Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
mmmmm
तिलकमञ्जरी स्वप्रयोजनसंबन्धमभिलिख्य तत्क्षणमेव समुपनीतं लेखम् । अब्रवीच्च तमपवार्य—'गन्धर्वक ! याऽसौ त्वया गन्धर्वदत्ताभिधाना कुसुमशेखरनरेन्द्रमहिषी सुवेलाचलानिवृत्तेन काञ्चयां द्रष्टुमध्यवसिता तदीयदुहितुर्मलय. सुन्दर्या रहस्युपेत्य सादरमयं समर्पयितव्यः' इति [ट]।
अथ 'तथा' इति सोऽभ्युपगम्य दूरानतशिराः प्रणम्य हरिवाहनमाभाष्य च ललाटचुम्बिना पाणिसंपुटेन तत्समासन्नवर्तिनः समरकेतुपुरःसरान् राजपुत्राननुचराप्तिप्रसादप्राप्तवसुभूषणादिवस्तुकलापो जलमण्डपानिर्जगाम । विस्मयोन्मुखद्वारस्थलोकावलोकितश्च विहगपतिपोत इव पवनवेल्लितोत्तरीयपल्लवप्रान्तपक्षतिरन्तरिक्षमुदपतत् । प्रस्थिते च तस्मिन्नगस्त्याश्रमालंकृतां ककुभमारब्धतद्गुणसंकथः स्थित्वा क्षणं क्षोणीपतितनयः स्वावासमगमत् । कृताह्निकविधिश्च विनिविश्य विजने तमेव सर्वतोऽनवद्यमवलोकयन् विद्याधरराजपुत्र्या रूपातिशयमनयद् दिवसम् [8] । अवसिते च वासरालोके संगलत्तिमिरतया मन्दायमानरूपदर्शनसामयाँ कथञ्चित् ततो विनिवर्त्य दृष्टिमुत्थाय च यथाक्रियमाणमावश्यकं सान्ध्यमन्वतिष्ठत् । उपस्थिते च प्रदोषे प्रतीष्य कृतसपर्याणां द्विजन्मनामाशिषमारुह्य च सपर्याणां यामकरिणीं करेणुघण्टारवश्रवणगत्वरेण
तत्क्षणमेव तत्कालमेव, समुपहृतं समर्पितं, स्वप्रयोजनसम्बद्धं खोद्देश्यसम्बद्धं, लेखं पत्रम् , उपानयत् समर्पितवान् ; च पुनः, तं लेखम् , अपवार्य आच्छाद्य, अब्रवीत् उक्तवान् । किमित्याह-गन्धर्वक ! सुवेलाचलात् सुवेलपर्वतात् , निवृत्तेन निर्गतेन, त्वया, असौ प्रसिद्धा, गन्धर्वदत्ताभिधाना गन्धर्वदत्ताख्या, या कुसुमशेखरनरेन्द्रमहिषी तदाख्यनृपपट्टराज्ञी, काभ्यां तदाख्यनगर्या, द्रष्टुं साक्षात्कर्तुम् , अध्यवसिता निश्चिता, तदीयदुहितुः तत्सुतायाः, मलयसुन्दर्याः, रहसि एकान्ते, उपेत्य समीपं गत्वा, अयं लेखः, सादरम् आदरपूर्वकं, समर्पयितव्यः प्रापयितव्यः [ट]।
अथ अनन्तरं, सः बालकः, तथा तेन प्रकारेण, अभ्युपगम्य कर्तुमङ्गीकृत्य, दूरानतशिराः दूरपर्यन्तावनतमस्तकः सन् , हरिवाहनं तदाख्यप्रकृतयुवराज, प्रणम्य अभिवाद्य, च पुनः, ललाटचुम्बिना ललाटस्पर्शिना, पाणिसम्पुटेन संश्लिष्टकरद्वयेन, अञ्जलिनेति यावत् , तत्समासन्नवर्तिनः तत्पार्थोपविष्टान् , समरकेतुपुरस्सरान् समरकेतुप्रमुखान् , राजपुत्रान् नृपकुमारान् , आभाष्य आलप्य, अनुचरार्पितप्रसादप्राप्तवसुभूषणादिवस्तुकलापः अनुचरेण किङ्करद्वारा, अर्पितः-उपहृतः, प्रसादेन-प्रीत्या, प्राप्तः-गृहीतः, वसुभूषणादिः-धनाभूषणप्रभृतिः, वस्तुकलापः-वस्तुसमूहो येन तादृशः सन् , जलमण्डपात् जलाधिष्ठितगृहविशेषात् , निर्जगाम निष्क्रान्तः । च पुनः, विस्मयोन्मुखद्वारस्थलोकावलोकितः विस्मयेन-आश्चर्येण, उन्मुखैः-ऊर्ध्वमुखैः, द्वारस्थलोकैः-द्वारस्थजनैः, अवलोकितः-दृष्टः सन् , विहगपतिपोत इव गरुडशिशुरिव, पवनवेल्लितोत्तरीयपल्लवप्रान्तपक्षतिः पवनेन-वायुना, वेल्लिता-उद्धृता, उत्तरीयपल्लवप्रान्तरूपा- पल्लवसदृशश्लक्ष्णोत्तरीयवस्त्राञ्चलरूपा, पक्षतिः-पक्षमूलं यस्य तादृशः, अन्तरिक्षं गगनम् , उदपतत् उज्जगाम । तस्मिन् गन्धर्वके, अगस्त्याश्रमालङ्कताम् अगस्त्यस्य-तदाख्यमहर्षेः, आश्रमेण-आवासेन, अलङ्कृतां-विभूषितां, ककुभं दिश, दक्षिणदिशमित्यर्थः, प्रस्थिते प्रयाते सति, क्षोणीपतितनयः प्रकृतनृपात्मजः, आरब्धतहणसंकथः प्रवर्तिततदीयगुणगानः सन् , क्षणं क्षणमात्रं, स्थित्वा वर्तित्वा, स्वावासं स्वगृहम् , अगमत् गतवान् । च पुनः, कृताहिकविधिः सम्पादितदैनिकक्रियः सन् , विजने रहसि, विनिविश्य उपविश्य, विद्याधरराजपुत्र्याः विद्याधरराजकुमार्याः, तिलकमञ्जर्या इत्यर्थः, सर्वतः समन्तात् , अनवद्यं प्रशंसनीयं, तमेव दृष्टपूर्वमेव, रूपातिशयं सौन्दर्योत्कर्षम् , अवलोकयन् पश्यन् , दिवसं दिनम् , अनयत् व्यतीतवान् [3] च पुनः, वासरालोके दिनप्रकाशे, अवसिते समाप्ते, क्षीणे सतीत्यर्थः, संगलत्तिमिरतया सम्पतदन्धकारतया, मन्दायमानरूपदर्शनसामर्थ्यां शिथिलायमानतदाकारावलोकनशक्तिका, दृष्टिं चक्षुः, कथञ्चित् कथमपि, क्लेशेनेत्यर्थः, ततः तद्दर्शनकार्यात् , निवार्य विमोच्य, च पुनः, उत्थाय यथाक्रियमाणं यथाविधीयमानं, स्वसाध्यं स्वकार्यम् , अन्वतिष्ठत् कृतवान् । च पुनः, प्रदोषे रजनीमुखे, उपस्थिते समागते, कृतसपर्याणां सम्पादितसायन्तना_णां, द्विजन्मनां विप्राणाम् , आशिषम् आशीर्वाद, प्रतीष्य प्रतीक्ष्य गृहीत्वेत्यर्थः, च पुनः, पृष्ठारोपितरत्नपीठालङ्कता, यामकरिणीं प्रहरहस्तिनीम् , आरुह्य, करेणुघण्टारवश्रवणगत्वरेण करेणोः-हस्तिन्याः,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202