Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता । प्रकृतिकर्कशास्तदङ्गसंस्पर्शयोग्यानिव कर्तुमात्मनः करानन्तःसलिलेषु जलमुचां कुक्षिषु निचिक्षेप चण्डभानुः । तस्मिन्नसकृदुत्सृष्टबाणविसरं निवारयितुमिव मकरकेतुमाबद्धकुसुमाञ्जलिपुटान्यजायन्त केतकीकाननानि । विनोदयितुमिव तस्यारतिमनारतोदीरितमधुरकेकागीतिभिः समारम्भि ताण्डवमुद्दण्डबर्हमण्डलैर्गृह शिखण्डिभिः [श]। एवं च विकसिताकुण्ठकलकण्ठचातककलकले कठोरदर्दुरारटितदारितश्रवसि विश्रुतापारवाहिनीपूरघूत्कारे घोरघनगर्जितारावजर्जरितरोदसि द्योतमानविद्युद्दामदारुणे विततवारिधाराधोरणिध्वस्तधीरकामुकमनसि सान्द्रकुटजद्रुमामोदमूछितागच्छदुच्छन्नकल्पाध्वगकलापे समन्ताद्विजृम्भितेऽम्बुधरदुर्दिने विधुरीभूतमनसः कोशलाधिपसुतस्य [प], । पङ्कपटलाविलेषु साकेतपुरपरिसरेष्वरम्यतलकुट्टिमेषु लीलालतामण्डपेषु तृणनिरुद्धाध्वसंचारेषु कृत्रिमाचलशिखरेषु पूरानीतकण्टककिलिञ्जककश्मलेषु नगरनिम्नगाकूलेषु खण्डित
टिप्पनकम्-द्यावाभूमी-रोदः, दुर्दिनं-मेघतिमिरम् [प] ।
विसरं जलकणात्मकाथुराशिम् , अजस्रं निरन्तरम् , असृजन् अमुञ्चन् । पुनः चण्डभानुः चण्डा:-तीवाः, भानवः- किरणा यस्य सः, सूर्य इत्यर्थः, प्रकृतिकर्कशान् स्वभावतः कठोरान्, आत्मनः स्वस्य, करान् किरणान् , तदङ्गस्पर्शयोग्यान् तस्य-हरिवाहनस्य, अङ्गाश्लेषार्हान , कर्तुमिव सम्पादयितुमिव, अन्तःसलिलेषु अन्तःस्थितजलेषु, पयोमुचां मेघानां, कुक्षिषु उदरेषु, निचिक्षेप निवेशितवान्। पुनः केतकीकाननानि केतक्याख्यकुसुमलतिकावनानि, तस्मिन् हरिवाहने उत्सृष्टबाणविसरं मुक्तबाणगणं, मकरकेतुं कामदेवं, निवारयितुमिव बाणमोचनान्निवर्तयितुमिव, आबद्धकुसुमाअलिपुटानि रचितपुष्पपूर्णाञ्जलिरूपवृन्तात्मककरपुटानि, अजायन्त समपद्यन्त । पुनः उद्दण्डवहमण्डलैः उद्दण्डम्-उन्नतं, बर्हमण्डलं-शिखामण्डलं येषां तादृशैः, शिखण्डिभिः मयूरैः, तस्य हरिवाहनस्य, अरतिं कामवेदनां, विनोदयितुमिव अपनेतुमिव, अनारतोदीरितमधुरकेकागीतिभिः अनारत-सततम् , उदीरिता-उच्चारिता, मेघागमप्रमोदप्रवर्तितेति यावत् , मधुरा-श्रुतिप्रिया, केका-मयूरवाणीरूपा, गीतिः-गानं यैस्तादृशैः सद्भिः, ताण्डवं नृत्यं, समारम्भि प्रारम्भि [श] । एवं च इत्थं च, विकसिताकुण्ठकलकण्ठचातककलकले विकसिताः-आविर्भूताः, आकुण्ठाः-अप्रतिहताः, कलकण्ठानांकोकिलादीनां, चातकानां-स्वनामप्रसिद्धपक्षिविशेषाणां च, कलकलाः- कोलाहला यस्मिंस्तादृशे, पुनः कठोरदर्दुरारटितदारित श्रवसि कठोरैः-श्रुतिकटुभिः, दर्दुराणां-मण्डूकानाम् , आरटितैः-दुनिनादैः, दारित-पाटितं, श्रवः-कर्णो यस्मिंस्तादृशे, विश्रुतापारवाहिनीपूरघूत्कारे विश्रुताः-विशेषेण श्रुताः, यद्वा प्रसिद्धाः, अपाराणां-पाररहितानां, वाहिनीनां-नदीनां, पूरघूत्काराःजलप्रवाहध्वनिभेदा यस्मिंस्तादृशे, पुनः घोरघनगर्जितारावजर्जरितरोदसि घोरैः-भयानकैः, घनगर्जितारावैः-मेघगर्जनात्मकतीव्रनादैः, जर्जरिते-विदारिते, रोदसी-द्यावा-पृथिव्यौ यस्मिंस्तादृशे, पुनः द्योतमानविद्युद्दामदारुणे द्योतमानया-उद्भासमानया, विद्युद्दाम्ना-तडिन्मालया, दारुणे-भीषणे, पुनः विततवारिधाराधोरणिध्वस्तधीरकामुकमनसि वितताभिःविस्तृताभिः, वारिधाराधोरणीभिः-जलधारावलीभिः, ध्वस्तं-नष्टधैर्य, धीरकामुकानां-धैर्यशालिकामिनां, मनो यस्मिंस्तादृशे, सान्द्रकुटजद्रुमामोदमूछितागच्छदुच्छन्नकल्पाध्वगकलापेसान्द्रः-निबिडैः, कुटजद्रुमाणां-गिरिमहिकावृक्षाणाम् ,आमोदैःगन्धैः, मृच्छितानां मूर्छा प्राप्तानाम् , आगच्छताम्-आगमनं कुर्वताम् , उच्छन्नकल्पानां-नष्टप्रायाणाम् , अश्वगानां-पथिकानां, कलापः-गणो यस्मिंस्तादृशे, अम्बुधरदुर्दिने मेघाच्छन्नदिने, समन्तात् सर्वतः, विजृम्भिते प्रादुर्भूते सति, विधुरीभूतमनसः विप्रलम्भवेदनाव्याकुलीभूतहृदयस्य, कोशलाधिपसुतस्य कोशलस्य-तदाख्यदेशस्य, अधिपः-नृपः, मेघवाहनः, तत्सुतस्यतत्कुमारस्य, हरिवाहनस्य, वर्षासमारम्भः वर्षागमः, ग्रीष्मकालात् उष्णसमयात् , अधिकदुस्सहः अतिकृच्छ्रेण सोढव्यः, बभूव अभूत् [ष] । कीदृशस्य ? पङ्कपटलाविलेषु कर्दमकलापकलुषितेषु, साकेतपुरपरिसरेषु अयोध्यानगरप्रान्तेषु; पुनः अरम्यतलकुट्टिमेषु अरम्यम्-अमनोज्ञं, तल-स्वरूपं यस्य तादृशं, कुट्टिमं-बद्धभूमिर्येषु तादृशेषु, लीलालतामण्डपेषु केलिकुजेषुः पुनः तृणनिरुद्धाध्वसञ्चारेषु तृणैः-तृणराशिभिः, निरुद्धः-निवारितः, अध्वसञ्चारः-मार्गसञ्चारो येषु तादृशेषु, कृत्रिमाचलशिखरेषु कृत्रिमपर्वतशृङ्गेषु; पुनः पूरानीतकण्टककिलिञ्जककश्मलेषु पूरैः-प्रवाहैः।
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202