Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
मामिह स्थितम् , निर्वक्ष्यति वचनवृत्त्या स्वयं प्रतिपन्नमर्थम्, नेष्यति तदीक्षणगोचरप्रापणेन मत्प्रतिकृति कृतार्थताम् , कथयिष्यत्यतिशयेन मां गुणवन्तम् । सापि शशिमुखी तथेति प्रतिपत्स्यते तद्वचनम् , भविष्यति मदीयदर्शनाभिलाषिणी, प्रेषयिष्यति तमात्मानुरागप्रकटनाय मत्पार्श्वम्' इत्यनेकसंकल्पपर्याकुलचेतसः प्रबन्धवर्धमानारतेरनवरतमुक्तायतोष्णनिःश्वासस्य मुहुर्मुहुः पर्यङ्कपरिवर्तनैस्तरङ्गितोत्तरच्छदपटस्य प्रभातागमनपर्युत्सुकतया प्रदोषेऽपि नष्टनिद्रस्य निशीथेऽपि देवतार्चनाय परिचारकानुद्यमयतः शतयामेव कथमपि क्षपा विराममभजत [फ।
प्रभातायां च शर्वर्यामुत्थाय निर्वर्तितप्राहेतनावश्यकविधिः प्रतिपद्य सविशेषसंपादितशोभमभिनवं सर्वाङ्गीणमाकल्पमल्पपदातिबलपरिवृतस्तदेवोद्यानमगमत् । तत्र चातिबहलपादपच्छाये हंसपदपङ्किलाञ्छितस्वच्छसुकुमारसैकते संततापतत्कमलरेणुकषायशीतलमरुति मकरध्वजायतनदीर्घिकातीरपरिसरे निषण्णः
टिप्पनकम्-आकल्पः-वेषः । कषायः-सुरभिः [ब]।
शशिमुखी
नाभिलाषण, प्रेषयिष्या चेतः हृदयं यस
आगतपूर्वः, विद्याधरदारकः विद्याधरात्मजः एष्यति पुनरागमिष्यति परिचयं मया साकमालापजन्यसम्बन्धं, न विस्मरिष्यति स्मृतिपथात् प्रच्यावयिष्यति; पक्षपातं परिचयजन्यं मत्पक्षग्रहण, करिष्यति; इह अस्मिन् स्थाने, स्थितं, मां द्रक्ष्यति दृष्टिगोचरीकरिष्यतिः वचनवृत्त्या वाक्यप्रयोगेन, स्वयं खेन. प्रतिपन्नम स्वीकृतम. अर्थ विषयं. करिष्यति तदीक्षणगोचरप्रापणेन तस्याः-तिलकमञ्जर्याः, दृष्टिपथारोपणेन, मत्प्रतिकृति मदीयचित्रं, कृतार्थतां सफलतां, नेष्यति प्रापयिष्यति; माम् , अतिशयेन अत्यन्त, गुणवन्तं रूपलावण्यादिगुणशालिन, कथयिष्यति तां वक्ष्यति । शशिमुखी चन्द्रवदना, साऽपि तिलकमञ्जयपि, तद्वचनं तदीयं मद्गुणवर्णनवाक्यं, तथा सत्यम्, इति, प्रतिपत्स्यते विश्वसिष्यति; मदीयदर्शनाभिलाषिणी मद्दर्शनाकाङ्गिणी. भविष्यति सम्पत्स्यते; आत्मानुरागप्रकटनाय स्वप्रीतिप्रकाशनाय, मत्पार्श्व मन्निकट, तं गन्धर्वकं, प्रेषयिष्यति प्रस्थापयिष्यति। इत्यनेकसंकल्पपर्याकुलचेतसः इति-ईदृशैः, अनेकैः-बहुभिः, संकल्पैः-मनोव्यापारः, पर्याकुलं-व्याप्तं, चेतः-हृदयं यस्य तादृशस्य; पुनः प्रबन्धवर्धमानारतेः प्रबन्धेन-दृढ़बन्धन, प्रकृष्टाधिना वा, वर्धमाना-वृद्धिं गच्छन्ती, अरतिः-चित्तोद्वेगो यस्य तादृशस्य पुनः अनवरतमुक्तायतोष्णनिःश्वासस्य अनवरतं-निरन्तरं, मुक्तः-निर्गमितः, आयतः-दीर्घः, उष्णश्च, निश्वासः-नासिकापवनो येन तादृशस्यः पुनः मुहर्महः अनेकवारं, पर्यङ्कपरिवर्तनैः पर्यके-विशिष्टखट्टोपरि, पार्श्वपरिवर्तनैः, तरङ्गितोत्तरच्छदपटस्य तरङ्गितः-विलोलितः, उत्तरच्छदपट:पर्यकोपरितनास्तरणवस्त्रं यस्य तादृशस्य; पुनः प्रभातागमनपर्युत्सुकतया प्रातःकालोपस्थितिनितान्तोत्कण्ठया, प्रदोषेऽपि निशारम्भेऽपि, नष्टनिद्रस्य क्षीणनिद्राकस्य; निशीथेऽपि मध्यरात्रेऽपि, देवतार्चनाय देवाराधनाय, परिचारकान् सेवकान्, उद्यमयतः प्रवर्तयतः, हरिवाहनस्येति शेषः, शतयामेव शतं - यामा:-प्रहरा यस्यां तादृशीव, द्राधीयसीवेत्यर्थः, क्षपा त्रियामापि रात्रिः, कथमपि केनापि प्रकारेण, विरामम् अवसानम् , अभजत प्राप्तवती [फ]
__ च पुनः, शर्वर्या रात्रौ, प्रभातायां प्रभातावस्थामापन्नायाम् , उत्थाय शय्यामुत्सृज्य, निर्वर्तितप्रालेतनावश्यकविधिः निर्वर्तितः-सम्पादितः, प्राढेतनः-पूर्वाह्नसम्बन्धी, आवश्यकः-अवश्यकर्तव्यः, विधिः-क्रिया येन तादृशः सन् , सविशेषसम्पादितशोभं सविशेषम्-अत्यन्तं, सम्पादिता, शोभा-सौन्दर्य यस्य तादृशम् , अभिनवं नवीनं, सर्वाङ्गीणं सर्वाङ्गव्यापकम् , आकल्पं वेषरचनां अलङ्करणं वा, प्रतिपद्य स्वीकृत्य, अल्पपदातिबलपरिवृतः अल्पेन-कतिपयेन, पदातिनापादगामिना, बलेन-सैन्येन, परिवेष्टितः सन् , तदेव अधिष्ठितपूर्वमेव, उद्यानं क्रीडाकाननम् , अगमत् गतवान् । च पुनः, तत्र तस्मिन्नुद्याने, अतिबहलपादपच्छाये अतिबलम्-अत्यधिकं, पादपच्छायं-पादपानां-वृक्षाणां छाया यस्मिंस्तादृशे, पुनः हंसपदपतिलाञ्छितस्वच्छसुकुमारसैकते हंसपदपतिभिः-हंसपादाकारपरम्पराभिः, लाञ्छितं-चिह्नितं, खच्छम्-अतिशुभ्रम् , सुकुमार-कोमलं च, सैकतं-सिकतामयं स्थलं यस्मिंस्तादृशे, पुनः सन्ततापतत्कमलरेणुकषायशीतलमरुति सन्ततम्-अनवरतम् , आपतन्-सञ्चरन् , कमलरेणुभिः-कमलपरागैः, कषायः-सुरभिः, शीतलश्च, मरुत्-पवनो यस्मिंस्तादृशे, मकरध्वजायतनदीर्घिकापरिसरे कामदेवमन्दिरवापिकाप्रान्ते, निषण्णः उपविष्टः, सन्निधानवर्तिभिः निकटवर्तिभिः,
४ तिलक.
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202