Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 638
________________ अध्यायः 38] सुश्रुतसंहिता / 541 " पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैःक्रमात् // लनशब्दकरस्फुरणादिकमवधार्य, अन्नपानेनावष्टब्धे कोष्ठे स्नेहसर्व वा जाङ्गलरसैोजयेदविकारिभिः // 12 // बस्तिरुत्तममात्रारूपः षट्पलः क्रियते / तथाच तन्त्रान्तरंत्रिभागहीनमध वा हीनमात्रमथापि वा। 'यहाध्यहाचतुर्थे पश्चमे वा दद्यानिरूहादनुवासनम्' इति यथाग्निदोषं मात्रेयं भोजनस्य विधीयते // 13 // अनन्तरं ततो युज्याद्यथास्वं स्नेहबस्तिना॥ | अनायान्तं मुहूर्तात्तु निरूहं शोधनैर्हरेत् // 17 // सुनिरूढस्य पश्चात्कर्म निर्दिशन्नाह सुनिरूढमित्यादि / तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः॥ केचिदन निरूढलिङ्गोत्पादपुटप्रत्यागमानन्तरं पीतनागरकर्षतो- ततः परं घटिकाद्वयादनागच्छतो निरूहस्य निर्हरणोपायं दशेयस्योद्वर्तनम्नानादिकं मन्यन्ते / तदक्तं-"ततः प्रत्यागते यति-अनायान्तमित्यादि / निरूहैर्मतिमान् हरेदिति संबन्धः। बस्ती वायुष्णं नागरैः शृतम् / पाययेत् कृतशौचं च सापयेदुः कथंभूतैर्निरूहै रित्याह-शोधनैः तीक्ष्णैः / क्षारमूत्राम्लसंयुतैः ष्णवारिणा-"इति / कियद्भोजनं तदाह-त्रिभागेत्यादि / क्षारो यवक्षारः, मूत्रं गोमूत्रम्, भम्लं काजिकम् // १७॥हीनमात्रमथापि वेत्यत्र मात्रशब्दोऽल्पार्थः तेन हीनमात्रमल्प-विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम् // 18 // हीनम् / ततः मात्रावद्भोजनानन्तरम् / यथाखं यो य आत्मी- शूलारतिज्वरानाहान्मरणं वा प्रवर्तयेत् // यदोषापेक्षया स्नेहबस्तिस्तेन स्नेहबस्तिना युज्यात् परं सुनिरूढ- विगुणो विपरीतः। अरतिर्न कुत्रचिदवस्थितिश्चेतसः॥१८॥मेव पुरुषं नतु दुर्निरूढं, तत्र सदोषतया यथादोषं निरूहणमेव | न तु भुक्तवतो देयमास्थापनमिति स्थितिः॥१९॥ कार्यम् / न चातिरूलं, तत्रातिविरिक्तवद्भेषजं शीतपरिषेकपिच्छा-विसूचिको वा जनयेच्छदि वाऽपि सुदारुणाम् // बस्त्यादिकं नतु स्नेहबस्तिः, तथा च विदेहः-"अतितीक्ष्णै- कोपयेत् सर्वदोषान् वा तस्माद्यादभोजिने // 20 // निरूढस्य हृतदोषस्य सर्वतः / कञ्चिदेवानभिप्रेतं मार्ग स्नेहोऽनु- भुक्तवतः कस्मादास्थापनं निषिध्यते तदाह-न खित्यादि / गच्छति"-इति / गयदासस्तु परिभाषितं षट्पलप्रमाणं न तु भुक्तवत इत्यादिना य आस्थापननिषेधोऽभिहितस्तस्य स्नेहबस्तिमत्र देयं न मन्यते, किश्चानुवासनाख्यं पलत्रयप्रमाणं दृढीकरणार्थ भुक्तवतो विसूचिकादिदोषोद्भावनयाऽभोजिने दानस्नेहबस्ति देयं मन्यते / यत्र तु स्नेहबस्तिः स्वतन्त्रः, तत्रैव माह-विसूचिकां वेत्यादि // 19 // 20 // षट्पलप्रमाणः // 11-13 // जीर्णान्नस्याशये दोषाः पुंसःप्रव्यक्तिमागताः॥ विविक्ततामनस्तुष्टिः स्निग्धता व्याधिनिग्रहः॥१४॥ | निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः॥२१॥ आस्थापनस्नेहबस्त्योः सम्यग्दाने तु लक्षणम्॥ |नवाऽऽस्थापनविक्षिप्तमन्नमग्निः प्रधावति // ___ इदानीं सान्वासनास्थापनस्य सम्यग्दत्तस्य लक्षणमाह-तस्मादास्थापनं देयं निराहाराय जानता // 22 // विविक्ततेत्यादि / विविक्तता सम्यक्पृथगवधारणं, मनस एवे. विसूचिकेत्यादिदूषणोद्भावनद्वारेणाभोजिने दानमभिधाय जीन्द्रियार्थेषु सम्यगवधारणसामर्थ्य, रसादिधातुवहस्रोतसामना-| र्णान्नस्येत्याधुक्तगुणद्वारेणाप्यभोजिन एव दानमाह-जीर्णान्नवृतलं वा विविकता // 14 // स्वेत्यादि / प्रव्यक्किं स्पष्टतां निरावरणतामित्यर्थः // 21 // 22 // तदहस्तस्य पवनायं बलवदिष्यते // 15 // आवस्थिकं क्रमं चापि बुडा कार्य निरूहणम् // रसौदनस्तेन शस्तस्तदहश्चानुवासनम् // मलेऽपकृष्ट दोषाणां बलवस्वं न विद्यते // 23 // कुतः पुनर्निरूहशुद्धस्य मन्दामेस्तदहरेव मांसरसभोजनमनु- तीव्रशूलाध्मानादिरोगावस्थेस्योपक्रमेणापि नोर्च शुद्यतः बासनयोजनं चेत्याह-तदहरित्यादि / निरूहणादिडवातादिप्र- फलवादिप्रणिधानपूर्वकं भुक्तवतोऽपि निरूहदानं कर्तव्यं स्यादत वृत्तिलक्षणेन धातुक्षयेण कुपितानिलस्य बलवदेव भयमतस्तदहरेव आह-आवस्थिकमित्यादि // 23 // रसौदनभोजनं, तच्च निरूहणमन्दीकृतान रूबधभयान्मात्रावत् : क्षीराण्यम्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा // तथा पवनभयात्तदहरेव द्वादशप्रसृतनिरूहचतुर्थांशेन स्नेहेनानुवा- लवणानि फलं क्षौद्रं शताह्वा सर्षपं वचा // 24 // सनम् / गयदासस्तु सुनिरूढस्य तदहः पलत्रयमेवानुवासनं; | एला त्रिकटुकं रास्ना सरलो देवदारु च॥ तथा तदहश्चेति चकारो भिन्नक्रमे, तेनानुवासनं चेत्यत्र रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च // 25 // संबन्धादनुकोऽपि मात्राबस्तिश्चात्र समुच्चीयत इति मन्यते; कटुका शर्करा मुस्तमुशीरं चन्दनं शटी॥ न षट्पलप्रमाणं स्नेहबस्ति, भोजदर्शनादिति // 15 // - मञ्जिष्ठा मदनं चण्डा त्रायमाणा रसाञ्जनम् // 26 // पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम् // 16 // बिल्वमध्यं यवानी च फलिनी शकजा यवाः॥ अन्नोपस्तम्भिते कोष्ठे स्नेहबस्तिर्विधीयते // काकोली क्षीरकाकोली जीवकर्षभकावुभौ // 27 // निरूहणादनन्तरं तृतीयचतुर्थादावपि दिने बस्तिदानमाह तथा मेदा महामेदा ऋद्धिवृद्धिर्मधूलिका // पश्चादित्यादि / पश्चात् सान्वासनान्निरूहणात्। अग्निबलं दीप्तं | निरूहेषु यथालाभमेष वर्गो विधीयते // 28 // बलं वयःशक्त्यनुरूपमुपलभ्य, पवनस्य च चेष्टितं मलेति सञ्च- १०रोगावससाक्रमेणापि' इति पा० /

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922