Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता । सत्वरं प्रधावता निजगृहेभ्यो गृहीतासिकुन्तकार्मुकेण पदातिसार्थेन सनाथीकृतपुरोभागः पवनविलुलितपुलकाकारस्थूलचूलानामशेषतः प्रज्वलन्तीनां दीपिकानां कनकरेणुकपिलेन प्रसर्पता निरन्तरमालोकेन समुपजातबालातपसमागममिव राजमार्गतिमिरमुपदर्शयन्नाजगाम राजकुलम् [ड]। अवतीर्य च द्वारि संभ्रान्तदौवारिककृतप्रणामः प्रविश्य परिवृतः प्रणयिना राजपुत्रलोकेन विलोक्य प्रदोषास्थानमण्डपावस्थितं पितरमुपास्य सविनयमास्यनिहितनिभृतेक्षणो मुहूर्तमुत्थाय गत्वाभ्यन्तरं प्रणम्य दूरानतेन शिरसा प्रतिदिनमेव दर्शनाभिलाषिणी जननीमागत्य निजमन्दिरं द्वारादेव विसर्जितानुयायिसेवकजनस्तत्कालविरलपरिजनप्रचारमप्रमत्ताप्तशस्त्रिपुरुषशतपरिक्षिप्तमाहतैररक्षिभिर्निरीक्ष्य सम्यक्प्रवेश्यमानतत्कालसेवोपयुक्तकथकगाथकप्रायलोकमस्तोकचन्दनच्छटोपसिक्तमसृणमणिकुट्टिममविरलप्रकीर्णविकचकुमुदेन्दीवरदलोपहारं समारब्धशिशिरोपचारैश्चतुरपरिचारकैः सत्वरमपसारितान्तर्बलत्प्रदीपनिवहमनिलसंपातेऽपि स्थैर्येण शिखायपाति
घण्टारवश्रवणेन-घण्टानादश्रवणेन, गत्वरेण-गमनप्रवृत्तेन, सत्वरं ससम्भ्रम, निजगृहेभ्यः प्रधावता प्रकर्षण धावता, पुनः गृहीतासिकुन्तकार्मुकेण धृतखगप्रासधनुष्केण, पदातिसार्थेन पादगामिवर्गण, सनाथीकृतपुरोभागः सरक्षकीकृताग्रभागः, राजकुलं राजमन्दिरम् , आजगाम आगतः, किं कुर्वन् ? पवनविलुलितपुलकाकारस्थूलचूलानां वायुव्याधूतरोमाञ्चाकारस्थूलशिखानाम् , अशेषतः साकल्येन, प्रज्वलन्तीनां दीप्यमानानां, दीपिकानां, तत्सम्बन्धिना कनकरेणुकपिलेन सुवर्णधूलिपीतवर्णेन, निरन्तरं निर्विच्छेई, प्रसर्पता प्रसरता, आलोकेन प्रकाशेन, राजमार्गतिमिरं राजमार्गस्थमन्धकार, समुपजातबालातपसमागममिव समुपजातः-समुत्पन्नः, बालातपस्य-अपरिणतदिनकरालोकस्य, समागमः-सम्पर्को यस्मिंस्तादृशमिव, दर्शयन् दृष्टिगोचरतामापादयन् [ड]। च पुनः, द्वारि द्वारदेशे, अवतीर्य आगत्य, सम्भ्रान्तदोवारिककृतप्रणामः सम्भ्रान्तैः-सत्वरैः, दौवारिकैः-द्वारपालैः, कृतप्रणामः-कृताभिवादनः, प्रविश्य प्रवेशं कृत्वा, पुनः प्रणयिना स्नेहास्पदेन, राजपुत्रलोकेन युवराजजनेन, परिवृतः परिवेष्टितः सन् , पितरं जनकं, मेघवाहनमिति यावत् , प्रदोषास्थानमण्डपावस्थितं प्रदोषकालिकसभाभवनावस्थितं, विलोक्य दृष्ट्वा, सविनयं सनम्रभावम् , उपास्य आराध्य, मुहूर्त क्षणम् , आस्यनिहितनिभृतेक्षणः आस्ये-मुखे, न त्वन्यविषय इत्यर्थः, निहितं-निवेशितं, निभृतं-निश्चलम् , ईक्षणं-नेत्रं येन तादृशः सन् , उत्थाय, अभ्यन्तरम् अन्तःपुरं, गत्वा, दूरानतेन दूरपर्यन्तनम्रीकृतेन, शिरसा मस्तकेन, प्रतिदिनमेव प्रतिदिवसमेव, दर्शनाभिलाषिणी स्वदर्शनोत्कण्ठितां, जननीं मातरं, प्रणम्य अभिवाद्य, निजमन्दिरं खवासभवनम् , आगत्य उपस्थाय, द्वारादेव द्वारदेशादेव, विसर्जितानुयायिसेवकजनः त्यक्तानुगामिपरिचारकलोकः, वासभवनं स्ववासगृहाभ्यन्तरं, विवेश प्रविष्टवान् । कीदृशम् ? तत्कालविरलपरिजनप्रचारं तत्कालं तत्क्षणं, विरल:परिमितः, परिजनस्य-परिवारस्य, प्रचारः-गमना-ऽऽगमने यत्र तादृशम् ; पुनः अप्रमत्ताप्तशस्त्रिपुरुषशतपरिक्षिप्तम् अप्रमत्तेन-अवहितेन, आप्तेन-विश्वस्तेन, शस्त्रिणा-गृहीतशस्त्रेण, पुरुषशतेन-शतसंख्यकपुरुषैः, परिक्षिप्तं-परिवेष्टितम् ; पुनः आवृतैः सम्मानितैः, द्वाररक्षिभिः द्वारपालकैः, निरीक्ष्य विलोक्य, सम्यक सादरं, यद्वा सम्यगिति निरीक्ष्यतिक्रियाविशेषणम् , प्रवेश्यमानतत्कालसेवोपयुक्तकथकगाथकप्रायलोकं प्रवेश्यमानाः-अन्तः प्रस्थाप्यमानाः, तत्कालसेवोपयुक्ताः-उक्तावसरोचितसेवाधिकृताः, कथकगाथकप्रायाः-कथाख्यायकगायकप्रचुराः, लोकाः-जना यस्मिंस्तादृशम् ; पुनः अस्तोकचन्दनच्छटोपसिक्तमसृणमणिकुट्टिमम् अस्तोकानाम्-अधिकानां, यद्वा अस्तोकाभिरिति छटाविशेषणं, चन्दनानाचन्दनद्रवाणां, छटाभिः-धाराभिः, उपसिक्त-क्षालितं, मसृणं-चिकणं, मणिकुट्टिमं-मणिबद्धभूमियस्मिंस्तादृशम् ; पुनः अविरलप्रकीर्ण विकचकुमुदेन्दीवरदलोपहारम् अविरलं निबिडं, प्रकीर्णाः-परिक्षिप्ताः, विकचानां-विकसिताना, कुमुदेन्दीवराणांकुमुदरूपाणां रात्रिविकासिजातीयानाम् , इन्दीवराणां-कमलविशेषाणां, दलानि- पत्राण्येव, उपहाराः-उपायनानि यस्मिंस्तादृशम् ; पुनः समारब्धशिशिरोपचारैः प्रवर्तितशीतोपचारैः, चतुरपरिचारकैः निपुणसेवकैः, सत्वरं शीघ्रम् , अपसारितान्तज्वलत्प्रदीपनिवहम् अपसारितः-दूरीकृतः, अन्तः-मध्ये, ज्वलन्-दीप्यमानः, प्रदीपनिवहः-प्रदीपगणो यस्मात् तादृशम् ; पुनः माणिक्यदीपैः रत्नरूपदीपैः, समन्तात् सर्वतः, उत्सारिततमोवितानम् उत्सारितः-अपनीतः, तमोवितानः-- अन्धकारराशियस्मात् तादृशम् , कीदृशैः? जनितमुग्धवनिताविस्मयैः जनितः-उद्भावितः, मुग्धानां-रत्नदीपमहिमानभिज्ञानां,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202