Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
३२
टिप्पनक-परागविवृतिसंवलिता। अथ प्रोषिते जलदसमये तद्वियोगादनुदिवसमाविर्भवत्प्रबलातपायामभिनवपतिप्रवासदुःखितस्य विरहिणीजनस्य सदृशावस्थमात्मानमिव दर्शयितुमागतायां शरदि हरिवाहनः सर्वथा गन्धर्वकागमननिष्प्रत्याशस्तिलकमञ्जरीसंततस्मरणजन्मना विक्लवीकृतो गाढमतिदारुणावेगेनोद्वेगेन कथञ्चनाप्यशक्नुवन् गृहेऽवस्थातुम् , एकदा खमण्डलावलोकनविषयमात्मनः कुतूहलमुद्दिश्य प्रधानमत्रिमुखेन पितरं व्यजिज्ञपत् । अनुज्ञातगमनश्च तेन प्रशस्तेऽहनि समस्तनिजसैन्यपरिवृतो विविधयानवाहनाधिरूढेरुज्ज्वलविदग्धवेषधारिभिः समरकेतुपुरःसरैः सुहृद्भिरनुगम्यमानस्तत्कालशून्येषु नागरिकाजनमनस्सु रक्षणमिव निवेश्य निश्चलं रणरणकमतिभूयसा विभवविच्छर्देन साकेतनगरान्निरगच्छत् , अवहच्च वर्त्मनि प्रतिदिनमविच्छिन्नैः प्रयाणैः [१] । प्रयान्तं च तं यदृच्छया तेषु तेषु जनपदेष्वासन्नयायी तत्रत्यराजलोकस्तत्कालोचितैरालापैरकृतनिर्वेदो विनोदयामास, तथाहि-एष निःशङ्कविचरदरण्यगजयूथव्याप्तकन्दरो दूरदृश्यमानोदयशिखरश्रेणिना
टिप्पनकम्-विच्छर्दः-विस्तारः [क्ष] ।
अथ अनन्तरं, जलदसमये मेघकाले, तद्रूपनायक इति यावत् , प्रोषिते प्रवासमापन्ने, समाप्ते सतीत्यर्थः, तद्वियोगात् तद्विरहात् , अनुदिवसं प्रतिदिनम्, आविर्भवत्प्रबलातपायाम् आविर्भवन्-प्रकटीभवन् , प्रबलः-तीव्रः, आतपः-सूर्यप्रभा यस्यां तादृश्याम् , शरदि शरदृतौ, अतः अभिनवपतिप्रवासदुःखितस्य अचिरोत्पन्नभर्तृपरदेशवासव्यथितस्य, विरहिणीजनस्य वियोगिनीजनस्य, सदृशावस्थं तुल्यदुरवस्थम् , आत्मानं खं, दर्शयितुमिव दृष्टिगोचरतामापादयितु मिव, आगतायां उपस्थितायां, हरिवाहनः, सर्वथा सर्वप्रकारैः, गन्धर्वकागमननिष्प्रत्याशः गन्धर्वकागमनप्रत्याशाशून्यः, तिलकमञ्जरीसन्ततस्मरणजन्मना तन्निरन्तरचिन्तनजन्येन, अतिदारुणावेगेन अतिदारुणःअतिभीषणः, सुदुस्सह इत्यर्थः, आवेगः-तीव्रता यस्य तादृशेन, उद्वेगेन उच्चाटनेन, विक्लवीकृतः-विह्वलीकृतः, गृहे, कथञ्चनापि कथञ्चिदपि, अवस्थातुं वर्तितम् , अशक्तवन् अक्षममाणः, एकदा एकस्मिन् समये, स्वमण्डलावलोकनविषयम् खराष्ट्रनिरीक्षणविषयकम् , आत्मनः खस्य, कुतूहलम् अभिलाषम् , उद्दिश्य अधिकृत्य, प्रधानमन्त्रिमुखेन प्रधानमन्त्रिद्वारा, पितरं मेघवाहनं, व्यजिज्ञपत् विज्ञापितवान् । तेन पित्रा, अनुज्ञातगमनः अनुमतप्रयाणः सन् , प्रशस्ते शुभावहे, अहनि दिने, समस्तनिजसैन्यपरिवृतः अशेषखसैनिकपरिवेष्टितः सन् , विविधयानवाहनाधिरूढ़ः विविधानिनानाप्रकारकाणि, यानानि-रथान्, वाहनानि-हस्त्यश्वादीनि, अधिरूढैः-आरूढः, पुनः उज्वलविदग्धवेषधारिभिः विमलयोग्यवेषशालिभिः, समरकेतुपुरस्सरैः तत्प्रमुखैः, सुहृद्भिः मित्रैः, अनुगम्यमानः अनुस्रियमाणः सन् , तत्कालशून्येषु तत्कालं स्वविरहितेषु, नागरिकाजनमनस्सु नगरनिवासिनीजनहृदयेषु, रक्षण मिव रक्षारूपमिव, निश्चलं स्थिरं, रणरणकं चिन्तां, निवेश्य स्थापित्वा, आतिभूयसा अत्यधिकेन, विभवविच्छदेन धनविस्तारेण, साकेतनगरात अयोध्यानगरात्, निरगच्छत् निर्गतः । च पुनः, प्रतिदिनं प्रत्येक दिनम् , अविच्छिन्नैः विच्छेदरहितः, अविरामैरिति यावत् , प्रयाणैः यात्राभिः, अवहत् व्यतीतवान् [क्ष] । यदृच्छया यथेच्छं, तेषु तेषु मार्गमध्यापतितेषु, जनपदेषु देशेषु, प्रयान्तं गच्छन्तं, तं हरिवाहनम् , आसन्नयायी पार्श्वगामी, तत्रत्यराजलोकः तत्तद्देशस्थनृपजनः, तत्कालोचितालापैः प्रयाणकालयोग्याभाषणैः, अकृतनिर्वेदः अनुत्पादितावज्ञः, विनोदयामास प्रमोदितवान् । विनोदप्रकारमेव दर्शयति-तथाहीति, एषः अयं, मन्दरकाख्यः मन्दरकनामा, दुर्गगिरिः दुःखेन गम्यः पर्वतः, अस्तीति शेषः, कीदृशः ? निःशङ्कविचरदरण्यगजयूथव्याप्तकन्दरः निःशङ्क-निर्भयं यथा स्यात् तथा, विचरता-परिभ्रमता, अरण्यगजयूथेन-वनहस्तिगणेन, व्याप्ता-पूर्णा, कन्दरा-गुहा यस्य तादृशः,पुनः दूरदृश्यमानोदग्रशिखरश्रेणिना दूरात् , दृश्यमाना, उदग्राणाम्उन्नताना, शिखराणाम्-ऊर्श्वभागानां, श्रेणिः-पतिर्यस्य तादृशेन, स्थवीयसा अतिस्थूलेन, प्राकारवलयेन प्राकारमण्डलेन,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202