Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२२
टिप्पनक-परागविवृतिसंवलिता। दूरमपसारितो निःसारताप्रवादो निजः संसारेण, प्राप्तमवधिमवलारूपकल्पनाशिल्पवैदग्ध्यं विधेः, स्तम्भितो रम्भादिसुरविलासिनीवर्गस्य सौभाग्यगर्वः, निवृत्ता लावण्यगुणगणगणना रतेः, प्रवृत्तः सप्तलोकीलोकलोचनानामचिन्तितो महोत्सवः, प्रकटितः प्रलयकालविप्लवः क्षुभितेन सर्वतो रागजलराशिना शृङ्गारिजनस्य, भ्रान्ता चतुर्दशस्वपि भवनेषु भगवतो मकरकेतनस्याज्ञा [त]। न जाने-कस्य सुकृतकर्मणः सत्वरपलायमानतिमिरमार्गप्रधावितशशिप्रभाप्रवाहधवला पतिष्यति वपुषि तरलायता तस्याः कटाक्षदृष्टिः ?, कस्य सञ्चिताकुण्ठतपसः कण्ठकाण्डे करिष्यति पतिष्यन्त्यास्तद्भुजलतायाःप्रथमसूत्रपातमम्लानमालतीकुसुमकोमला स्वयंवरस्रक ?, कः सुजन्मा जन्मफलभूतानि प्रस्थितः सह तया राजपथवर्तिनः सरागं पुरजनस्य श्रोष्यति श्रुतिसुखानि प्रशंसावचनानि ?, कस्त्रिभुवनश्लाघ्यचरितस्तदध्यासितमधिष्ठितो गजस्कन्धपीठमाकण्ठमुत्तानिततरलतारैः पीयमानवदनलावण्यो नगरनारीलोचनैरवतरिष्यति विवाहमण्डपे वेदिबन्धम् ?, कस्य कन्दर्पबान्धवस्य तत्क्षणाबद्धकम्पस्विन्नसरलाङ्गुलौ तदीयकरपल्लवे लगिष्यति श्लाघ्यशतपत्रशङ्खातपत्रलक्षणो दक्षिणपाणिः [थ]। पुण्यकारी तत्परिजनो यः सर्वदा सविधवर्ती स्वास्थानभवनस्थितां विमाननिवहेन गगनं
प्राप्तः; पुनः संसारेण जगता, निजः खकीयः, निस्सारताप्रवादः असारताप्रसिद्धिः, दूरम् , अपसारितः त्यक्तः; पुनः विधेः विधातुः, अबलारूपकल्पनाशिल्पवैदग्ध्यं स्त्रीरूपसृष्टिकलाकौशलम् , अवधिं सीमानं प्राप्तम् ; पुनः रम्भादिसुरविलासिनीवर्गस्य रम्भाप्रभृतिदेवाङ्गनागणस्य, सौभाग्यगर्वः सौन्दर्याभिमान; स्तम्भितः प्रतिहतः; पुनः रतेः कामदेवप्रियायाः, लावण्यगुणगणगणना सौन्दर्यात्मकगुणराशिसंख्यानं, निवृत्ता विरता; पुनः सप्तलोकीलोकलोचनानां सप्तोर्श्वभुवनवर्तिजननेत्राणां, महोत्सवः तदवलोकनपरमोत्सवः, प्रवृत्तः प्रादुर्भूतः; पुनः सर्वतः समन्ततः, क्षुभितेन संस्यन्दितेन, शृङ्गारिजनस्य शृङ्गाररसिकजनस्य, रागजलराशिना शृङ्गाररससिन्धुना, प्रलयकालविप्लवः कल्पान्तकालिकोपद्रवः, उन्मर्यादस्यन्दनमित्यर्थः, प्रकटितः प्रदर्शितः; पुनः चतुर्दशस्वपि चतुर्दशसंख्यकेष्वपि, भुवनेषु लोकेषु, भगवतः परमैश्वर्यशालिनः, मकरकेतनस्य कामदेवस्य, आज्ञा विलासादेशः, भ्रान्ता प्रसृता [त]। न जाने न निर्णेतुं पारयामि, तस्याः तिलकमञ्जर्याः, तरलायता चञ्चला दीर्घा च, पुनः सत्वरपलायमानतिमिरमार्गप्रधावितशशिप्रभाप्रवाहधवला सत्वरं-शीघ्रं, पलायमानानाम्-अपसरतां, तिमिराणाम्-अन्धकाराणां मार्गे, प्रधावितः-शीघ्र गमितः, शशिप्रभाप्रवाह इव चन्द्रकान्तिधारेव, धवला-निर्मला, कटाक्षदृष्टिः कटाक्षपूर्णदृष्टिः, सुकृतकर्मणः पुण्यकर्मणः, कस्य, वपुषि शरीरे, पति- । ष्यति सञ्चरिष्यति; पुनः अम्लानमालतीकुसुमकोमला अभिनवमालयाख्यपुष्पकोमला, स्वयंवरत्रक स्वयंपतिवरणार्थमाला, कस्य, सश्चिताकुण्ठतपसः संगृहीतसफलतपस्याकस्य, नृपकुमारस्य, कण्ठकाण्डे कण्डनाले, पतिष्यन्त्याः लम्बिष्यमाणायाः, तद्धजलतायाः तिलकमञ्जरीबाहुलतायाः, प्रथमसूत्रपातं प्रथमप्रवृत्ति, करिष्यति जनयिष्यति; पुनः कः सुजन्मा सफलजन्मा, तया तिलकमार्या पल्या सह, प्रस्थितः प्रयातः सन् , जन्मफलभूतानि जन्मफलरूपाणि, श्रतिसुखावहानि कर्णानन्दजनकानि, राजपथवर्तिनः राजमार्गवर्तिनः, पुरजनस्य पुरवासिजनस्य, प्रशंसावचनानि तद्दाम्पत्याभिनन्दनवाक्यानि, सरागं सस्नेह,श्रोष्यति श्रवणगोचरीकरिष्यति; पुनः कः त्रिभुवनश्लाघ्यचरितः भुवनत्रयाभिनन्दनीयचरितः, तदध्यासितं तया-तिलकमञ्जर्या, अधिष्ठितं, गजस्कन्धपीठ हस्तिस्कन्धरूपमासनम् , आकण्ठं कण्ठमभिव्याप्य, अधिष्ठितः अध्यासितः सन् , उत्तानिततरलतारैः उन्नमितचपलकनीनिकैः, नगरनारीलोचनैः नगरस्थवधूनयनैः, पीयमानवदनलावण्यः सस्नेहावलोक्यमानमुखसौन्दर्यः, विवाहमण्डपे विवाहालये, वेदिबन्धं वेद्याख्यबद्धभूमिम् , अवतरिष्यति अधस्तादागमिष्यति; कस्य कन्दर्पबान्धवस्य कामदेवसमसुन्दरस्य, श्लाघ्यशतपत्रशङ्खातपत्रलक्षणः श्लाघ्यानि-प्रशंसनीयानि, शतपत्रं-कमलं, शङ्ख:-प्रसिद्धः, आतपत्रं-छत्रं, तद्रूपाणि लक्षणानि-भाग्यचिह्नानि यस्मिंस्तादृशः, दक्षिणपाणिः दक्षिणहस्तः, तत्क्षणाबद्धकम्पखिन्नसरलाङ्गुलौ तत्क्षणाबद्धेन-तत्कालप्राप्तेन कम्पेन-सात्त्विककामविकारभूतेन, खिन्नाः-खेदााः , सरलाः-ऋजवः, अङ्गुलयो यस्मिंस्तादृशे, तदीयकरपल्लवे तिलकमञ्जरीपल्लवकोमलकरे, लगिष्यति संगस्यते [थ]। तत्परिजन: तिलकमञ्जरीपरिवारः, पुण्यकारी पुण्यकर्मा, अस्तीति शेषः, यः सर्वदा सर्वकाले, सविध
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202