Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी दुरारोह शिखरिणि दुःखोत्तारसलिलासंख्यनिम्नगाढ्ये वैताढ्यवर्त्मनि सपृतनापरिकरस्य युज्यते गमनम् , नापि निरुपधिस्वामिभक्तौ कुमारमनुगन्तुमुत्सुके सर्वत एव राजलोके कतिपयाप्तपुरुषकृतसाहायकेन शक्यते तत् कर्तुं, तद [त्र] संस्थाप्य परिजनमनापृच्छय बन्धुवर्गमेकाकिना निशीथे प्रस्थातव्यमित्यर्थादुपागतमिति विहितसंकल्पस्तल्पममुश्चत् , अकरोच्च तत्रैव दिवसे यात्राबुद्धिम् [ज्ञ] ।
__ अथावबुद्धतदभिप्रायः प्रयाणशुद्धिमिव प्रष्टुमुपससर्प परिणतज्योतिषमतुषारदीधितिमस्त[स]मयरागः, प्रस्थानवन्दनमालाकिशलयानीव ग्रहीतुमवनीतलादग्रशिखरेषु शाखिनामारुरुहुरातपच्छेदाः, शुभेतरालापसंवरणपरेव विस्तारिता निबद्धकोलाहलानि शकुनिकुलानि तरुकूलायकोटरेष्वसूषुपदुपवनराजिः, लग्नशुद्धयर्थमनेकशोदृष्टसलिलाकृष्टिसामर्थ्यमपराम्भोधिजलकटाहे तपनमण्डलघटीताम्रभाजनं निचिक्षेप क्षपारम्भः, सन्ध्यारागरक्तांशुकधारिण्यो विलासिन्य इव गगनमरकतस्थालसंचारितसतारकतमिस्रदधिलवोन्मिश्र
.
टिप्पनकम्-परिणतज्योतिष ज्योतिः-दीप्तिः, ज्योतिःशास्त्रं च [अ] ।
अनवधृतयातव्यदेशे अनिश्चितगन्तव्यप्रदेशे, पुनः दुरारोहशिखरिणि दुरारोहः-दुःखेन आरोढुं शक्यः, शिखरी-पर्वतो यस्मिंस्तादृशे, पुनः, दुःखोत्तारसलिलासंख्यनिम्नगाढ्ये दुःखोत्तारसलिलाभिः-दुःखेनोत्तरणीयजलाभिः, असंख्यनिम्नगाभिः-संख्यातीतनदीभिः, आढ्ये-पूणे, वैताट्यवम॑नि तत्संज्ञकपर्वतमार्गे, सपृतनापरिकरस्य सेनात्मकपरिवारसहितस्य, गमनं प्रयाणं, न युज्यते योग्यं वर्तते। निरुपधिस्वामिभक्तौ निरुपधिः-निर्व्याजा, स्वामिभक्तिः-प्रकृतयुवराजात्मकस्वामिप्रीतिर्यस्य तादृशे, राजलोके नृपजने, कुमारं प्रकृतयुवराजम् , अनुगन्तुम् अनुसतुं, सर्वत एव समन्तत एव, उत्सुके उद्युक्ते सति, कतिपयाप्तपुरुषकृतसाहायकेन कतिचिद्विश्वस्तजनकरिष्यमाणसाहाय्यकेन, मयेति शेष;, तत् गमनम् , कर्तुं न शक्यते । तत् तस्माद्धेतोः, अत्र अस्मिन्नेव प्रदेशे, परिजनं खपरिवार, संस्थाप्य अवस्थाप्य, परित्यज्येत्यर्थः, बन्धृवर्ग स्वबन्धुगणम् , अनापृच्छय तदनुमतिमनादाय, एकाकिना अद्वितीयेन, निःसैन्येनेत्यर्थः, मयेति शेषः, निशीथे मध्यरात्रे, प्रस्थातव्यं प्रयातुमुचितम् , इति, अर्थात् परिशेषात् , उपागतं सिद्धम् , इति इत्थं, विहितसङ्कल्पः कृतविचारः, तल्पं शय्याम् , अमुञ्चत् त्यक्तवान् , च पुनः, तत्रैव तस्मिन्नेव, दिवसे, यात्राबुद्धिं प्रयाणनिश्चयम् , अकरोत् कृतवान् [ज्ञ] ।
अथ अनन्तरम् ,अवबुद्धतदभिप्रायः अवगततदीयप्रयाणाशयः, अस्त[समयरागः अस्तंगमनकालिकरक्तकान्तिः, लिङ्गसाम्यात् तद्रूपः शुभेच्छुपुरुषः, प्रयाणशुद्धिं प्रस्थानस्य निर्दोषतां, प्रष्टमिव जिज्ञासाज्ञापनार्थमिव, परिणतज्योतिष परिणतानि-प्रौढप्रकाशानि, ज्योतींषि-नक्षत्राणि यस्मिन् तादृशम्, यद्वा परिणतम्-अवस्थान्तरं गतम् , ज्योतिः-प्रकाशो यस्य तादृशम् , पक्षे परिपक्वज्योतिर्विद्यम् , अतुषारदीधितिम् उष्णरश्मिम् , सूर्यमित्यर्थः, लिङ्गसाम्यात् तद्रूपं मुहूर्तज्ञमिति यावत् , उपससर्प उपजगाम; पुनः आतपच्छेदाः आतपखण्डाः, लिङ्गसाम्यात् तद्रूपा भृत्यजना इत्यर्थः, प्रस्थानवन्दनमालाकिसलयानि प्रयाणकालिकतोरणमालार्थनूतनदलानि, ग्रहीतुमिव त्रोटयितुमिव, अवनीतलात् भूतलात् , शाखिनां वृक्षाणाम् , अग्रशिखरेषु चरमोलभागेषु, आरुरुहुः अधिरूढ़वन्तः; पुनः उपवनराजिः क्रीडाकाननपतिः, लिङ्गसाम्यात् तद्रूपा माङ्गलिकस्त्रीत्यर्थः, शुभेतरालापसंवरणपरेव अशुभाभाषणनिवारणोद्यतेव, विस्तारितानिबद्धकोलाहलानि विस्तारिताः, अनिबद्धाः-अनियन्त्रिताः, कोलाहला:-कलकला यैस्तादशानि, शकुनिकुलानि पक्षिगणान् , तरुकुलायकोटरेषु तरूणां-वृक्षाणां, कुलायरूपेषु-नीडरूपेषु, कोटरेषु रन्ध्रविशेषेषु, असूषुपत् खापयामास; पुनः क्षपारम्भः रात्र्यारम्भरूपलग्नशोधकः, लग्नशुद्धयर्थ लग्नशोधनोद्देशेन, अनेकशोदृष्टसलिलाकृष्टिसामर्थ्यम् , अनेकशः-बहुशः, दृष्टं-परीक्षितं, सलिलाकृष्टिसामर्थ्य-जलाहरणशक्तिर्यस्य तादृशं, तपनमण्डलघटीताम्रभाजनं तपनमण्डलरूपा-सूर्यबिम्बरूपा, या घटी-कलसी, तद्रूपं ताम्रभाजनं-ताम्रमयपात्रम् , अपराम्भोधिजलकटाहे पश्चिमसमुद्ररूपजलपूर्णपात्रविशेषे, निचिक्षेप स्थापितवान् ; पुनः संध्यारागरक्तांशुकधारिण्यः सन्ध्याकालिकारुणकान्तिरूपरक्तवर्णसूक्ष्मशाटीपरिधायिन्यः, अत एव विलासिन्य इव विलासवत्य इवेत्युत्प्रेक्षा, पुनः गगनमरकतमयस्थालसञ्चारितसतारकतमिस्रदधिलवोन्मिश्रदूर्वापल्लवाः गगन
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202