Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी यदृच्छाविहारकौतुकस्य, कालवशाच्च विश्रान्तेषु यत्रधारागृहप्रवेशेषु मुद्रितेष्वचिरेण चन्दनचर्चाविधिषु अक्रियमाणेषु कमलकुमुदकुवलयशयनेष्वधार्यमाणेषु हारकेयूरमेखलादिषु मृणालाभरणेष्वनारोप्यमाणासु हृदि जलार्द्रास्वसंचार्यमाणेषु ससलिलतालवृन्तकदलीपत्रवातेष्वदीयमानेषु करचरणयोरिन्दुमणिदर्पणेष्वनुद्घाट्यमानेषु भवनवलभीगवाक्षेषु द्विगुणदीप्यमानविरहदाहज्वरोष्मणः [स], स्वभावधीरत्वादनवधीरितयथारब्धकार्यस्य, लज्जया निपुणनिगूहितेङ्गिताकारस्य, द्वेष्यमपि वेणुवीणाविनोदमादरेण विदधतः, प्रस्तुतामपि विद्याधरविलासवार्तामनावर्तयतः, प्रेष्ठमपि नाम गन्धर्वकस्यागृह्णतो, रहस्यपि तदर्पितं चित्रपटमप्रेक्षमाणस्य, रूक्षामपि कुबेरदिशि दृष्टिमक्षिपतः, समरकेतोरपि निजावस्थामप्रथयतः, श्रमेऽप्यायतोष्णान् पुनः पुनः श्वासपवनानमुञ्चतः, परमचिन्तायासजन्मना प्रचीयमानेनानुदिनमप्रतिविधेयेन देहक्रशिम्ना कदर्यमानस्य ग्रीष्मकालादधिकदुःसहो बभूव वर्षासमारम्भः [ह] ।
टिप्पनकम् तदर्पितं गन्धर्वकार्पितम् [स]।
आनीतैः-उपस्थापितैः, कण्टकैः, किलिञ्जकैः-हस्वैर्वंशविकारैः, कश्मलेषु-दूषितेषु, नगरनिम्नगाकूलेषु नगरासन्ननदीतीरेषु; खण्डितयदृच्छाविहारकौतुकस्य निवृत्तयथेच्छभ्रमणौत्सुक्यस्य । च पुनः, कालवशात् प्रकृतकालागमनकारणात्, यन्त्रधारागृहप्रवेशेषु यन्त्रनिस्सारिजलधारालयप्रवेशेषु, विश्रान्तेषु प्रयोजनाभावानिवृत्तेषु पुनः चन्दनचर्चाविधिषु चन्दनलेपनकर्मसु, अचिरेण शीघ्रं, मुद्रितेषु निरुद्धेषुः पुनः कमल-कुमुद-कुवलयशयनेषु कमलानि, कुमुदानि-चन्द्रविकस्वरकमलविशेषाः, कुवलयानि-नीलकमलानि, तदधिकरणकेषु, शयनेषु-शयन क्रियासु, अक्रियमाणेषु असम्पाद्यमानेषुः पुनः हारकेयरमेखलादिषु हारः-कण्ठालङ्कारः, केयूरः-बाहुभूषणम् , मेखला-कटिवेष्टनं, तत्प्रभृतिषु, मृणालाभरणेषु कमलकाण्डमयालङ्करणेषु, अधार्यमाणेषु व्यर्थधिया तत्तदङ्गेषु अनिवेश्यमानेषुः पुनः जलार्दासु जलाप्लुतवस्त्रेषु, हृदि वक्षसि, अनारोग्यमाणासु असंस्थाप्यमानासुः पुनः ससलिलतालवृन्तकदलीपत्रवातेषु ससलिलानां-जलाप्लुताना, तालवृन्तानां-तालव्यजनानां, कदलीपत्राणां च, वातेषु-पवनेषु, असञ्चार्यमाणेषु अवाह्यमानेषु; पुनः इन्दुमणिदर्पणेषु चन्द्रकान्तमणिरूपदर्पणेषु, कर-चरणयोः हस्तपादयोः, अदीयमानेषु अस्थाप्यमानेषुः पुनः भवनवलभीगवाक्षेषु प्रासादोर्ध्वगृहवातायनेषु, अनुद्धाट्यमानेषु अमुच्यमानावरणेषु, द्विगुणदीप्यमानविरहदाहज्वरोष्मणः द्विगुणः, दीप्यमानेनज्वलता, विरहदाहज्वरेण-विरहाग्निकर्तृकदाहरूपज्वरेण, ऊष्मा-तापो यस्य, यद्वा द्विगुणं यथा स्यात् तथा, दीप्यमानो विरहदाहरूपज्वरतापो यस्मिन् तादृशस्य [स]। पुनः स्वभावधीरत्वात् स्वाभाविकधैर्यशालित्वात्, अनवधीरितयथारब्ध. कार्यस्य अनवधीरितानि-अनुपेक्षितानि, यथारब्धकार्याणि-यथाप्रवर्तितकर्माणि येन तादृशस्य । पुनः लज्जया, निपुणनिगृहितेगिताकारस्य निपुणं-सम्यक् , निगूहितं-संवृत्तम्, इङ्गितं-खाभिप्रायानुसारिचेष्टा यस्य तादृशः, आकारः-आकृतिर्यस्य तादृशस्य; द्वेष्यमपि अप्रियमपि, वेणुवीणाविनोदं वंशी-वीणाख्यवाद्यविशेषवादनानन्दम् , आदरेण प्रीत्या, विदधतः कुर्वतः पुनः प्रस्तुतामपि प्रवर्तितामपि, विद्याधरविलासवार्ता तद्विलासकथाम् , अनावर्तयतः अपुनरुदीरयतः; पुनः प्रेष्ठमपि अतिप्रियमपि, गन्धर्वकस्य तदाख्यस्य प्रकृतस्य विद्याधरकुमारस्य, नाम संज्ञाम् , अगृह्णतः अनुच्चारयतः; पुनः तदर्पितं तेन-गन्धर्वकेन, उपहृतं, चित्रपटं चित्राधिष्ठितवस्त्र, रहस्यपि एकान्तेऽपि, अप्रेक्षमाणस्य अपश्यतः; पुनः कुबेरदिशि उत्तरदिशि, रुक्षामपि प्रीतिशून्यामपि, दृष्टिम. अक्षिपतः अप्रेरयतः: पुनः समरकेतोरपि तदाख्यं स्वपरमपि प्रत्यपि, निजावस्थां स्वकीयदुरावस्थाम् , अप्रथयतः अप्रकटयतः, पुनः श्रमेऽपि श्रमे सत्यपि, आयतोष्णान् आयतान्दीर्घान् , उष्णांश्च, श्वासपवनान् नासामारुतान् , पुनः पुनः वारं वारम् , अमुञ्चतः अनिस्सारयतः; परमचिन्तायासजन्मना अत्यन्तचिन्ताप्रयत्नजन्येन, अनुदिनं प्रतिदिनं, प्रचीयमानेन प्रवर्धमानेन, अप्रतिविधेयेन अप्रतिकार्येण, देहकांशम्ना शरीरकाश्येन, कदथ्यमानस्य अभिभूयमानस्य [ह] ।
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202