Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी त्रयख्यातविक्रमस्तस्मादपि करटिकीटादापदं प्राप्तोऽसि' इत्यादि विलपन् विलीननिद्रो विद्राणदेहातिर्विस्मृतनिजज्ञातिपक्षः स कथमपि क्षपामनयत् । आचकाङ्क्ष च तत्कालमेव कालं कर्तुम् [न]।
अथ समन्ततः प्रदीपितकाष्ठमवगताशयेनेव प्रभातानेहसा प्रकाशितमुदञ्चदर्चिश्चक्रवालं चिताचक्रमिव चण्डांशुमण्डलमवलोक्य संकलितशोकः सकलशर्वरीजागरणखिन्नानुद्वाष्पचक्षुषः क्षोणिपालानाजुहाव । निकटोपविष्टांश्च तानवनतमुखान् सदुःखानवलोक्य कश्चित् कालमावद्धाञ्जलिरुवाच - 'भो भो भूमिपतयः ! किमेवमुद्विग्नमानसास्तिष्ठथ, किं न कुरुथ प्रस्तुतानि कार्याणि, कृतं भवद्भिः कुमारस्य पुरुषकारोचितं यत् कर्तव्यम् , पृष्ठतः प्रतिष्ठमानैरनुसृतो दिनमशेषम् , अन्वेषितः प्रेषितपदातितत्रैस्तत्र तत्राटवीगहनेषु, प्रतीक्षितः क्षुत्पिपासापरिक्षीणकायैरेष्यतीत्याशया मार्गदेशोपविष्टैरहोरात्रत्रितयम् । अधुना तु किं कुरुथ, निधनं प्रापितो वः पौरुषावलेपो बलघता देवेन, दूरं गतोऽसौ, तदलमेतच्चिन्तया, कुरुत सांप्रतकालोचितं कृत्यम् [प] । अद्यैव कमलगुप्तं पुरस्कृत्य यात साकेतम् , अर्पयताधिकारिणामत्र यत्किञ्चिदर्जितं कुमारेण
त्रयख्यातविक्रमः त्रिभुवनप्रसिद्धपराक्रमः, त्वमिति शेषः, तस्मात् करटिकीटात् हस्तिरूपक्षुद्रजन्तोः, अपि, आपदं विपत्ति, प्राप्तोऽसि अनुभूतवानसि । इत्यादि एवमादि, विलपन् परिदेवयन् , विलीननिद्रः विलीना-निवृत्ता, निद्रा यस्य तादृशः, पुनः विद्राणदेहद्युतिः विद्राणा-म्लाना, देहद्युतिः-शरीरकान्तिर्यस्य तादृशः, पुनः विस्मृतनिजज्ञातिपक्षः विस्मृतःउपेक्षितः, निजज्ञातिपक्षः-स्वबन्धुवर्गो येन तादृशः, सः समरकेतुः, कथमपि केनापि प्रकारेण, क्षपां रात्रिम् , अनयत् व्यतीतवान् । च पुनः, तत्कालमेव तत्क्षणमेव, कालं खमृत्युं, कतुं निष्पादयितुम् , आचकाङ्क्ष अभिलषितवान् [न]।
अथ अनन्तरं, समन्ततः सर्वतः, प्रदीपितकाष्ठं प्रदीपिता-उज्वलिताः, काष्टाः-दिशो येन तादृशं, पक्षे प्रदीपितानिप्रज्वालितानि, काष्ठानि-इन्धनानि यत्र तादृशम् , पुनः अवगताशयेनेव अवगतः- ज्ञातः, आशयः-तस्य मरणाभिप्रायो येन तादृशेनेवेत्युत्प्रेक्षा, प्रभातानेहसा प्रातःकालेन, प्रकाशितं प्रकल्पितम् , पुनः उदश्चदर्चिश्चक्रवालं उदञ्चत्- उद्गच्छत् , अर्चिषां-किरणानां, पक्षे ज्वालायाः, चक्रवालं-मण्डलं यत्र तादृशं, चण्डांशुमण्डलं चण्डांशोः-सूर्यस्य, मण्डलं-बिम्बं, चिताचक्रमिव चितामण्डलमिवेत्युत्प्रेक्षा, अवलोक्य दृष्टा, संकलितशोकः उपसंहृतकुमारापहारशोकः सन् , सकलशर्वरीजागरणखिन्नान् समग्ररजनीनिद्राक्षयश्रान्तान् , उद्बाष्पचक्षुषः उद्गताश्रुलोचनान् , क्षोणिपालान् नृपान् , आजुहाव आहूतवान् , समरकेतुरिति शेषः। च पुनः, निकटोपविष्टान् पार्थोपविष्टान् , अवनतमुखान् अधोमुखान् , सदु:खान् दुःखान्वितान् , तान् प्रकृतनृपतीन् , अवलोक्य निरीक्ष्य, कश्चित् कियन्तं, कालम् , आबद्धाञ्जलिः रचिताञ्जलिः सन् , उवाच उक्तवान् , किमित्याह-भो भो भूमिपतयः! नृपतयः, एवम् अनेन प्रकारेण, उद्विग्नमानसाः उद्घान्तहृदयाः, किं कुतः, तिष्ठथ वर्तध्वे, प्रस्तुतानि उपक्रान्तानि, कार्याणि स्वखकर्माणि, किं किमर्थं, न कुरुथ सम्पादयथ, पुरुषकारोचितं स्वपौरुषानुगुणं, कुमारस्य प्रकृतयुवराजस्य, तं प्रतीत्यर्थः, यत् कर्तव्यं कर्तुमुचितं, तद् भवद्भिः युष्माभिः, कृतं अनुष्ठितम् , पृष्ठतः पश्चात् , प्रतिष्ठमानैः प्रयाणं कुर्वद्भिः, भवद्भिरित्यध्याहारः, अशेषं समस्तं, दिनम् , अनुसृतः पुनः अनुधावितः, स कुमार इति शेषः, पुनः तत्र तत्र तेषु तेषु, अटवीगहनेषु वनदुर्गेषु, प्रेषितपदातितन्त्रैः प्रेषितप्रधानपादगामिभिः, भवद्भिरिति शेषः, अन्वेषितः गवेषितः, पुनः क्षुत्पिपासापरिक्षीणकायैरपि बुभुक्षापिपासालान्तशरीरैरपि, एष्यति आगमिष्यति, इत्याशया अनया सम्भावनया, मार्गदेशोपविष्टैः तदागमनमार्गरूपस्थानोपविष्टैः, भवद्भिरिति शेषः । अहोरात्रत्रितयं दिनरात्रित्रयं, प्रतीक्षितः कृतप्रत्यागमनप्रतीक्षः, सर्वत्र, स कुमार इति शेषः, अधुना तू तत्तत्प्रतिक्रियानन्तरं तु, किं कुरुथ प्रतिकुरुथ, वः युष्माकम् , पौरुषावलेपः पराक्रमाभिमानः, बलवता प्रतिकूलबलेन, दैवेन दुर्भाग्येन, निधनं विनाश, विफलत्वमित्यर्थः, प्रापितः, तत् तस्माद्धेतोः, एतच्चिन्तया एतदनुतापेन, अलं न किमपि फलम् ; सांप्रतकालोचितं प्रातःसन्ध्योचितं, कृत्यं कार्य, कुरुत सम्पादयत [प] । पुनः अद्यैव अस्मिन्नेव दिने, कमलगुप्तं तदाख्यसेनापति, पुरस्कृत्य अग्रतः कृत्वा, साकेतं अयोध्यापुरी, यात गच्छत; अत्र अस्मिन् स्थाने, कुमारेण प्रकृत
७ तिलक.
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202