Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२६
टिप्पनक-परागविवृतिसंवलिता । संनिधानवर्तिभिश्चित्रविद्योपाध्यायैरन्यैश्च जनपरम्पराजनितकुतूहलैश्चित्रमवलोकयितुमागतैरालेख्यशास्त्रविद्भिनगरलोकैः सह विचारयन्नविचार्यचारुत्वतत्त्वं तस्याश्चित्रपटपुत्रिकाया रूपमपसारितापरविनोदः पूर्वाह्नमनयत [ब] । उपस्थिते च मध्याह्नसमये यथाविधि विसर्जितायातमान्यलोकः सखेदमुत्थाय चिरनिरोधमन्थरैश्चरणविन्यासैरितस्ततो बभ्राम। गत्वा च सुघटितसोपानसुगमावतारे सरसवानीरवीरुधि समासन्ननीरे पुरःसरैरागत्य किङ्करैः समन्ततो विस्तारितरुचिरपरिवस्त्रांशुके शुचिनि सारवे रोधसि, पुरोधसा संनिधापितप्राज्यपूजोपकरणः समाहितेनान्तःकरणेन कृत्वा देवतार्चनम् , उत्थाय गत्वा विविक्ततरमुद्देशं, समनन्तरमेव सत्वरमागतैर्माहानसिकपुरुषैरुपनीतमतिहृद्यवर्णगन्धरसमुत्कृष्टमूल्यसंपद्भिः सूपकारशास्त्रोपलब्धैर्यथावसरमुपकल्पितैरनल्पबहुभिर्नवैर्द्रव्यविशेषैरुपस्कृतानेकभक्ष्यलेह्यपेयप्रकारमास्वादयाञ्चकार परिवृतो राजपुत्रैरुपवने तत्रैवाहारम् [भ] । उपस्पृश्य चाघ्रातधूपधूमवर्तिरुद्वर्तितवदनकरतलः कुरङ्गमदकर्पूरामोदिना चन्दनद्रवेण
टिप्पनकम्-परिवस्त्रा-यवनिका [भ] । उपस्पृश्य आचम्य [ म] ।
चित्रविद्योपाध्यायैः चित्रशास्त्रशिक्षकैः, च पुनः, जनपरम्पराजनितकुतूहलैः जनपरम्परोद्भावितचित्रदिदृक्षोत्कषैः, चित्रम् , आलोकयितुं द्रष्टुम् , आगतैः उपस्थितैः, आलेख्यशास्त्रविद्भिः चित्रशास्त्राभिज्ञैः, अन्यैः चित्रविद्योपाध्यायव्यतिरिक्तैः, नगरलोकैः नगरवासिजनैः, सह अविचार्यचारुत्वतत्त्वम् अविचार्य-विस्पष्टत्वाद् विचारयितुं-विवेक्तुम् , अयोग्य, चारुत्वस्य-सौन्दयेस्य, तत्त्वं याथायेय स्मिंस्तादृशं, तस्याः, चित्रपटपत्रिकाया: चित्राधारपटगतपुत्तलिकायाः, रूपम आकृति, विचारयन् विशिष्य निरूपयन् , अपसारितापरविनोदः निवारितान्यविनोदः, पूर्वालम् अहः-दिनस्य पूर्वभागम् , अनयत् व्यतीतवान् [व] । च पुनः, मध्याह्नसमये दिनमध्यसमये, उपस्थिते प्राप्ते सति, यथाविधि विधानपुरस्सरं, सत्कारपूर्वकमित्यर्थः, विसर्जितायातमान्यलोकः विसर्जिताः-त्यक्ताः, आयाताः-आगताः, मान्याः-मानार्हाः, लोकाःजना येन तादृशः, सखेदं सक्लेशम् , उत्थाय आसनं त्यक्त्वा, चिरनिरोधमन्थरैः चिरनिरोधेन-दीघेकालं गमनावरोधेन मन्थरैः-मन्दभूतैः, चरणविन्यासैः पादविक्षेपैः, इतस्ततः अत्र तत्र, बभ्राम विचचार। च पुनः, सुघटितसोपान सुगमावतारे सुघटितेन-सम्यग्निवेशितेन, सोपानेन-अवतरणिकया, सुगमः-सुकरः, अवतारः-अधस्ताद्गमनं यस्मात् तादृशे, पुनः सरसवानीरवीरुधि सरसाः-अन्तःस्थरसाः, अशुष्का इत्यर्थः, वानीरवीरुधः-वञ्जललता यस्मिंस्तादृशे, पुनः समा- . सन्ननीरे समासन्न-सन्निकट, नीरं-जलं यस्य तादृशे, पुनः पुरस्सरैः अग्रेसरैः, किङ्करैः भृत्यैः, आगत्य, विस्तारितरुचिरपरिवस्त्रांशुके विस्तारित-प्रसारितं, रुचिरं-मनोज्ञं, परिवस्त्रांशुकं जवनिकारूपलक्षणसूक्ष्मवत्रं यस्मिंस्तादृशे, पुनः शुचिनि पवित्रे खच्छे वा, सारवे सरयूनदीसम्बन्धिनि, रोधसि तटे, गत्वा; पुरोधसा पुरोहितेन, सन्निधापितप्राज्यप्रजोपकरणः सन्निधापितानि-उपस्थापितानि, प्राज्यानि-प्रचुराणि, पूजोपकरणानि-पूजासामग्री यस्य तादृशः, समाहितेन एकाग्रीकृतेन, अन्तःकरणेन मनसा, देवतार्चनं देवाराधनं, कृत्वा; उत्थाय पूजाऽऽसनं त्यक्त्वा, विविक्ततरम् अतिनिर्जनम्, उद्देशं प्रदेश, गत्वा; समनन्तरमेव अव्यवहितोत्तरकालमेव, सत्वरं ससंभ्रमम् , आगतैः, माहानसिकपुरुषैः पाकालयीयपुरुषैः, उपनीतम् उपस्थापितम् , पुनः अतिहृद्यवर्णगन्धरससमुत्कृष्टमूल्यसम्पद्भिः अतिहृद्येन, वर्णेनरूपेण, गन्धेन-एलाकेशरादिसौरभण, रसेन-मधुराम्ललवणादिरसषट्केन, समुत्कृष्टा-अत्यन्तोत्कृष्टा, मूल्यसम्पत्-आदानाय देया धनसम्पत्तिर्येषां तादृशैः, सूपकारशास्त्रोपलब्धैः पाकशास्त्रावगतैः, यथावसरं यथाकालम, उपकल्पितैः स अनल्पबहुभिः अत्यन्ताधिकः, नवैः नवीनैः, द्रव्यविशेषैः संस्कारकद्रव्यैः, उपस्कृतानेकलेह्यपेयप्रकारम् उपस्कृताःसंस्कृताः, अनेके-बहवः, लेह्याः-आस्वादार्हाः, पेयाः-पानाश्चि, प्रकाराः-भेदा यस्मिंस्तादृशम् , आहारं भक्ष्य, तत्रैव तस्मिन्नेव, उपवने क्रीडावने, राजपुत्रैः नृपकुमारैः, परिवृतः परिवेष्टितः सन् , आस्वादयाञ्चकार भुक्तवान् [भ] । च पुनः, उपस्पृश्य जलस्पर्श कृत्वा, मुखहस्तं प्रक्षाल्येत्यर्थः, आघ्रातधपधमवर्तिः आघ्राता-घ्राणेन्द्रियगृहीता. धूपधूमा सम्बन्धिधूमशिखा येन तादृशः, पुनः कुरङ्गमदकर्पूरामोदिना कस्तूरिकाकर्पूरपरिमलविशिष्टेन, चन्दनद्रवेण चन्दनरसेन,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202