Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता। पाठावसाने च तं पुरोलिखितरुचिररेखस्वस्तिकमावासगृहमिव मुहुर्निरीक्ष्य सस्पृहं पांशुकणिकाधूसरितवर्णं गुरुचरणयुगमिवावस्थाप्य शिरसि प्रकृष्टपुण्योदयासादितं प्रधानरत्नालङ्कारमिव वेष्टयित्वा यत्नेन निकटवर्तिनः शय्यापालकस्य हस्ते चकार । व्याजहार च प्रहर्षपुलकितकपोलोदरः--'परितोष ! कदा कमलगुप्तेनैष लेखः प्राप्तः, कुतो वा प्राप्तः' इति [य] । सोऽब्रवीत्- 'एष विज्ञापयामि, श्रूयताम्-इतो वासरादतीतेऽहन्यपराह्नसमये नास्ति कुमार इति विरलविरलं प्रवृत्तायामनिष्टवार्तायामाकुलाकुलेषु विशेषोपलम्भार्थमितस्ततो धावत्सु सैनिकेषु शिरोजठरनिष्ठुराभिघातध्वनिघनेषु प्रबलीभवत्सु प्रतिवेलमबलाजनस्याक्रन्देषु सविधचारिचारणकरुणगीतोत्थापितप्रेक्षकवृन्दपरमनिर्वेदेषु मर्तुमुञ्चलितेषु वेलावित्तकेषु हाकष्टशब्दोच्चारमुखरासु वर्णयन्तीषु विरसतां संसारस्थितेः स्थानस्थानपिण्डितासु पण्डितमण्डलीष्वप्रहततूर्येष्वनारब्धमङ्गलगीतिषु वनाय प्रस्थितेन स्थविरसामन्तलोकेन शोकाश्रुमित्रैः पल्बलवारिभिः प्रारभ्यमाणेषु पुत्रराज्याभिषेकेषु
टिप्पनकम्-पुरोलिखितरुचिररेखस्वस्तिकमावासगृहमिव एकत्र अग्रदेशे लिखितदीप्रलेखः स्वस्तिकबन्धो यस्य स तथोक्तस्तम्, अन्यत्र अग्रे लिखिता रुचिररेखाः स्वस्तिका यत्र तत् तथोक्तम् [य] ।
च पुनः, पाठावसाने पाठसमाप्तौ, आवासगृहमिव नृपनिवासालयमिव, पुरोलिखितरुचिररेखस्वस्तिकं पुरः-अग्रे, लिखिता, रुचिररेखा-मनोहररेखा यस्य तादृशं, स्वस्ति-स्वस्तीति पदं यस्मिंस्ता दर्श, पक्षे पुरः-द्वारदेशे, लिखितारचिता, रुचिरा-मनोहरा, रेखा यत्र तादृशं, स्वस्तिकं-"स्वस्तिकं प्राङ्मुखं यत् स्यादलिन्दानुगतं भवेत् । तत्पार्धानुगतौ चान्यौ तत्पर्यन्तगतोऽपरः” इत्युक्तं राजगृहविशेषं, तं लेख, सस्पृहं सानुरागं, मुहुः अनेकवारम् , निरीक्ष्य दृष्वा, पुनः गुरुचरणयुगमिव गुरुपादद्वयमिव, पांशुकणिकाधूसरितवर्ण पांशुकणिकाभिः-धूलिकणैः, धूसरितः-किञ्चित्पीतश्वेतीकृतः वर्णो यस्य तादृशं, तमिति शेषः, शिरसि मस्तके, अवस्थाप्य धृत्वा, पुनः प्रकृष्टपुण्योदयासादितं प्रकृष्टपुण्योदयेन-उत्कृष्टपुण्यविपाकेन, आसादितं-प्राप्त, प्रधानरत्नालङ्कारमिव प्रशस्तरत्नमयालङ्करणमिव, यत्नेन प्रयासेन, वेष्टयित्वा आच्छाद्य, निकटवर्तिनः पार्श्वस्थस्य, शय्यापालकस्य शय्याधिकृतपुरुषस्य, हस्ते, चकार निक्षिप्तवान् । च पुनः, प्रहर्षपुलकितकपोलोदरः प्रहर्षेण-उत्कृष्टहर्षेण, पुलकितं-उद्भिन्नरोमाञ्चं, कपोलोदरं-कपोलमध्यं यस्य तादृशः, व्याजहार उक्तवान् । किमित्याह-'परितोष! तन्नामक !, कमलगुप्तेन तत्संज्ञकेन त्वत्स्वामिना, एषः अयं, लेखः, कदा कस्मिन् समये, प्राप्तः वा अथवा, कुतः कस्मात् , प्राप्तः लब्धः' इति [य] । सः परितोषः, अब्रवीत् प्रत्युक्तवान् , किमित्याह-एषः अयमहं, विज्ञापयामि बोधयामि, श्रूयतां मयोच्यमानं श्रवणगोचरीक्रियताम् । इतः अस्मात्, वर्तमानादित्यर्थः, वासरात् दिवसात्, अतीते अतिक्रान्ते, अहंनि दिने, पूर्वेद्युरित्यर्थः, अपराह्नसमये पश्चार्धकाले, कुमारः हरिवाहनः, न, अस्ति जीवति, इति अस्याम् , अनिष्टवार्तायां अनभिमतजनश्रुतौ, विरलविरलं मन्दं मन्द, प्रवृत्तायां उत्थितायाम् , उच्चारितायामिति यावत् ; पुनः विशेषोपलम्भार्थ विशेषावधारणार्थम् , आकुलाकुलेषु व्यग्रव्यग्रेषु, सैनिकेषु सैन्येषु, इतस्ततः अत्र तत्र, धावत्सु सत्वरं गच्छत्सुः पुनः शिरोजठरनिष्ठुराभिघातध्वनिघनेषु शिरसः- मस्तकस्य, जठरस्य-उदरस्य च, निष्ठुराभिघातेन-निर्दयताडनेन, यो ध्वनिः, तेन, घनेषु-निबिडेषु, अबलाजनस्य स्त्रीजनस्य, आक्रन्देषु विलापेषु, प्रतिवेलं प्रतिक्षणं, प्रबलीभवत्सु प्रवर्धमानेषु सत्सुः पुनः सविधचारिचारणकरुणगीतोत्थापितप्रेक्षकवृन्दपरमनिर्वेदेषु सविधचारिणां-पार्श्वगामिनां, चारणानां-बन्दिना, करुणगीतैः-शोकपूर्णगानैः, उत्थापितः-उद्भावितः, प्रेक्षकवृन्दस्य-दर्शकगणस्य, परमः-अत्यन्तः, निर्वेदः-ग्लानियस्तादृशेषु, वेलावित्तकेषु वित्ता-विचारिता, वेला-प्रयाणमुहूतं येन तादृशेषु, मौहूर्तिकजनेष्वित्यर्थः, मर्तु मरणाय, उच्चलितेषु प्रस्थितेषुः पुनः हाकष्टशब्दोच्चारमुखरासु 'हा कष्टम्' इति शब्दोच्चारणवाचालासु, स्थानस्थानपिण्डितासु स्थाने स्थाने पुञ्जितासु, पण्डितमण्डलीषु पण्डितगणेषु, संसारस्थितेः संसारस्वरूपस्य, विरसतां निःसारतां, वर्णयन्तीषु वाचा विस्तारयन्तीषु सतीषु; पुनः अप्रहततूर्येषु तूर्याख्यवाद्यविशेषाभिघातशून्येषु, पुनः अनारब्धमङ्गलगीतिषु अप्रवर्तितमङ्गलगानेषु, गानरहितेषु इत्यर्थः, पुत्रराज्याभिषेकेषु स्वस्वकुमाराय राज्यसमर्पणेतिकर्तव्यताभूतस्नपनेषु, वनाय, प्रस्थितेन प्रयातेन, स्थविरसामन्तलोकेन वृद्धक्षुद्रनृपजनेन, शोकाश्रुमित्रैः शोकोद्गतनयन
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202