Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता।
... दृष्ट्वा च तमदृष्टपूर्वचेष्टमुत्सृष्टविनयपक्षमकालक्षेपविस्मृतसमस्तचिरकालाभ्यस्त शिक्षमतिशयप्रवृद्धमदमुद्दामकोपमकाण्ड एव व्यालरूपतामापन्नमुत्पन्नविस्मयो विकल्पयन् मनसा तत्तदतिचिरं तस्थौ, अवततार च निवारितसैन्यकोलाहलः कुतूहलेन तं ग्रहीतुमश्वात् । पुनःपुनरादिष्टपरिचारकचिरोपनीतवीणश्च वेपमानतनुभिः ससाध्वसं दृश्यमानो नृपकुमारैः 'कुमार! दारुणो वारणः, स्वल्पे प्रयोजने न किञ्चिदात्मना संशयमारोपितेन फलम् , अन्यथैव व्यावर्तयितव्योऽयम्' इति निवार्यमाणोऽपि वारंवारमन्तिकस्थेन समरकेतुना दन्तिनं प्रति शनैः शनैरुदचलत् । गत्वा च वञ्चितदृष्टिपातस्तरुलतागुल्मगहनान्तरेण तत्समीपमास्फालयामास मनसि विस्फारिताभिमतग्रामरागवासनः कलितकान्तरत्नकोणया वामपाणिपल्लवप्रदेशिन्या स्थानस्थानसंस्पृष्टतारतत्रीगुणां दक्षिणकरेण वीणाम् [झ] । उच्चचार च तारतममस्यास्तत्क्षणक्षोभितसकलवनदेवतावृन्दमानन्दमुकुलित दृष्टिभिर्गलितनिजगीतस्मयैः सविस्मयमाकर्ण्यमानमभ्यर्णवर्तिषु तरुनिकुञ्जषु बद्धगोष्ठीमण्डलैः
च पुनः, अदृष्टपूर्वचेष्टम् अदृष्टपूर्वा-पूर्वमदृष्टा, चेष्टा-शारीरिकक्रिया यस्य तादृशम् , पुनः उत्सृष्टविनयपक्षम् उत्सृष्टः-त्यक्तः, विनयस्य-नम्रभावस्य, पक्षः-मार्गों येन तादृशम् , पुनः अकालक्षेपविस्मृतसमस्तचिरकालाभ्यस्तशिक्षम अकालक्षेपं-कालातिक्रमणं विनैव, विस्मृताः; समस्ताः-सकलाः, चिरकालाभ्यस्ताः-दीर्घकालानुशीलिताः, शिक्षा:अनुशासनानि येन तादृशम् , पुनः अतिशयप्रवृद्धमदम् अतिशयेन प्रवृद्धः, मदः-दानं गर्वो वा यस्य तादृशम् , पुनः उद्दामकोपम् उद्दामा-उन्मर्यादः, कोपः-क्रोधो यस्य तादृशम् , पुनः अकाण्ड एव अनवसर एव, व्यालरूपतां दुष्टगजताम् , आपन्नं प्राप्तं, तं प्रकृतं हस्तिनं, दृष्टा दृष्टिगोचरीकृत्य, उत्पन्नविस्मयः उत्पन्नाश्चर्यः, मनसा, तत्तत् नानाप्रकार, विकल्पयन् वितर्कयन् , अतिचिरम् अतिदीर्घकालं, तस्थौ स्थितवान् । च पुनः, निवारितसैन्यकोलाहलः निवारितः-निवर्तितः, सैन्याना-सैनिकाना, कोलाहलः-तदद्भुतावलोकनजन्यकलकलो येन तादृशः सन् , तं हस्तिनं, कुतूहलेन औत्सुक्येन, ग्रहीतुं निग्रहाय, अश्वात् , अवततार अधस्तादाजगाम । च पुनः, पुनःपुनरादिष्टपरिचारकचिरोपनीतवीणः पुनः पुनः-अनेकवारम् ,. आदिष्टैः-आज्ञप्तः, परिचारकैः-भृत्यैः, चिरेण-विलम्बेन, उपनीता-आनीता, वीणा यस्य तादृशः, पुनः वेषमानतनुभिः कम्पमानशरीरैः, नृपकुमारैः नृपात्मजैः, ससाध्वसं सभयं, दृश्यमानः, पुनः अन्तिकस्थेन पार्श्ववर्तिना, समरकेतुना ‘कुमार ! वारणः अयं हस्ती, दारुणः उग्रः, अस्तीति शेषः, अतः स्वल्पे अत्यल्पे, प्रयोजने फले सम्भवति, संशर्य जीवनसन्देहम्, आरोपितेन प्रापितेन, तत्संशयास्पदीकृतेनेत्यर्थः, आत्मना खेन, किञ्चित किमपि, न फलम् , अयं हस्ती, अन्यथैव अन्यप्रकारेणैव, व्यावर्तयितव्यः निग्रहीतव्यः', इति इत्थं, वारंवारम् अनेकवारम् , निवार्यमाणोऽपि तन्निग्रहान्निवर्त्तमानोऽपि, दन्तिनं प्रति प्रकृतगजाभिमुखं, शनैः शनैः मन्दं मन्दम् , उदचलत् उच्चलितवान् , प्रस्थित इत्यर्थः । च पुनः, तरुलतागुल्मगहनान्तरेण तरूणां-वृक्षाणां, लतानां, गुल्मानां-निःस्कन्धवृक्षाणां, यद् गहनं-वनं, तद्रूपेण, अन्तरेण-व्यवधानेन, वश्चितदृष्टिपातः वञ्चितः-निरुद्धः, दृष्टिपातः-दृष्टिक्षेपो यस्मिन् तादृशः सन् , तत्समीपं, गत्वा उपस्थाय, मनसि खहृदये, विस्फारिताभिमतग्रामरागवासनः विस्फारिता-उद्बोधिता, अभिमतानाम्अभिप्रेतानां, ग्रामाणां-खरसङ्घातभेदानां, रागाणाम्-अवान्तरस्वराणां च, वासना-संस्कारो येन तादृशः सन् , दक्षिणकरेण वामेतरहस्तेन, वीणाम् , आस्फालयामास ताडयामास, कीदृशीम् ? कलितकान्तरत्नकोणया कलितं-धृतं, कान्तंमनोहरं, रत्नं यत्र तादृशः कोणो यस्यास्तादृश्या, यद्वा धृतः कान्तो रत्नकोणः-रत्नमयवीणावादनसाधनविशेषो यया तादृश्या, वामपाणिपल्लवप्रदेशिन्या पल्लववत् कोमलवामकरतर्जन्या, स्थानस्थानसंस्पृष्टतारतन्त्रीगुणां स्थाने स्थाने-उपयुक्तस्थाने, संस्पृष्टाः-संघृष्टाः, तारतन्त्रीरूपाः-अत्युचधननशीलतन्त्रीरूपाः, गुणाः-तन्तवो यस्यास्तादृशीम् [झ] । च पुनः, अस्याः वीणायाः, रणितं ध्वनिः, उच्चचार उच्चरितम् , कीदृशम् ? तारतमम् अत्युच्चतरम् । पुनः तत्क्षणक्षोभितसकलवनदेवतावृन्दं तत्क्षणे-सद्यः, क्षोभितं-सम्भ्रमितं, सकलं-समस्तं, वनदेवतावृन्दं-वनाधिष्ठातृदेवगणो येन तादृशम् ; पुनः किन्नरकुलैः किन्नरजातीयगायकदेवगणैः, सविस्मयं साश्चर्यम् , आकर्ण्यमानं श्रूयमाणम् , कीदृशैः ? आनन्दमुकुलितहष्टिभिः तदाकर्णनानन्दनिमीलितलोचनैः, पुनः गलितनिजगीतस्मयैः निवृत्तनिजगानाभिमानैः, पुनः अभ्यर्णवर्तिषु निकटवर्तिषु, तरुनिकुओषु वृक्षपिहितोदरगृहेषु, बद्धगोष्ठीमण्डलैः बद्ध-दृढरचित, गोष्ठीरूपं-सभारूपं,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202