Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी पार्थिवाः समाजग्मुः, उपनिन्युश्च निजनिजदेशजातानि जातप्रीतयः प्रधानानि तस्मै प्राभृतानि । प्रारब्धनवनवोपचारसंभृतप्रणयैश्च तैः प्रत्यहमनुगम्यमानः स्निग्धपत्रलतागुल्मगहनेष्वनेकतरुफलरसास्वादजनित. नानाशकुनिकुलसौहित्येषु लौहित्योपकण्ठकाननेषु विचचार । विहरमाणश्च यदृच्छया तेषु तेषु स्थानेषु कृतावस्थानानेणकानरण्यमहिषान् मृगपतीन् वराहान द्वीपिनश्चमरान द्विपानन्यांश्च नानारूपधारिणः श्वापदविशेषान् सहस्रशो ददर्श । जातकौतुकैश्च मृगयाव्यसनिभिः क्षितिपतिकुमारैः क्षपणाय तेषामनुक्षणं व्यापार्यत, न च प्रकृतिसानुक्रोशतया शस्त्रगोचरगतानपि तान् जघान । केवलं कुतूहलोत्पादनाय प्रधाननृपतीनामनवरततश्रीताडनाभ्यासलघुतराङ्गुलिव्यापारेण सव्येतरपाणिना स्फुटतरास्फालितरत्नवीणस्तद्धनिश्रवणनिश्चल. निमीलितेक्षणानर्भकानपि विधेयांश्चकार [ख] ।
दृष्ट्वा च तांस्तथाविधानुपजातधृतयो विधृत्य ते क्षितिभृतो निभृतमेव तान् कांश्चिदङ्गदत्तस्थूलकुङ्कुमस्थासकान , कांश्चिच्छिरसि विरचितोचकुसुमशेखरान् , कांश्चित् कर्णलम्बितविचित्रवर्णचामरान ,
नृपाः, दर्शनार्थिनः दर्शनाभिलाषिणः सन्तः, सत्वरं शीघ्रं, समाजग्मुः । च पुनः, जातप्रीतयः उत्पन्नस्नेहाः सन्तः, निजनिजदेशजातानि स्वस्वदेशोद्भवानि, प्रधानानि श्रेष्ठानि, प्राभूतानि उपहारान् , उपनिन्युः उपस्थापितवन्तः । च पुनः, प्रारब्धनवनवोपचारसम्भृतप्रणयैः प्रारब्धैः-प्रवर्तितैः, नवनवोपचारैः-नवीननवीनसत्कारैः, सम्भृतः-प्रवर्धितः, प्रणयः-प्रीतियस्तादृशैः, तैः पार्थिवैः, अनुगम्यमानः अनुत्रियमाणः सन् , प्रत्यहं प्रतिदिनं, लौहित्योपकण्ठकाननेषु लौहित्यस्य-तदाख्यनदस्य, उपकण्ठे-समीपे, यानि काननानि-वनानि, तेषु, विचचार विहारमकार्षीत् ; कीदृशेषु ? स्निग्धपत्रलतागुल्मगहनेषु स्निग्धानि-सरसानि, पत्राणि येषां तादृशैः, लतागुल्मैः-लताभिः-प्रसिद्धाभिः, गुल्मैः-स्कन्धरहितवृक्षश्च, गहनेषु-व्याप्तेषु; पुनः अनेकतरुफलरसास्वादजनितनानाशकुनिकुलसौहित्येषु अनेकेषां तरूणां-वृक्षाणां, यानि, फलानि तद्रसास्वादेन, जनित-कृतं, नानाशकुनिकुलाना-नानापक्षिगणानां, सौहित्य-तृप्तिर्येषु तादृशेषु; पुनः यदृच्छया यथेच्छं, विहरमाणः विचरन , तेषु तेषु स्वखोचितेषु, स्थानेषु, कृतावस्थानान् अवस्थितान् , एणकान् हरिणान् , पुनः अरण्य महिषान् वन्यमहिषान , पुनः मृगपतीन् सिंहान् , पुनः वराहान् शुकरान् , पुनः द्वीपिनः व्याघ्रान्, पुनः चमरान मृगविशेषान् , पुनः द्विपान् गजान , च पुनः, अन्यान् तद्व्यतिरिक्तान , नानारूपधारिणः नानाऽऽकारान् , सहस्रशः सहस्रसंख्यकान् , श्वापदविशेषान् वन्यहिंस्रविशेषान् , पशून् , ददर्श दृष्टवान् । जातकौतुकैः उत्पन्नलालसैः, मृगयाव्यसनिभिः आखेटकव्यासङ्गिभिः, क्षितिपतिकुमारैः नृपकुमारैः, तेषां श्वापदानां, क्षपणाय विनाशाय, व्यापार्यत हरिवाहनः प्रेरित इत्यर्थः । च किन्तु, शस्त्रगोचरगतानपि शस्त्रविषयीभूतानपि, शस्त्रसन्निकृष्टानपीत्यर्थः, तान् श्वापदान, प्रकृतिसानुक्रोशतया स्वभावतो दयालतया, न जघान हतवान् । केवलं प्रधाननृपतीनां प्रमुखनृपाणां, कुतूहलोत्पादनाय विनोदोत्पादनाय, अनवरततन्त्रीताडनाभ्यासलघुतराङ्गुलिव्यापारेण अनवरतं-सततं, तत्रीताडनस्य-वीणागुणस्फालनस्य, अभ्यासेन-पौनःपुन्येन, लघुतरः-अतिक्षिप्रताशाली, अङ्गुलिव्यापारः-अङ्गुलिसंचारो यस्य तादृशेन, सव्येतरपाणिना वामकरण, स्फुटतरास्फालितरत्नवीणः स्फुटतरम्-अतिस्फुटं यथा स्यात् तथा, आस्फालिता-ताडिता, रत्नवीणा-रत्नखचिता वीणा येन तादृशः सन् , तद्धनिश्रवणनिश्चलनिमीलितेक्षणान् तद्धनिश्रवणेन-तत्वणनाकर्णेन, निश्चलानि-निःस्पन्दानि, निमीलितानि-मुद्रितानि च, ईक्षणानि-नेत्राणि यैस्तादृशान् , अर्भकान् बाल्यावस्थानपि, तानित्यध्याहारः, विधेयान् खवश्यान् , चकार सम्पादितवान् [ख]।
च पुनः, ते मृगयाव्यसनिनः, क्षितिभृतः नृपतयः, तान् श्वापदशिशुन् , तथाविधान विधेयतापन्नान् , दृष्टवा, उपजातधृतयः उत्पन्नतुष्टयः सन्तः, विधृत्य निगृह्य, निभृतमेव निश्चलमेव, तान् तदर्भकान्, कांश्चित् कतिपयान् , अङ्गदत्तस्थूलकुङ्कमस्थासकान् अङ्गेषु दत्तः-अर्पितः, स्थूलः-महान् , कुङ्कुमस्थासकः-कुङ्कुमद्रवेण हस्तबिम्बं येषां तादृशान् ; पुनः कांश्चित् कतिचित् , शिरसि मस्तके, विरचितोच्चकुसुमशेखरान् विरचितः-निर्मितः, उच्चः-उन्नतः, यद्वा उच्चानां-श्रेष्ठाना, कुसुमानां-पुष्पाणां, शेखरः-शिरोमाल्यं येषां तादृशान् ; पुनः कांश्चित कतिपयान्, कर्णलम्बितविचित्र
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202