Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 798
________________ 701 अध्यायः 40] सुश्रुतसंहिता। wwwwwwwwwwwwwwwwww प्रकरणात् प्राक् पित्तारब्धपक्कातीसारस्य चिकित्सा तैरभिहिता मौस्तं कषायमेकमित्यादि / कषायमेकं वेति कथमेतदु॥६३-६५॥ च्यते मधुपानीययोरपि विद्यमानखात् ? नैवं, तयोः संस्कारबिल्वशक्रयवाम्भोदबालकातिविषाकृतः॥ त्वेनाप्रधानखात् / अयं योगः पक्कपित्तरक्तातीसारे विशेषेण कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम् // 66 // बोद्धव्यः; सामान्ये पक्कातीसारे केचिन्मन्यन्ते, तथा चोकं 'पक्कातीसारिणे देयो मुस्ताकाथः समाक्षिकः' इति / रोध्रायम्बअतः परमपरं सिद्धतमं योगमाह-बिल्वेत्यादि / बिल्वं ष्ठादिप्रियङ्वादीन् गणानेवमिति क्वाथान् कृखा मधुप्रक्षेपेण बिल्वफलं कोमलं, शक्रयवा इन्द्रयवाः, अम्भोदो मुस्ता, | सहोपयोजयेदित्यर्थः // 72 // अतिविषाकृत इति कृतग्रहणं शीतकषायादिनिवृत्त्यर्थम् / अयं | पद्मां समझां मधुकं बिल्वजम्बूशलाटु च // योगश्विरप्रवृत्तेऽपि सामे सशोणिते दृश्यते // 66 // पिबेतण्डुलतोयेन सक्षौद्रमगदङ्करम् // 73 // मधुकोत्पलबिल्वाब्दहीबेरोशीरनागरैः॥ पद्मा समझामित्यादि / पद्मा भार्गी, समजा लज्जालुका, कृतः क्वाथो मधुयुतः पित्तातीसारनाशनः॥६७॥ बिल्वजम्बूशलाटु चेति बिल्वफलं कोमलं, जम्बूफलं च कोममधुकोत्पलबिल्वान्देत्यादि / मधुकं यष्टीमधु, उत्पलं लम् / अगदङ्करमत्र अतीसारहरमित्यर्थः॥७३॥ नीलोत्पलम् / अब्दं मुस्तं, ह्रीबेरं वालक मधुकादिद्रव्यैः कृतः कच्छुरामूलकल्कं वाऽप्युदुम्बरफलोपमम् // काथः सुशीतो मधुयुतः पित्तातीसारनाशनो भवतीति संबन्धः // 6 पयस्या चन्दनं पद्मा सितामुस्तानकेशरम् // 74 // // पक्कातिसारं योगोऽयं जयेत्पीतः सशोणितम् // यदा पक्कोऽप्यतीसारः सरत्येव मुहुर्मुहुः॥ __कच्छरामूलकल्क वेत्यादि / कच्छुरा कङ्कतिका, तन्मूल. प्रहण्या मार्दवाजन्तोस्तत्र संस्तम्भनं हितम् // 6 // कल्कमुदुम्बरफलोपमं कर्षप्रमाणं सक्षौद्रं तण्डुलाम्बुना पिबेदिति पक्कातीसारस्य सरणे किं कायेमित्याह-यदा पक्कोऽप्यती-संबध्यते / पयस्या चन्दनमित्यादि / पयस्या अकेपुष्पी, अन्ये सार इत्यादि / प्रहण्या मार्दवात् अग्निस्तम्भात् / संस्तम्भनं दुग्धिकामाहुः, क्षीरकाकोलीमपरे; चन्दनं रक्तचन्दनं, पद्मा संग्रहणम् // 68 // भार्गी, सिता शर्करा, अब्जकेशरं पद्मकेशरम् / सशोणितमिति समझा धातकीपुष्पं मञ्जिष्ठा लोध्रमुस्तकम् // पित्तातीसारमेव नतु रक्तातीसारं, तचिकित्साया वक्ष्यशाल्मलीवेष्टको रोधं वृक्षदाडिमयोस्त्वचौ // 69 / / माणसात् / 'पक्कातीसारं योगोऽयं' इत्यत्रान्ये 'पित्तातीसार आम्रास्थिमध्यं लोभ्रं च बिल्वमध्यं प्रियङ्गवः॥ | योगोऽयं इति पठन्ति / पीत इति कथितकषायविधिनेमधकं शङ्गवेरं च दीर्घवृन्तत्वगेव च // 70 // त्यर्थः // ७४॥चत्वार एते योगाः स्युः पकातीसारनाशनाः॥ निरामरूपं शूलार्ते लानाद्यैश्च कर्षितम् // 75 // उक्ता य उपयोज्यास्ते सक्षौद्रास्तण्डुलाम्बुना // 79 // नरं सक्षमवेक्ष्याग्निं सक्षारं पाययेवृतम् // तानेव स्तम्भनयोगानाह-समझा धातकीपुष्पमित्यादि / इदानीं धृतपानाईमतीसारिखमाह-निरामरूपमित्यादि / समझा लज्जालुका, अन्ये वराहकान्तामाहुः / शाल्मलीवेष्टकः | पक्कातीसारप्रस्तावे निरामरूपमिति प्राप्तमतस्वदभिधानमतिशयेन शाल्मलीनिर्यासकः, अन्ये वेष्टकं वृन्तमाहुः; वृक्षः कुटजः / निरामरूपप्रापणार्थम् / अवेश्यानि दीप्तं' इति शेषः / सक्षार आम्रास्थिमध्यम् आम्रफलमज्जा / शृङ्गवेरं शुण्ठी, दीर्घवृन्तलक् | यवक्षारसहितं, खर्जिकाक्षारसहितमित्यन्ये / निरामरूपअरलुखक, अन्ये श्योनाकलगित्याहुः / चत्वार एते | मित्याद्यारभ्य वातचिकित्सितं शूलस्यान्यथाऽसंभूतेरित्यन्ये योगाः श्लोका|क्ताः / अन्ये तु-'समजाधातकीपुष्पमजिष्ठा- | वदन्ति // 75 // रोध्रमस्तकम् / शाल्मलीवेष्टकं वाऽपि विदध्याद्योगमुत्तमम्' बलाबृहत्यंशमतीकच्छुरामूलसाधितम् // 76 // इसकेनैव शाल्मलीवेष्टकेनापरं पञ्चमं योगं मन्यन्ते; तत एव मधक्षितं समधुकं पिबेच्छूलैरभिद्रुतः॥ च 'एते हि पश्चयोगाः स्युः पक्कातीसारनाशनाः' इति पठन्ति / ___ बलाबृहत्यंशुमतीत्यादि / 'घृतं' इत्यनुवर्तते / मधूक्षितम् सर्वेऽपि पक्वातीसारनाशनाः स्युः। अन्ये तु पित्तातीसारनाशना ईषन्मात्रमधुयुक्तमित्यर्थः / समधुकं यष्टीमधुसहितं, वक्ष्यमाणइति व्याख्यानयन्ति / कथमेते योगा उपयोज्या इत्याह योगे यष्टीमधुकस्य प्रक्षेपदर्शनादत्रापि प्रक्षेपः। शूलैरभिद्वतः उक्ता इत्यादि / ये योगाः समादिका उक्तास्ते सक्षौद्रास्तण्डुला शूलैरातः // ४६॥म्बुना उपयोज्या इत्यर्थः // 69-71 // दा-बिल्वकणाद्राक्षाकटुकेन्द्रयवैश्रुतम् // 77 // मौस्तं कषायमेकं वा पेयं मधुसमायुतम् // साधितं हन्त्यतीसारं वातपित्तकफात्मकम् // लोध्राम्बष्ठाप्रियङ्ग्वादीन् गणानेवं प्रयोजयेत् 72 दना चाम्लेन संपक्कं सव्योषाजाजिचित्रकम् // 7 // 1 'प्राप्ताद' इति पा०। | सचव्यपिप्पलीमूलं दाडिमैर्वा रुगर्दितः //

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922