः, हस्ते येषां तादृशाः, कैवर्ताः-धीवरा यासु तादृशाभिः, पुनः प्रतिदिवसं प्रतिदिनम् , अन्विष्यमाणचण्डिकोपहारपुरुषाभिः अन्विष्यमाणः-गवेष्यमाणः, चण्डिकाया:-नरबलिप्रियाया देव्याः, उपहारः-बलिभूतः, पुरुषो यासु तादृशीभिः, पुनः देशिक- .. जनेन यात्रिकलोकेन, लघतरोलजन्यमानपरिसराभिः लघुतरं--शबराक्रमणभयेन क्षिप्रतरम् , उल्लङ्घयमानः-अतिक्रम्यमाणः, परिसरः-पर्यन्तभूमिर्यासां तादृशीभिः, कीदृशेन ? धृताधिज्यधनुषा धृतं-तदाक्रमणभयेन गृहीतम् , अधिज्यं-ज्यां-मौर्वीम् , अधिरोपितम् , आकृष्टमित्यर्थः, धनुर्यन तादृशेन, पुनः निभृतं निश्चलं अधरस्पन्दनरहितमित्यर्थः, वैखरीध्वनिवर्जितमिति यावत्, यथा स्यात् तथा, उच्चारितचण्डिकास्तोत्रदण्डकेन उच्चारित-उपांशुपठितं, चण्डिकायाः-देव्याः, स्तोत्रं-"दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः । सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः॥ स्मरन्ममैतच्चरितं नरो मुच्येत संकटात्" इत्येतादृशमाहात्म्यकं मार्कण्डेयपुराणान्तर्गतस्तोत्रमेव, दण्डक-सप्तशतीश्लोकात्मकतया दण्डाकारकं येन तादृशेन, पुनः सर्वतः चतुर्दिक्षु, प्रहितभयतरलदृष्टिना प्रहिते-व्यापारिते, भयतरले-शबरकर्तृकाक्रमणभयचञ्चले, दृष्टी-लोचने येन तादृशेन, पुनः त्रयीभक्तेनेव ऋग-यजुष्-सामाख्यवेदत्रयोपासकेनेव, गाढाश्चितहिरण्यगर्भकेशवेशेन गाढं-अत्यन्तम् , अञ्चितः - आकुञ्चितः, आबद्ध इत्यर्थः, हिरण्यगर्भः-अन्तर्गतसुवर्णः, केशवेशः-केशविन्यासः, कबरीबन्ध इत्यर्थः, येन तादृशेन, पक्षे गाढ़म्-अत्यन्तम् , अञ्चितः-पूजितः, हिरण्यगर्भः-ब्रह्मा, केशवः-विष्णुः,ईशः-शिवश्च येन तादृशेन. [ऋ पुनः कीदृशीभिः? सीधं सत्वरम एत एत आगच्छत आगच्छत, द्विवचनमत्र सम्भ्रमार्थे बोध्यम् , इत इतः अत्र अत्र, अध्वानं मार्गम् , निरन्ध्वम् आवृणुध्वम् , अस्य पुरोवर्तिजनस्य, हस्ते, प्रभूतं प्रचुरम् , ऋक्थं धनम् , अयं प्रत्यक्षभूतो जनः, उत्पथेन विपरीतमार्गेण, पलायितुकामः धावितुमिच्छुः, अस्तीति शेषः, इति इत्थम् , अनवरतं निरन्तरम् , उच्चारयता यथाश्रुताभ्यासं पठता, पञ्जरशकसमूहेन पञ्जरो नाम-पक्षिनियन्त्रणयन्त्रः, तत्र नियन्त्रितशुकगणेन, मुखरिताङ्गणवृक्षशाखाभिः मुखरिताः
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202