Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी गाहमानामुदधिरोधोवनेषु स्वेच्छया संचरन्ती श्रवणागतस्य प्रेयसो विद्याधरराजकन्याजनस्य सरहस्यमखिलं कलाकलापमुपदिशन्ती तामन्वहं पश्यति । अधन्यः खेचरगणो यः प्रकाममनुरक्तोऽपि दूरवर्ती तदृष्टिपातामृतरसस्य रूपमात्रदर्शनतरलितो वृथैव मन्मथव्यथामहमिवोद्वहति [द ] । अहो मे मूढता, यदसावायतेक्षणा भूमिगोचरनृपाधिपात्मजप्रणयिनी भविष्यतीति वार्तयापि श्रुतया हर्षमुद्वहामि । सत्स्वपि रूपलावण्ययौवनशालिष्वपरेषु भूपालदारकेषु कालान्तरभुवस्तदनुरागस्यात्मानमेव लक्ष्यीकरोमि; काऽहं क सा ?, क भूमिगोचरस्य निकेतनं साकेतनगरं क दिव्यसङ्गसमुचिताचलप्रस्थसंस्थं रथनूपुरचक्रवालम् ? । अपिच विवेकिना विचारणीयं वस्तुतत्त्वम् , नोज्झितव्यो निजावष्टम्भः, स्तम्भनीयं मनः प्रसरदपथे, न देयमग्रणीत्वमिन्द्रियगणस्येत्यपि न गणयामि [ध] । असौ पुनरपरा विडम्बना-यदयमात्मा मदनदाहोपशमाय प्रशममार्गमवतारितोऽप्यधोगति रागिणस्तदनियुगलस्यालोचयति न प्राणिजातस्य, कदलीस्तम्भतुल्यतां तदूरु
टिप्पनकम्-अधोगतिम् अधस्तात् स्थिति नरकगमनं च । कदली-रम्भा । हृदयवासिभिः हृदयं-चित्तं वक्षश्च, अलब्धविवरं निश्छिद्रम् । मध्यस्थां मध्यस्थां मध्यस्थं रूपं च। मुखे वक्त्रे प्रारम्भे च। क्षीरसागरसम धवलं चञ्चलमतिचञ्चलं वा [न]।
वर्ती तन्निकटवर्ती सन् , तां तिलकमञ्जरीम् , अन्वहं प्रतिदिनं, पश्यति साक्षात् करोति, कीदृशीम् ? स्वास्थानभवनस्थितां खसभामण्डपनिषण्णाम् पुनः विमाननिवहेन आकाशयानसमूहेन, गगनम् आकाशं, गाहमानाम् आरोहन्तीम् , पुनः उदधिरोधोवनेषु समुद्रतटवर्तिवनेषु, स्वेच्छया यथेच्छं, सञ्चरन्तीं विहरन्तीम् , पुनः श्रवणागतस्य श्रोतुमुपस्थितस्य, प्रेयसः प्रियतमस्य, विद्याधरराजकन्यकाजनस्य विद्याधरेन्द्रकुमारिकाजनस्य, सरहस्यं रहस्येन-गूढतत्त्वेन सहितम् , अखिलं समग्रं, कलाकलापं शिल्पसमूहम् ; उपदिशन्तीं शिक्षयन्तीम्। खेचरगणः आकाशगामिजनविशेषगणः, अधन्यः अश्लाघ्यः, अस्तीति शेषः, यः, अहमिव, प्रकामम् अत्यन्तम् , अनुरक्तोऽपि तदनुरागवानपि, तल्लोलुपोऽपीत्यर्थः, तदृष्टि
तरसस्य तदीयदृष्टिसञ्चाररूपामृतस्यन्दस्य, दरवर्ती दूरे स्थितः, रूपमात्रदर्शनतरलितः रूपमात्रस्य-आकारमात्रस्य, पक्षे प्रतिकृतिमात्रस्य, दर्शनेन, तरलितः-व्याकुलितः सन् , वृथैव व्यर्थमेव, मन्मथव्यथां कामदेववेदनाम् , उद्वहति अनुभवति [द]। मे मम, मूढता मूर्खता, अहो खेदावहा, यत् यतः, असौ प्रकृता, आयतेक्षणा दीर्धनयना, भूमिगोचरनृपाधिपात्मजप्रणयिनी भूमिवासिनृपेन्द्रकुमारपत्नी, भविष्यति सम्पत्स्यते, इति अनया, वार्तया वृत्तान्तेन श्रुतयापि श्रवणगोचरीकृतयापि, हर्षम् आनन्दम् , उद्वहामि प्रामोमि। पुनः रूपलावण्ययौवनशालिषु आकारसौन्दर्ययुवत्वशोभिषु, अपरेषु अन्येषु, भूपालदारकेषु नृपकुमारेषु, सत्स्वपि विद्यमानेष्वपि, आत्मानमेव खमेव, कालान्तरभुवः उत्तरकालभाविनः, तदनुरागस्य तस्नेहस्य, लक्ष्यीकरोमि लक्ष्यत्वेन प्रत्येमि। अहं क कुत्र, सा तिलकमञ्जरी, व कुत्र, आक्योर्महदन्तरमित्यर्थः । भूमिगोचरस्य भूमिवासिनः, निकेतनं निवासस्थानं, साकेतनगरम् अयोध्याख्यनगर, क्व कुत्र, पुनः दिव्यसङ्गसमुचिताचलप्रस्थसंस्थं दिव्यसङ्गस्य-दिवि-स्वर्गे भवा दिव्या देवाः, तत्सङ्गस्य, समुचितः-योग्यो यः, अचल:-पर्वतः, तस्य प्रस्थे-समभूमिभागे, संस्था-अवस्थितिर्यस्य तादृशं, रथनपुरचक्रवालं तदाख्यनगर, व कुत्र, तयोस्तन्निवासास्पदयोरपि महत्तारतम्यमित्यर्थः । अपिच किञ्च, विवेकिना तत्त्वातत्त्वविवेचनशालिना, वस्तुतत्त्वं वस्तुनो याथार्थ्य, विचारणीयम् आलोचनीयम् , पुनः निजावष्टम्भः स्वकीयमर्यादा, न, उज्झितव्यः अतिक्रमणीयः, यद्वा स्वमानं न त्यजनीयमित्यर्थः, पुनः अपथे उन्मार्गे, प्रसरत् प्रवर्तमानं, मनः, स्तम्भनीयं निरोधनीयम् , पुनः इन्द्रियगणस्य इन्द्रियवर्गस्य, अग्रणीत्वं मुख्यत्वं, न, देयं विधेयम् , इत्यपि एतदपि, न, गणयामि आद्रिये [ध]। पुनः असौ वक्ष्यमाणा, विडम्बना वैगुण्यम् , कष्टमित्यर्थः, अपरा अन्या, वर्तत इति शेषः, यत् यस्मात् , अयं मदीयः, आत्मा, मदनदाहोपशमाय कामाग्निदाहशान्तये, प्रशममार्ग तन्निवृत्तिमार्गम् , अवतारितोऽपि आरोपितोऽपि, रागिणः रक्तस्य, तदङ्कियुगलस्य तिलकमञ्जरीचरणद्वयस्य, अधोगतिम् अधस्ताद् गमनम् , निधुवनकेलौ अधःस्थितिमिति यावत् , आलोचयति
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202