Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
संभ्रान्तवण्ठहठनिरुध्यमाननिज देह दारणोद्यतद (सदारके चिताभिमुखचलितचेटी परित्यक्तबालापत्यकटुविलापदलितदयालुहृदयमर्मणि प्राणनिरपेक्षाङ्गरक्षविक्षिप्यमाणद्रविणधावद्द्रमक कुलकृतोदामसंमर्दे दुःखमय इवो - द्वेगमय इव विषादमय इव वर्तमाने निवृत्तगीतनृत्यादिसकलप्राक्तनव्यवहारे स्कन्धावारे सेनाधिपतिरात्मसदना जिरोपविष्टः पार्श्ववर्तिना प्रयत्नविनिवर्तितात्मशोकेन प्रवयसा प्रधानलोकेन राजसूनोः साधयितुमनपायमस्तित्वमनेकधोपन्यस्ताभिरुपपत्तिभिर्मन्दीक्रियमाणजीवितपरित्यागबुद्धिरधोमुखो धरणितलनिहितनिश्चलोद्वापदृष्टिरकस्मादिमं लेखमग्रतो दृष्टवान् [र] |
कस्यायमिति चिन्तयंश्च क्षणमात्रमवलोक्य पृष्ठेऽस्य लब्धप्रतिष्ठानि कुमारनामाक्षराणि जातसंक्षोभो गृहीत्वैनमुद्वेष्ट्यावधार्य च प्रत्यभिज्ञातराजपुत्रलिपिनिवृत्ता परप्रयुक्तिसंशय: शिरसि कृत्वैनं शृण्वतः सकलस्यापि नरपतिवृन्दस्य प्रहर्षगद्गदवचाः स्वयमवाचयत् — स्वस्ति, अटव्या महाराजपुत्र हरिवाहनः कुशली
जलसंसृष्टैः, पल्वलवारिभिः क्षुद्रजलाशयजलैः, प्रारभ्यमाणेषु प्रवर्त्यमानेषु सत्सुः पुनः संभ्रान्तवण्ठहठनिरुध्यमाननिजदेहदारणोद्यतदासदारके संभ्रान्तैः - उद्धान्तैःः, वण्ठैः - " वण्ठः कुन्तायुधे खर्वे भृत्याकृतविवाहयोः" इत्युक्तेरनुचरविशेषैः, हठेन- बलात्, निरुध्यमानाः - निवार्यमाणाः, निजदेहदारणोद्यताः - खशरीरशातनप्रवृत्ताः, दासदारकाः - कर्म कर शिशवो यस्मिंस्तादृशे, पुनः चिताभिमुख चलितचेटी परित्यक्तवालापत्यकटुविलापदलितदयालु हृदयमर्मणि चिताभिमुखंचितासम्मुखं, चलिताभिः- प्रस्थिताभिः, चेटीभिः - दासीभिः परित्यक्तानां बालापत्यानां शैशवावस्थसन्ततीनां, कटुविलापैःकरुणक्रन्दनैः, दलितं- विदीर्णं, दयालूनां दयावतां, हृदयमर्म - हृदयसम्बन्धि मर्मस्थानं यत्र तादृशे, पुनः प्राणनिरपेक्षाङ्गरक्षविक्षिप्यमाणद्रविणधावद्रमककुलकृतोद्दामसम्मर्दे प्राणनिरपेक्षैः - प्राणापेक्षाशून्यैः, मर्तुमुद्यतैरित्यर्थः, अङ्गरक्षैःनृपाङ्गरक्षकजनैः, विक्षिप्यमाणेभ्यः - विकीर्यमाणेभ्यः, द्रविणेभ्यः - धनेभ्यः, धावद्भिः सत्वरमुपनमद्भिः, द्रमककुलैः दरिद्रगणैः, कृतः, उद्दामा–उत्कटः, संमर्द :- सङ्घर्षो यत्र तादृशे, पुनः दुःखमय इव केवलदुःखप्रचुर इव, पुनः उद्वेगमय इव विरहजन्यदुःखाविर्भावपूर्ण इव, पुनः विषादमय इव स्वकार्याक्षमताव्याप्त इव, वर्तमाने, स्कन्धावारे सैन्यावासे, निवृत्तगीतनृत्यादिसकलप्राक्तनव्यवहारे निवृत्तः - निरुद्धः, गीतनृत्यादिरूपः - गाननर्तनादिरूपः सकलः - समस्तः, प्राक्तनः - पुरातनः, व्यवहारो यस्मिंस्तादृशे सति, सेनापतिः सेनानायकः, कमलगुप्त इत्यर्थः, आत्मसदनाजिरोपविष्टः स्वभवनप्राङ्गणोपविष्टः, पार्श्ववर्तिना पार्श्वस्थितेन, प्रयत्नविनिवर्तितात्मशोकेन प्रयत्नेन धैर्याधानप्रयासेन, विनिवर्तितः- निवारितः, आत्मनःस्वस्य, शोको येन तादृशेन, प्रवयसा स्थविरेण, प्रधानलोकेन मुख्यजनेन, राजसूनोः प्रकृतयुवराजस्य, अनपायं शाश्वति• कम्, अस्तित्वं अचलकीर्तिमित्यर्थः साधयितुं सम्पादयितुम्, अनेकधा अनेकप्रकारैः, उपन्यस्ताभिः प्रस्तुताभिः, उपपत्तिभिः युक्तिकलापेन, मन्दीक्रियमाणजीवितपरित्यागबुद्धिः मन्दी क्रियमाणा - शिथिली क्रियमाणा, जीवितपरित्यागबुद्धिः - प्राणपरित्यागसङ्कल्पो येन तादृशः सन् अधोमुखः अवनतवदनः, धरणितलनिहित निश्चलोद्वाष्पदृष्टिः धरणितले- पृथ्वीपृष्ठे, निहिता- निवेशिता, निश्चला - निष्परिस्पन्दा; उद्वाष्पा - उद्गताश्रुश्च दृष्टिर्येन तादृशः, अकस्मात् अतर्कितमेष, इमं प्रत्यक्षं, लेखं पत्रम्, अग्रतः अग्रे, दृष्टवान् दृष्टिगोचरीकृतवान् [र]।
च पुनः, अयं, लेखः पत्रं, कस्य किंसम्बन्धी, इति इत्थं, चिन्तयन् आलोचयन्, अस्य लेखस्य, पृष्ठे पश्चाद्भागे, लब्धप्रतिष्ठानि प्राप्तावस्थितिकानि, लिखितानीति यावत्, कुमारनामाक्षराणि कुमारस्य - प्रकृतयुवराजस्य, यन्नाम हरिवाहनेति तत्सम्बन्धीनि, अक्षराणि, क्षणमात्रं क्षणमेकम्, अवलोक्य दृष्ट्वा, जातसंक्षोभः उत्पन्नसम्भ्रमः, एनं लेखं; गृहीत्वा आदाय, उद्देश्य उद्धाट्य, च पुनः, अवधार्य प्रकृतकुमार सम्बन्धित्वेन निर्णीय, प्रत्यभिज्ञातराजपुत्रलिपि - निवृत्तापरप्रयुक्तिसंशयः प्रत्यभिज्ञाताभिः - तदीयत्वेन प्रत्यक्षीकृताभिः, लिपिभिः - अक्षरैः, निवृत्तः, अपरप्रयुक्तिसंशयःअन्यदीयलिपिसंशयो यस्य तादृशः सन्, एनं लेखं शिरसि मस्तके, धृत्वा आरोग्य, शृण्वतः तत्पत्रस्थवृत्तान्तं श्रवणगोचरीकुर्वतः सकलस्यापि समस्तस्यापि नरपतिवृन्दस्य नृपगणस्य, तदनादृत्य वाचनक्रियायामित्यर्थः, प्रहर्षगद्गदवचाः प्रमोदाव्यक्तवचनः, स्वयं आत्मनैव, अवाचयत् पठितवान् कथमित्याह - स्वस्ति क्षेमम्, अटव्याः वनात् अस्य
"
५३
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202