Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 795
________________ 698 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं PAAAAAAAAA नानावर्ण नैकशः सारयन्ति इदानीमतीसाराणां परिहारार्थमसाध्यलक्षणमाह-सर्पिरिकृच्छाजन्तोः षष्ठमेनं वदन्ति // 16 // त्यादि / वेसवारं विशिष्टसंस्कारसंस्कृतं मांस खानिस्कापरपआमातीसारलक्षणमाह-आमाजीणेत्यादि / दोषाः संप्र. र्यायं, तेन मिश्रमम्बु वेसवाराम्बु; रूपशब्दः सर्पिरादिभिः दुष्टाः कोष्ठं क्षोभयन्तः सन्तो नानावण कृच्छ्रात् सरुक् एकशो प्रत्येकं संबध्यते / मस्तुलुङ्गोऽर्धविलीनचतुःस्नेहाकारो मस्तकन, अपितु बहुशः सारयन्तीति पिण्डार्थः / आमाजीर्णोपद्रुताः | मज्जा तत्सदृशम् / विस्रम् आमगन्धि, शटितमृतकगन्धतुल्यआमाख्येनाजीर्णेनोदीरिताः, क्षोभयन्तः चालयन्तः, 'मलं' इति | गन्धमित्यर्थः / अजनाभं सौवीराजनाभम् / राजीमत् नीलपीशेषः / सभक्तं ससिक्थम् / अत्र पुनः षष्ठसंख्यावचनं निय तादिरेखायुक्तम् / चन्द्रकैः मयूरपिच्छाभैः, सन्ततं व्याप्तम् / मार्थ, तेन भयस्नेहाजीर्णविसूचिकार्शोऽजीर्णादिनिमित्ता अती यत् प्रतीपं यथाखदोषलिनेभ्यो विपरीतलिङ्गम् , अन्ये तु अरिष्टसारा न पृथग्गणनीयाः, यतस्ते दोषजेष्वेवान्तर्भूताः / एनम् लिङ्गमाहुः / उपसर्गा उपद्रवाः, ते च तन्त्रान्तरे पठिता ज्वरआमजम् / केचित् 'संप्रदुष्टाः सभक्तम्' इत्यत्र 'धातुसङ्घान् शोफादयः / उक्तं च,-"शोफ शूलं ज्वरं तृष्णा श्वासं कासमलांश्च' इति पठन्ति; धातुसङ्घान् रक्तादीन् , मलान् पुरीषादीन् , मरोचकम् / छर्दि हिक्कां च मूछों च दृष्ट्राऽतीसारिणं त्यजेत्" 'दूषयित्वा' इति शेषः, इति च व्याख्यानयन्ति / यद्यपि सर्वाती इति / प्रभूता बहवः / एते उपद्रवाः क्षीणमतीसारिणं हन्युरिति साराणामादावामातीसारत्वं, तथाऽपि प्रभूतामजनितवादामजस्य योजनीयम् / असंवृतगुदम् असङ्कुचितगुदमित्यर्थः / क्षीणम् पृथगुपादानं, एवं सान्निपातिकत्वेऽप्यस्य पृथगुपादानं समाधे | उत्साहोपचयबलरहितं, दुरात्मानम् अजितेन्द्रियम् / उपद्रुतम् यम् // 15 // 16 // अवारणीयोक्तैरुपद्रवैर्जुष्टम् / गुदे पक्के गतोष्माणं गुदे पक्के सति यस्य ऊष्मा बहिनिर्गतो बिनष्टस्तादृशमतिसारिणं त्यजेत् / संसृष्टमेभिर्दोषैस्तु न्यस्तमप्ववसीदति // केचित् 'दुरात्मानं' इत्यत्र 'सदाऽऽध्मातं' इति पठन्ति, पुरीषं भृशदुर्गन्धि विच्छिन्नं चामसंज्ञकम् // 17 // सदाऽऽध्मानयुक्तमिति च व्याख्यानयन्ति // 19-21 // ___ इदानीमामातीसारस्य लक्षणमाह-संसृष्टमेभिर्दोषैरित्यादि। शरीरिणामतीसारः संभूतो येन केनचित् // .. संसृष्टमेभिर्दोषैः पूर्वनिर्दिष्टैर्वातादिलिङ्गैर्गुरुतराप्तमित्यर्थः / अवसीदति ब्रुडति / विच्छिन्नम् अल्पाल्पप्रवर्तकं; 'विच्छि | दोषाणामेव लिङ्गानि कदाचिन्नातिवर्तते // 22 // स्नेहाजीर्ण निमित्तस्तु बहुशूलप्रवाहिकः // नम्' इत्यत्र 'पिच्छिलम्' इति केचित् पठन्ति // 17 // विसूचिकानिमित्तस्तु चान्योऽजीर्ण निमित्तजः॥ एतान्येव तु लिङ्गानि विपरीतानि यस्य तु॥ विषाकमिसंमतो यथाखं दोषलक्षणः // 23 // / लाघवं च मनुष्यस्य तस्य पक्कं विनिर्दिशेत् // 18 // -"] इदानीं षट्संख्याधिक्यशङ्कानिषेधार्थमितराणामतीसाराणां आमलक्षणमभिधाय पक्कलक्षणमाह-एतान्येवेत्यादि / दोषजेष्वेवान्तर्भावार्थमाह-शरीरिणामित्यादि / येन केनएतान्येव लिङ्गानि अनन्तरोक्कापक्कलिङ्गानि / चकारात् कफदु. चित् 'हेतुमा' इति शेषः / यस्माद्बहुनिमित्तजोऽप्यतीसारो ष्टिरहितं पुरीषं समुचीयते / 'मनुष्यस्य' इत्यत्र 'पुरीषस्य' इति दोषलिङ्गानि नातिवर्तते नातिकामति तस्माद्यथाखदोषकेचित् पठन्ति; व्याख्यानयन्ति च-यद्यपि न्यस्तमप्ववसी• लक्षणादतीसारो ज्ञेय इत्यर्थः / एतेन न षट्सख्याधिक्यम् / दतीत्यस्य वैपरीत्येनैव पुरीषलाघवं प्राप्तं, तथाऽपि पुनर्लाघवो केचित् 'शरीरिणामतीसारः' इत्यादिपाठमामजातिसारलक्षणापादानं कफदुष्टिरहितत्वबोधनाय / ननु, कफसंसृष्टः पक्कोऽपि | दनन्तरं पठन्ति, युक्तश्चायं तथैव पाठः परं जेजटाचार्यवचमलो निमजति, तत् कथं पक्ककफातीसारज्ञानम् ? उच्यते- नानरोधनात्र पठितः; जेजटाचार्य विहायान्ये टीकाकारा तदितरलक्षणेरेव // 18 // अस्यानन्तरं पाठं न पठन्ति, क्षोदक्षमवाभावात् // 22 // 23 // सर्पिर्मेदोवेसवाराम्बुतैल आमपक्कक्रमं हित्वा नातिसारे क्रिया यतः॥ ___ मज्जाक्षीरक्षौद्ररूपं नवेद्यत् // अतः सर्वेऽतिसारास्तु शेयाः पक्कामलक्षणैः // 24 // मञ्जिष्ठाभं मस्तुलुङ्गोपमं वा ___ इदानीमामपक्कलक्षणज्ञाने भिषजो यत्नातिशयं प्रतिपादयविस्त्रं शीतं प्रेतगन्ध्यञ्जनाभम् // 19 // माह-आमपक्कक्रममित्यादि / पक्कामलक्षणैः पूर्वोत्तरेव // 24 // राजीमद्वा चन्द्रकैः सन्ततं वा पूयप्रख्यं कर्दमाभं तथोष्णम् // तंत्रादौ लङ्घनं कार्यमतिसारेषु देहिनाम् // हन्यादेतद्यत् प्रतीपं भवेञ्च ततः पाचनसंयुक्तो यवाग्वादिक्रमो हितः // 25 // क्षीणं हन्युश्चोपसर्गाःप्रभूताः॥२०॥ | इदानी चिकित्सावसरः-तत्रादौ लङ्घनमित्यादि / तत्रेति असंवृतगुदं क्षीणं दुराध्मातमुपद्रुतम् // वाक्योपक्रमे / लहनम् उपवासः। आदौ प्रथमतः। यस्मात् सर्व गुदे पक्के गतोष्माणमतीसारकिणं त्यजेत् // 21 // यो दोषो यत्र चान्तर्भवति तथैव भावार्थमाह' इति प्रा० / १'बामसंस्कृतम्' इति पा०। | 2 भादौ तु कानं कार्य' इति पा० /

Loading...

Page Navigation
1 ... 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922