Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
४४
टिप्पनक-परागविवृतिसंवलिता । घूर्णति कर्णचामरम् , इदमुभयतः प्रकीर्णमग्रकरपुष्करेण क्षरति पर्यन्तवल्लिपल्लवेभ्यस्तुहिनलवनिकरहारि शीकरबिन्दुजालकम्' इति समासन्नगजगमनशंसिभिः पुरोयायिनां सैनिकानामालापैः कियन्तमपि मार्गमर्पिताश्वासः संकलमपि दिनमटव्यामवहत् [ढ] । अस्ताचलतटाभिलाषिणि च तिग्मदी धितौ धृताध्वधूपिताश्वतत्रैः प्रवर्तितो निवासग्रहणाय राजपुत्रैरेकत्र सुलभतृणकाष्ठसलिले शैलसिन्धुरोधसि स्थितिमकल्पयत् । अतिमात्रमल्पीभूतभूपात्मजपुनदर्शनाशश्च प्रेर्यमाणोऽपि वारंवारमवनिपतिभिराग्रहेण नाहारमग्रहीत् । गृहीतगाढचिन्तामौनश्च दृढसमाधिस्थ इव लक्ष्यमाणः प्रतिक्षणक्षिप्ततप्तायतश्वासपिशुनितासमाधिदेवतास्मरणवन्ध्यां सन्ध्यामत्यवाहयत् । तरुतलप्रसारिते च तुरगपृष्ठास्तरणचर्मणि निषण्णो विषण्णेनान्तरात्मना चिन्तयन् कुमारमुद्दिश्य तानि तान्यनिष्टानि कथञ्चिदपि तामनेककल्पायतैकैकयामां त्रियामामनयत् । उद्गते च दिनपतौ पुरस्तात् प्रतिष्ठासुः प्रेष्ठेन सेनावण्ठवर्गेण नास्ति गतिरप्रतस्तुरङ्गिणामिति निर्वर्तितो गमनात् तत्रैव
टिप्पनकम्-[अनेककल्पायतैकैकयामां] चतुर्युग-कल्पः, युग द्वादशसाहस्यम् [ण]। .
वृक्षशाखोर्श्वभागाने, विलग्नं अवलम्बितम् , पुनः अभिनवमृणालतन्तुकलापकोमलं अभिनवः-नवीनो यो मृणालतन्तूनां-बिसतन्तूनां, कलापः-समूहः, तद्वत् कोमलम्, पुनः अनिलाहतं अनिलेन-वायुना, आहतं-उद्वेलितम् ; अग्रकरपु पुष्करेण अग्रे यः करः-हस्तः, शुण्डेति यावत्, तत्पुष्करेण-तदग्रभागेन, उभयतः भागद्वये, प्रकीर्ण प्रक्षिप्तम् , पुनः तुहिनलवनिकरहारि हिमकणगणवन्मनोहरम् , इदं प्रत्यक्षवर्ति, शीकरबिन्दुजालकं जलकणराशिः, पर्यन्तवल्लिपल्लवेभ्यः प्रान्तवर्तिलतापल्लवेभ्यः, क्षरति स्रवति" इति इत्थं, समासन्नगजगमनशंसिभिः समासन्नं-अतिनिकटभूतपूर्व, यद् गजस्य-प्रकृतहस्तिनः, गमनं, तच्छंसिभिः-तत्सूचकैः, पुरोयायिनां अग्रगामिना-सैनिकानाम् , आलापैः आभाषणैः, कियन्तमपि कतिपयमपि, मार्गम् , अर्पिताश्वासः अर्पितः-प्रापितः, आश्वासः-सान्त्वना यस्य तादृशः, सकलमपि सम्पूर्णमपि, दिनम् , अटव्यां वने, अवहत् व्यतीतवान् [ढ]च पुनः, तिग्मदीधितो सूर्ये, अस्ताचलतटाभिलाषिणि अस्ताचलैकदेशाभिलाषिणि सति, अस्ताचलारोहणोन्मुखे सतीत्यर्थः, धृताध्वधूपिताश्वतन्त्रैः धृताः-अवस्थिताः, गमनान्निवृत्ता इत्यर्थः, अवधूपिताः-मार्गसंतप्ताः, अश्वतन्त्राः-प्रधानाश्वा येषां तादृशैः, राजपुत्रैः नृपकुमारैः, निवासग्रहणाय विश्रान्तये, प्रवर्तितःप्रेरितः सन् , सुलभतृणकाष्ठसलिले सुलभानि-अनायासलभ्यानि, तृणानि-काष्ठानि, सलिलानि-जलानि च यस्मिस्तादृशे, एकत्र एकस्मिन् , यद्वा एकत्र एकस्मिन्नेव स्थाने इति पूर्वविशेषणघटकसौलभ्येऽन्वेति, शैलसिन्धुरोधसि पर्वतीयनदीतीरे, स्थिति निवासम् , अकल्पयत् अकरोत् । च पुनः, अतिमात्र अत्यन्तम् , अल्पीभूतभूपात्मजपुनदर्शनाशः अल्पीभूता-अल्पतामापन्ना, भूपात्मजस्य-हरिवाहनस्य, पुनदर्शनाशा पुनर्देशनसम्भावना यस्य तादृशः सन्, वारंवारं अनेकवारम् , अवनिपतिभिः नृपैः, आग्रहेण आग्रहपूर्वकं, प्रेर्यमाणोऽपि प्रवर्ध्वमानोऽपि, आहारं भोजनं, न अग्रहीत् अकार्षीत् । च पुनः, गृहीतगाढचिन्तामौनः गृहीतम्-अवलम्बितं, गाढ़चिन्तया-अत्यन्तचिन्ताजन्यं, मौनं-मूकत्वं येन तादृशः, दृढसमाधिस्थ इव दृढ़ः-अशक्यव्युत्थानो यः, समाधिः-ध्यानविशेषरूपो योगः, तल्लम इव, लक्ष्यमाणः प्रतीयमानः, अपि, प्रतिक्षणक्षिप्ततप्तायतश्वासपिशुनितासमाधिः प्रतिक्षणं-क्षणं क्षणं, क्षिप्तेन-प्रवर्तितेन, तप्तेन-उष्णेन, आयतेनदीर्घेण च, श्वासेन, पिशुनिता-सूचिता, असमाधिः-समाध्यभावो यस्य तादृश इति विरोधः, असमः-असाधारणः, आधिःअन्तर्व्यथा यस्य इत्यर्थेन तु परिहारः, तस्मादत्र विरोधाभासो व्यङ्ग्यः, देवतास्मरणवन्ध्यां देवतोपासनशून्यां, सन्ध्यां
यं समयम्, अवहत् व्यतीतवान् । च पुनः, तरुतलप्रसारिते वृक्षाधस्तलविस्तारिते, तुरगपृष्ठास्तरणचर्मणि अश्वपृष्ठावरणभूतचर्मणि, निषण्णः स्थितः सन् , विषण्णेन व्यथितेन, अन्तरात्मना मनसा, कुमारं हरिवाहनम् , उद्दिश्य अधिकृत्य, तानि तानि अनेकविधानि, अनिष्टानि अमङ्गलानि, चिन्तयन् आलोचयन् , अनेककल्पायतैकैकयामां अनेककल्पवत्-दैवयुगसहस्रद्वयवत् , आयतः-दीर्घः, एकैकः-प्रत्येकं, यामः-प्रहरो यस्यास्तादृशी, तां त्रियामां रात्रिं, कथश्चिदपि केनापि प्रकारेण, अनयत् व्यतीतवान् , सर्वत्र समकेतुरिति शेषः । च पुनः, दिनपतौ सूर्ये, उद्गते उदिते सति, पुरस्तात् अग्रे, प्रतिष्ठासुः प्रयातुमिच्छुः, अग्रतः अग्रे, तुरङ्गिणां अश्वगामिना, गतिः मार्गो नास्ति, इति इत्थं,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202