Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी कोमलनीलकिरणनिवहमवहिताभिः प्रस्थानमङ्गलविधावायुधागारदेवताभिरभिनवदलै किन्दलैरिवावकीर्णमादाय विपदापगासंतरणसेतुमार्ग खड्गमतिगुरुखड्गभारखेदितेनेव स्पन्दमानेन तत्क्षणं दक्षिणेन भुजदण्डेन व्य ञ्जितारब्धकार्यसिद्धिराविजयार्धपर्वतादध्यवसितकुमारान्वेषणो वैश्रवणवल्लभां दिशं प्रत्युदचलत् [इ] ।
चरणपल्लवोत्क्षेपसमकालमुत्थितेन च स्थगयता दिगन्तराणि तारमधुरेणैकतो यामशङ्खरसितेनान्यतो जयतुरङ्गहेषितेन जनितहर्षः सुधापङ्कपाण्डुरं पूर्णकुम्भमिव जम्भारिककुभा पुरस्तादुपदर्शितं वन्दमानस्तुहिनकरबिम्बमविलम्बितगतिर्वासभवनान्निरगच्छत् । अनुसृतदिवसदृष्टवा च तत्क्षणप्रसृतेन पृष्ठतो दक्षिणपवनेन पुरतो वामनासिकापुटश्वसनेन सौम्यगतिनापि सत्वरं प्रवर्यमानः प्रतिपन्नदक्षिणवाममार्गपरैः परं
टिप्पनकम्-जम्भारि:-इन्द्रः । प्रतिपन्नदक्षिणवाममार्गपरैः परं शिवं शंसद्भिरभिप्रेतसाधकैः शैवैरिव प्रधानशकुनैः एकत्र शैवैः कीदृशैः ? प्रतिपन्नदक्षिणवाममार्गपरैः-अभ्युपगतोऽनुकूलो वाममार्गो यस्तेन पृणन्ति-तर्पयन्ति ये ते तथोक्तास्तैः, तथा परं-प्रकृष्टं, शिव-शङ्करम् , शंसद्भिः-स्तुवद्भिर्वा, अभिप्रेतसाधकैः-अभि-समन्तात् समीपे प्रेतंचेताल साधयन्ति ये ते तथोक्तास्तैः, अन्यत्र शकुनैः आश्रितदक्षिणमार्गसव्यपथनिष्ठः, तथा कल्याणं परमं कथयन्द्रिः, अभीष्टार्थकारकैः [ई।
तल्लावण्यालोपिनि-तदीयसौन्दर्यापहारिणि. ललाटफलके भालपट्टे, तिलकं बिन्दुं, सम्पाद्य विरचय्य, पुनः उल्लासितकोमलनीलकिरणनिवहम्, उल्लासितः-उद्भासितः, कोमल:-अतीवः, नीलकिरणनिवहः-नीलद्युतिसन्दोहो येन तादृशम् , अत एव प्रस्थानमङ्गलविधौ प्रयाणकालिकमङ्गलकार्ये, अवहिताभिः सावधानाभिः, आयुधागारदेवताभिः बाणगृहाधिटातृदेवैः, अभिनवदलैः नूतनदलशालिभिः, दूर्वाकन्दलैः दूर्वा मूलैः, अवकीर्णमिव व्याप्तमिवेत्युत्प्रेक्षा, विपदापगासन्तरणसेतुमार्ग विपत्तिसरिदुत्तरणाय सेतुमार्गरूपम् , खगं कृपाणम् , आदाय गृहीत्वा, अतिगुरुखङ्गभारखेदितेनेव अतिगुरुणा-अत्यन्तदुर्वहेन, खगभारेण, खेदितेन-व्यथितेन, इवेत्युत्प्रेक्षा, तत्क्षणं प्रस्थानक्षणं, स्पन्दमानेन स्फुरता, दक्षिणेन वामेतरेण, भुजदण्डेन बाहुदण्डेन, व्यञ्जितारब्धकार्यसिद्धिः सूचितप्रारब्धकार्यसाफल्यः, आविजयार्धपर्वतात् विजयार्धपर्वतादारभ्य, अध्यवसितकुमारान्वेषणः खकर्तव्यतया निश्चितहरिवाहनगवेषणः, वैश्रवणवल्लभां कुबेरखामिका, दिशम् उदीचीमित्यर्थः, प्रति अभिमुखम् , उदचलत् प्रस्थितवान् [इ]।
च पुनः, चरणपल्लवोत्क्षेपसमकालं पल्लवोपमपादोत्थापनतुल्यकालम् , उत्थितेन उच्चरितेन, पुनः दिगन्तराणि दिङ्मध्यानि, स्थगयता व्याप्नुवता, पुनः तारमधुरेण तारेण-उच्चन, मधुरेण-श्रवणावाद्येन च, एकतः एकस्थानात्, यामशङ्करसितेन प्रहरे पहरे नाद्यमानशङ्खध्वनिना, अन्यतः अन्यस्थानात् , जयतुरङ्गहेषितेन जयतुरङ्गाणां-जयार्थाश्वानां, हेषितेन-शब्देन, जनितहर्षः उत्पादितप्रमोदः पुनः सुधापङ्कपाण्डुरं सुधापक्रेन-अमृतकर्दमेन, पाण्डुवर्ण, पूर्णकुम्भमिव पूर्णकलशमिव, जम्भारिककुभा जम्भारेः-इन्द्रस्य, या ककुप्-दिक, प्राचीत्यर्थः, तया, पुरस्तात् अग्रे, उपदर्शितं प्रदर्शितम् , तुहिनकरबिम्बं चन्द्रमण्डलं, वन्दमानः अभिवादयमानः, अविलम्बितगतिः क्षिप्रगतिः सन्, वासभवनात् खवासगृहात् , निरगच्छत् निष्क्रान्तः। च पुनः, अनुसृतदिवसदृष्टवत्र्मा अनुसृतम्-अनुगतं, दिवसदृष्टं-दिनेऽवलोकितं, वर्त्म-मार्गो येन तादृशः, तत्क्षणप्रसृतेन तत्कालविस्तृतेन, सौम्यगतिनापि मन्दगतिनाऽपि, दक्षिणपवनेन दाक्षिणात्यवायुना, पृष्ठतः पश्चाद्भागे, पुनः वामनासिकापुटश्वसनेन वामनासाविवरवायुना, पुरतः अग्रे, प्रवर्त्यमानः प्रेर्यमाणः सन् , पुनः प्रधानशकुनैः शुभसूचकप्रशस्तनिमित्तैः, पदे पदे स्थाने स्थाने, दत्तनिवृतिः जनितानन्दः, शर्वरी रात्रिम्, अगमयत् व्यतीतवान् , कैरिव ? शैवैरिव शङ्करभक्तैरिव, पक्षे शृगालसम्बन्धिभिः, कीदृशैरुभयैः ? प्रतिपन्नदक्षिणवाममार्गागमैः प्रतिपन्नः- स्वीकृतः, दक्षिणतः-स्वदक्षिणदिग्भागतः, वाममार्गे-स्ववामदिग्भागे, आगमःआगमनं यत्र तादृशैः, “दक्षिणाद् वामगमनं प्रशस्तं श्वशृगालयोः" इति शकुनशास्त्रम्, पक्षे प्रतिपन्नः-खीकृतः, दक्षिण:खानुकूलः, वाममार्गस्य-तन्त्रोक्तागम्यागमनमद्यपानाद्याचारस्य, आगमः-प्रतिपादकं शास्त्रं येतादृशैः, पुनः परम् उत्कृष्टं,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202