Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 904
________________ अध्यायः 63] सुश्रुतसंहिता। 807 wrxmwwwx कृतसुरादिकम् अम्ललवणकटुतिक्तं (11), सौवर्चलान्वितहस्ति- अपरेऽत्रामुं पाठमन्यथा पठित्वा बहु जल्पन्ति, तश्च ग्रन्थनीदध्यादिकम् अम्ललवणकटुकषायं (12), औद्भिदलवणान्वितं गौरवभयाच्छिष्यबुद्धिव्याकुलहेतुलाच परित्यक्तम् // 5 // शुकमांसादिकम् अम्ललवणतिक्तकषाय (13), बालमूलकहस्ति- यथाक्रमप्रवृत्तानां द्विकेषु मधुरो रसः॥ नीदध्यादिकम् अम्लकटुतिक्तकषायं (14), सरोमकं बालबिल्वा पश्चानुक्रमते योगानम्लश्चतुर एव तु // 6 // दिकं लवणकटुतिक्तकषायं (15); एवं चतुष्करससंयोगाः पञ्च त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम् // दश कथिताः / अतः परं पञ्चरससंयोगाः षड् वक्ष्यन्ते तिक्तः कषायमन्वेति ते द्विका दश पञ्च च // 7 // आमकरमान्वितं भृष्टवार्ताकफलादिकं मधुरामललवणतिककषायं (1), कटुत्रययवक्षारान्विततकादिकं मधुरामललवणकटुक तद्यथा-मधुराम्लः 1, मधुरलवणः 2, मधुरषायम् (2), औद्भिदान्विततकादिकं मधुराम्ललवणतिक्तकषायं कटुकः 3, मधुरतिक्तः 4, मधुरकषायः 5, एते (3), हरीतकीधात्रीफलादिकं मधुराम्लकटुतिक्तकषायं (4), पञ्चानुक्रान्ता मधुरेण; अम्ललवणः 1, अम्लकरसोनादिकं मधुरलवणकटुतिक्तकषायं (5), भल्लातकरौप्यशिला- | टुकः 2, अम्लतिक्तः 3, अम्लकषायः 4, एते चत्वारोऽनुक्रान्ता अम्लेन: लवणकटुक: १,लवणजतुमिश्रितनिम्बादिकम् अम्ललवणकटुतिककषायं (6); एवं तिक्तः 2, लवणकषायः 3, एते त्रयोऽनुक्रान्ता पश्चरससंयोगाः षड् दर्शिताः / अतः परे षड्स वक्ष्यते-एण लवणेन; कटुतिक्तः१, कटुकषायः 2, द्वावेतावमांसादिकं मधुराम्ललवणकटुतिक्तकषायम् / अतः परगेकैकरसा नुक्रान्तो कटुकेन तिक्तकषायः१ एक एवानुक्रान्तनाह–सन्तानिकागोदुग्धादिकं मधुरं, (1), आमकरमर्दादिकम् स्तिक्तेन एवमेतेपश्चदश द्विकसंयोगा व्याख्याताः८ अम्लं (2), रोमकादिकं लवणं (3), चव्यादिकं कटुकं (4), निम्बपर्पटादिकं तिकं (5), पद्मन्यग्रोधाद्यङ्करादिकं कषायं (6); इदानीं रसभेदत्रिषष्टिं ग्रन्थेनैव विवृण्वन्नाह-यथाक्रममिएवं षद कथिताः / अनेन प्रकारेण त्रिषष्टिः कथिताः।। त्यादि / यथाक्रमप्रवृत्तानामिति मधुरादिक्रमप्रवृत्तानां रसानामिकार्तिककुण्डस्वमुं पाठमन्यथा आपातनिकां कृत्वा व्याख्यान- त्यर्थः / द्विकेषु द्विकसंयोगेषु / अनुक्रमते अनुगच्छति, अनु. यति तद्यथा-दोषाणां पञ्चदशधा प्रसरो भेदः, तस्य बहुभि रगतो भवतीत्यर्थः / दश पञ्चेति पञ्चदशेत्यर्थः / यद्यपि सूत्रत्रिषष्टिरसमेदैः सह प्रयोगो दुर्घटः, अतो दोषभेदानामपि स्थाने रस विशेष विज्ञानीयाध्याये पञ्चदश द्विका इत्यादिना द्विकबहुखमाह-अविदग्धा इत्यादि / अविदग्धा अप्रकुपिताः | संयोगादीनां संख्या उक्ताः, तथाऽपि पुनरत्र संख्याकरणं विदग्धाः कुपिता दोषाः; यद्यस्मिन् पाठे दोषाणां त्रिषष्टिमेदा नियमार्थम् / तेन इयन्त एव रसमेदा गणनीया न तत्रान्तउक्ताः, तर्हि पूर्वपाठे पञ्चदशधा प्रसरः किमित्युक्तः ? सत्यं, रोक्कास्तरतमयोगादिजा इत्यर्थः / तेषामेव द्विकानां पञ्चदशसंकुपितदोषस्यात्यन्तचिकित्सनीयलापादनार्थम् अन्यत् प्रन्ययी- | क्याकानामुदाहरणान्याह-तयथेत्यादि / मधुराम्लो विद्यते रवभयात् परित्यक्तम् // 4 // यत्र संयोगेस मधुराम्लः / एवं शेषेष्वपि शेयम् // 6-8 // एकैकेनानुगमनं भागशो यदुदीरितम् // त्रिकान पक्ष्याम:दोषाणां, तत्र मतिमान् त्रिषष्टिं तु प्रयोजयेत् // 5 // आदौ प्रयुज्यमानस्तु मधुरो दर्श गच्छति / षडम्लो लवणस्तसादर्धमेकं तथा कटुः // 9 // पूर्वमविदग्धा विदग्धाश्च रसा एकैकेनानुगमनाद्भिद्यन्त तद्यथा-मधुरामललवणः 1, मधुराम्लककार, इत्युक्तं, तदेव स्मारयति--एकैकेनानुगमनमित्यादि / भागशः मधराम्लतिक्ता 3, मधुराम्लकषायः४, मधुरलबअंशांशतया / रसानामेकैकेनानुगमनं प्रवर्तनं यदुदीरितमस्मि णकटुकः 5, मधुरलवणतिक्तः 6, मधुरलवणकनध्याये भणितं, तशाते रसास्त्रिषष्टिधा भियन्त इति पूर्ववा षायः 7, मधुरकटुकतिका ८,मधुरकटुकषायः९, क्येन सह संबन्धः / तां च रसमेदत्रिषष्टिं, मतिमान् कहापो. मधुरतिक्तकषायः 10, एवमेषां दशानां त्रिकसंयो. हविद्वैद्यः, तत्र दोषभेदेषु प्रयोजयेत् / मतिमानिति पदात् | गानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुकः 1, यादृशा एव दोषाणां हीनाधिकभावेन मेदास्तादृशा एव रसभेदा अम्ललवणतिक्तः२, अम्ललवणकषायः 3, अम्लयोज्या इति सूचयति / भन्ये तु 'एवमेवानुगमनं' इति पटिखा कटुतिक्तः 4, अम्लकटुकषायः५, अम्लतिककदोषाणामेवं भागशोऽशांशवलविकल्पेनकं प्रत्येकस्यानुगमनं षायः 6, एवमेषां षण्णामादावम्लःप्रयुज्यते लवदोषभेदीये यदुदीरितं तत्र रखमेदत्रिषष्टिं योजयेदिति / यद्यपि णकटुतिक्तः 1, लवणकटुकषायः२, लवणतिक्तकदोषमेदीये यद्वक्ष्यते इति सुन्दरं नतु यदुदीरितमिति, तथाऽपि ते, तथाऽपि षायः 3, एवमेषां त्रयाणामादौ लवणः प्रयुज्यते। भाविनि भूतवदुपचारादोषभेदीये यदुदीरितमिति कृतम् / कटुतिक्तकषायः१,एवमेकस्यादी कटुका प्रयुज्यते। | एवमेते त्रिकसंयोगा विंशतिर्व्याख्याताः॥१०॥ 1. कैकेनानुगमनाद्भागशो य उदीरिताः' इति पा० / 2 'साना' इति पा०। 1 एवमेते पञ्चदश दिकाः' इति पा०। २रसः'पति पा० /

Loading...

Page Navigation
1 ... 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922